समाचारं

राष्ट्रियदिवसस्य अवकाशदिने दीर्घदूरयात्रायाः ६०% अधिकं लोकप्रियता वर्धिता अस्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01

बीजिंग-नगरे २४०० तः अधिकाः सांस्कृतिकाः क्रियाकलापाः प्रारभ्यन्ते

राष्ट्रदिवसस्य अवकाशः समीपं गच्छति, देशे सर्वत्र बहवः सांस्कृतिकाः पर्यटनस्य च उत्पादाः क्रियाकलापाः च प्रारब्धाः, येन पर्यटकाः अवकाशयात्रायाः अधिकविकल्पाः प्राप्यन्ते

शरदऋतुपर्यटनबाजारे उत्पादआपूर्तिस्थितेः प्रतिक्रियारूपेण २०२४ तमस्य वर्षस्य तृतीयत्रिमासे संस्कृतिपर्यटनमन्त्रालयस्य नियमितरूपेण पत्रकारसम्मेलने वी लिझोङ्गः परिचयं दत्तवान् यत् निकटभविष्यत्काले संस्कृतिपर्यटनमन्त्रालयः क ग्रामीणपर्यटनस्य आरम्भार्थं २०२४ तमस्य वर्षस्य "ग्रामीण-रचनात्मकजीवनस्य ऋतुस्य" कृते क्रियाकलापानाम् श्रृङ्खला मुख्यमार्गान् प्रारभ्यते; यथासमये मार्गाः प्रारब्धाः भविष्यन्ति।

बीजिंग-सांस्कृतिकपर्यटनबाजारे केन्द्रीकृत्य, बीजिंगनगरपालिकजनसर्वकारस्य सूचनाकार्यालयेन आयोजिते राष्ट्रियदिवसस्य अवकाशसांस्कृतिकपर्यटनक्रियाकलापविषये पत्रकारसम्मेलने, पार्टीनेतृत्वसमूहस्य सदस्यः, बीजिंगनगरसंस्कृतिब्यूरोस्य उपनिदेशकः च सन जियानः तथा पर्यटनम्, परिचयं दत्तवान् यत् राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति, सामान्यजनस्य सन्तुष्ट्यर्थम्, अवकाशयात्रायाः पर्यटकानाम् आवश्यकतानां अपेक्षाणां च प्रतिक्रियारूपेण नगरसंस्कृतिपर्यटनब्यूरो नगरस्य सांस्कृतिकपर्यटनसंसाधनानाम् समन्वयं कृतवान्, तथा च विविधैः सह कार्यं कृतवान् जिल्हेषु तथा प्रासंगिक-इकायेषु २४०० तः अधिकानि सांस्कृतिकक्रियाकलापाः समृद्धाः विविधाः च पर्यटनमार्गस्य उत्पादाः प्रारम्भं कर्तुं। तेषु नगरपालिकसंस्कृतिपर्यटनब्यूरो इत्यनेन दर्शनीयस्थलानि, नाट्यगृहाणि, सांस्कृतिकखण्डानि च इत्यादीनि संसाधनानि एकीकृतानि सन्ति, तथा च "चसिंग द मोस्ट ब्यूटीफुल् सनसेट एट् जिंगशान् ऑन" इत्यादीनि १० "walking around beijing" इति दैनिकचन्द्रदर्शनमार्गाः निरन्तरं प्रारभ्यन्ते the central axis" तथा "जुयोङ्गगुआन् महाप्राचीरे भव्यचन्द्रदर्शनम्" इति ।

अक्टोबर् मासे बीजिंग-नगरं पर्यटकानां कृते "रात्रि-नगरस्य" अनुभवाय सर्वोत्तमः समयः अस्ति । पार्टी नेतृत्वसमूहस्य सदस्यः बीजिंगनगरीयव्यापारब्यूरो इत्यस्य उपनिदेशकः च लु हुइलिंग् इत्यनेन उक्तं यत् राष्ट्रियदिवसस्य अवकाशकाले नगरीयव्यापारब्यूरो सांस्कृतिकपर्यटनं, क्रीडा इत्यादिभिः प्रासंगिकविभागैः सह मिलित्वा विभिन्नानि विपण्यसंस्थानि संयोजितवन्तः नगरे राष्ट्रियदिवसः, राष्ट्रियज्वारः, राष्ट्रियशैली, शरदऋतुः च इत्यादीनां उष्णविषयाणां परितः हाले एव आयोजनं कर्तुं ४०० विशेषक्रियाकलापाः बीजिंग-नगरस्य नागरिकान्, आगन्तुकानां च आरामदायकं सुविधाजनकं च सुवर्णशरद-उपभोग-अनुभवं प्रदास्यन्ति

02

मञ्चः : बहिर्गच्छन् “मशीन वाइन” आदेशाः गतवर्षस्य समानकालं अतिक्रान्तवन्तः

सप्तदिवसीयः दीर्घः अवकाशः पर्यटकानां कृते समृद्धतरयात्राः, दीर्घकालं यावत् क्रीडासमयः च भवति, तस्य तुलने दीर्घकालीनयात्रा, बहिर्गमनयात्रा च राष्ट्रियदिवसस्य अवकाशकाले बहवः पर्यटकाः विकल्पाः अभवन्

ctrip group इत्यनेन प्रकाशितेन "2024 national day tourism forecast report" इत्यनेन ज्ञायते यत् national day अवकाशकाले 60% अधिकाः पर्यटकाः दीर्घदूरपर्यटकाः आसन्, केवलं 20% परिधीयपर्यटकाः आसन् लोकप्रियगन्तव्यस्थानानां दृष्ट्या बीजिंगस्य अतिरिक्तं शङ्घाई, चोङ्गकिङ्ग् इत्यादीनि स्थानानि अपि राष्ट्रियदिवसस्य अवकाशकाले शीर्षदश लोकप्रियनगराणि अभवन्

यथा यथा राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य उल्टागणना प्रविष्टा अस्ति तथा तथा बहिर्गच्छन् पर्यटनविपणः चरमपर्यन्तं गन्तुं प्रवृत्तः अस्ति । फ्लिग्गी इत्यनेन विमोचितं "२०२४ राष्ट्रियदिवसस्य अवकाशयात्राफलकं" दर्शयति यत् राष्ट्रियदिवसस्य अवकाशकाले दीर्घकालीनयात्रा यात्राबुकिंग् इत्यस्य मुख्यधारा अभवत् तेषु बहिर्गमनयात्रायाः महती वृद्धिः अभवत्, तथा च बहिर्गमनयात्राविमानटिकटस्य होटेलस्य च संख्या बुकिंग् गतवर्षस्य समानकालं महत्त्वपूर्णतया अतिक्रान्तम् अस्ति। गन्तव्यस्थानानां दृष्ट्या जापान, थाईलैण्ड्, दक्षिणकोरिया, मलेशिया, सिङ्गापुर, ऑस्ट्रेलिया, इन्डोनेशिया, वियतनाम, अमेरिका च सम्प्रति मञ्चे राष्ट्रियदिवसस्य अवकाशयात्रायाः लोकप्रियस्थानानि सन्ति गणराज्यं, फिन्लैण्ड्, नॉर्वे, नेदरलैण्ड्, संयुक्त अरब अमीरात्, श्रीलङ्का च विदेशयात्रास्थानानि सन्ति, येषु द्रुतगत्या बुकिंग् वर्धते ।

टोङ्गचेङ्ग् ट्रैवल इत्यनेन प्रकाशितेन "२०२४ राष्ट्रियदिवसस्य अवकाशयात्राप्रवृत्तिप्रतिवेदनेन" एतदपि दर्शयति यत् राष्ट्रियदिवसस्य अवकाशकाले दीर्घकालीनबहिः उपभोगस्य स्रोतः प्रथमस्तरीयनगरात् अप्रथमस्तरीयनगरेषु स्थानान्तरितः अस्ति, तथा च अनेके निवासिनः निम्नस्तरीयनगराणि काउण्टीश्च अवकाशदिवसयात्रायाः प्रथमपरिचयरूपेण यूरोप , मध्यपूर्व, आफ्रिका इत्यादिषु गन्तव्यस्थानेषु गतवन्तः । दीर्घकालीनबहिःयात्राग्राहकानाम् मध्ये तृतीयस्तरीयनगरानां ततः अधः च निवासिनः ४०% अधिकं भवन्ति ।

तदतिरिक्तं, समग्रप्रवृत्त्या, तुनिउ-आँकडानां अनुसारं, अस्मिन् वर्षे "राष्ट्रीयदिवसस्य" अवकाशयात्रा-उत्साहः २८ सितम्बर् दिनाङ्के शिखरस्य प्रथमतरङ्गस्य आरम्भं करिष्यति, अवकाशस्य प्रथमदिने (अक्टोबर्-मासस्य) शिखरयात्रा च भविष्यति १) , यात्रायाः शिखरकालः अक्टोबर् ४ दिनाङ्कपर्यन्तं स्थास्यति, अक्टोबर् ५ दिनाङ्कात् ७ दिनाङ्कपर्यन्तं यात्रिकाणां संख्या क्रमेण न्यूनीभवति ।