समाचारं

उग्राडाल्-नगरं प्रति पलायनमार्गः बन्दः आसीत्, रेड आर्मी-नगरे स्थिताः युक्रेन-सैनिकाः एकस्मात् जेबतः अन्यतमं जेबं प्रति प्रविष्टवन्तः!

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लालसेनाग्रामस्य अग्रपङ्क्तौ रूसीसेना रूसीनीडगुडियाजेबरणनीतिं प्रयुक्तवती!

उत्तरे मोर्चे रूसीसेना निरन्तरं भित्त्वा नगरस्य धारायाः समीपं गच्छति!

समाचारानुसारं २४ सितम्बर् दिनाङ्के युक्रेनदेशस्य ४२५ तमे स्काला-आक्रमण-दलस्य सैनिकाः पोक्रोव्स्क्-अग्रपङ्क्तौ निकोलायेव्का-नगरे युद्धाय प्रेषिताः आसन् ते पूर्वं टोलेत्स्क-नगरे युद्धं कृतवन्तः आसन्

युक्रेन-सेनायाः बलं स्पष्टतया व्याप्तम् अस्ति यतः युक्रेन-सेनायाः एषः भागः टोरेट्स्क-नगरात् निवृत्तः अभवत्, तस्मात् रूसीसेना औद्योगिकक्षेत्रे उच्च-उच्च-भवन-सङ्कुलेषु च प्रत्यक्षतया प्रहारस्य अवसरं गृहीतवती, तत्सहकालं च परिधिः अग्रिमः, नगरस्य नैर्ऋत्यभागं बहिःश्चेरबिनोव्का ।

बृहत् परिवेश लघु परिवेश

दक्षिणरेखायां क्रमेण परिवेशाः सन्ति!

२४ सेप्टेम्बर् दिनाङ्के रूसीसैनिकाः युक्रेनस्क्-नगरस्य पश्चिमदिशि स्थितस्य पुरातनखानस्य परितः नियन्त्रणक्षेत्रस्य विस्तारं कृत्वा पूर्वोत्तरचुकुर्नी-देशे प्रविष्टाः आसन् ।

विश्वसनीयाः प्रतिवेदनाः सूचयन्ति यत् रूसीसैन्य...युक्रेनस्क्-नगरे आन्तरिकस्थानानि सुदृढं कृत्वा पश्चिमदिशि ततः उत्तरदिशि आक्रमणम् आरब्धम् । अनेन रूसीसैनिकाः चुकुर्नी-ग्रामात् बहिः क्षेत्रेषु प्रत्यक्षतया अग्रे गन्तुं शक्नुवन्ति स्म ।

केचन प्रारम्भिकाः प्रतिवेदनाः सूचयन्ति यत् रूसीसैनिकाः नगरस्य पूर्वभागे आवासीयभवनेषु प्रविश्य त्रिमहलभवने स्थानं गृहीतवन्तः

यदि प्रतिवेदनं सत्यं भवति तर्हि युक्रेन-सेनायाः कृते महती समस्याः उत्पद्यन्ते, यतः शिर्निकस्य पृष्ठभागे आक्रमणानां मञ्चनक्षेत्ररूपेण अस्य नगरस्य उपयोगः भवितुं शक्नोति, युक्रेन-सेनायाः कृते अपरं महत् कष्टं च सृजति

समाचारानुसारं रूसीसेना हेर्निकस्य दिशि निरन्तरं गच्छन्ती अस्ति तथा च झेलाने नम्बर १, झेलेन् नम्बर २ इति ग्रामान् कब्जाकृत्य ५.५ वर्गकिलोमीटर् अधिकं क्षेत्रं मुक्तं कृतवती अस्ति

यद्यपि एतस्य पुष्टिः न कृता तथापि यदि सत्यं तर्हि प्रभावीरूपेण क्रास्नोहोरिव्का-नगरस्य उत्तरदिशि अवशिष्टान् युक्रेन-सेनासमूहान् च्छिन्दति ।

रूसदेशः द्वितीयग्रामस्य गेराने इत्यस्य वायव्यदिशि विशालं खातरक्षां अपि गृहीतवान् इति कथ्यते । ते एतस्य उपयोगेन हेर्निकस्य पूर्वदिशि पार्श्वभागे आक्रमणं कर्तुं शक्नुवन्ति ।

परन्तु रूसीसेनायाः अग्रिमः जेबः सज्जः आसीत्, नेवेल्स्क-सैलेण्ट्-नगरात् एव भग्नवती युक्रेन-सेना नूतन-परिवेशे निमग्नवती

चुकुलनीतः कुलखोवो जलाशयपर्यन्तं सम्पूर्णं परिवेष्टनं निर्मितम् अस्ति!

उग्लेदल्

उग्राडाल्-नगरे रूसीसैनिकाः नगरस्य पूर्वभागे मजिस्ट्र्ल्नाया-देसान्निकोव-वीथियोः उच्च-उच्चभवनेषु प्रविष्टाः इति सूचनाः प्राप्ता

यदि वार्ता सत्यं भवति तर्हि ते प्रथमं पूर्वीय-उपनगरेषु पम्पिंग-स्थानकेषु, ततः होटेल्-विश्वविद्यालय-परिसर-उच्च-उच्च-आवास-भवनेषु च अग्रे गन्तुं शक्नुवन्ति

रूसीसेना नगरे युक्रेन-सैनिकानाम् उपरि कालीन-बम-प्रहारं कृतवती यथा यथा शेष-युक्रेन-सैनिकाः निष्कासिताः भवन्ति तथा तथा नगरे प्रगतिः महती त्वरिता भविष्यति।

२४ दिनाङ्के दिवा युक्रेनदेशस्य ७२ तमे पदातिदलस्य बन्दिनः अपि रूसी ३७ तमे गार्ड्स् मोटराइज्ड् राइफलब्रिगेड् इत्यस्य युद्धप्रतिवेदने अपि दृश्यन्ते स्म

७२ तमे यंत्रीकृतब्रिगेडस्य कति सदस्याः अद्यापि सन्ति इति अस्पष्टं, परन्तु ११० तमे यंत्रीकृतब्रिगेडस्य सैनिकाः नगरात् बहिः आत्मसमर्पणं कृतवन्तः इति अवगम्यते

स्थानीयसमये १३:०० वादने रूसीसेना तत् सूचितवतीउग्राडार्-बोगोयाव्लेन्का-राजमार्गस्य नियन्त्रणं कृतवान् अस्ति, यस्मिन् युक्रेन-सेना पूर्वं रसद-समर्थनं कृतवती आसीत् ।

इदानीं युक्रेन-सेनायाः संचाररेखायां केवलं अन्तिमः कच्चामार्गः एव अवशिष्टः अस्ति, परन्तु अयं कच्चामार्गः अपि रूसीसेनायाः अग्निनियन्त्रणे पूर्णतया अस्ति युक्रेन-सेनायाः नगरात् बहिः गन्तुं मार्गः अधुना पदातिरूपेण बोगोयाव्लेन्का-नगरं गच्छति ।

सैद्धान्तिकरूपेण अद्य यः कोऽपि उग्रेडाल्-नगरात् न निर्गच्छति सः सदा उग्रेडाल्-नगरे एव तिष्ठति ।

कुर्स्क्

विश्वसनीयस्रोतानां अनुसारं कुर्स्क-प्रान्तस्य प्लेहोवो-नगरस्य दिशि रूसीसैनिकाः अग्रे गच्छन्ति ।

बोर्की-नगरं पुनः गृहीत्वा स्वस्थानानि सुदृढां कृत्वा रूसीसेना पश्चिमदिशि भू-आक्रमणानां श्रृङ्खलां प्रारब्धवती, यत्र रूसीसेना त्रीणि वनक्षेत्राणि कब्जितवती इति अपुष्टानि सूचनानि सूचयन्ति

प्लेहोवो-नगरस्य पूर्वदिशि युक्रेन-सेनायाः नियन्त्रणे एकं वनम् अपि अस्ति, यत् अग्रे गच्छन्त्याः रूसी-सेनायाः कृते कष्टं जनयितुं शक्नोति । अस्य अर्थः आसीत् यत् रूसीसेनायाः ग्रामस्य आक्रमणात् पूर्वं वनं स्वच्छं कर्तुं प्रयत्नः करणीयः आसीत् ।