2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२४ सितम्बर् दिनाङ्के चङ्गन् आटोमोबाइलस्य नूतनपीढीयाः कॉम्पैक्ट् एसयूवी चतुर्थपीढीयाः चङ्गन् cs75 plus इति आधिकारिकरूपेण प्रक्षेपणं कृतम् । नूतनकारानाम् कुलम् २ मॉडल् प्रक्षेपणं कृतम् अस्ति, यस्य मार्गदर्शकमूल्यानि क्रमशः १२१,९०० युआन्, १२९,९०० युआन् च सन्ति । प्रतिस्थापनमाडलरूपेण नूतनकारस्य डिजाइनं विशेषतः अग्रमुखं, पुच्छप्रकाशं च महत्त्वपूर्णतया उन्नतीकरणं कृतम् इति कथ्यते । सेप्टेम्बरमासे अस्य प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति । तदतिरिक्तं २.०टी संस्करणस्य मॉडल् डिसेम्बरमासे प्रारम्भः भविष्यति इति अपेक्षा अस्ति ।
मुख्य-डिजाइनस्य दृष्ट्या चतुर्थ-पीढीयाः changan cs75 plus इत्यस्य स्टाइलिंग्-शैली changan automobile इत्यस्य विद्यमान-माडल-इत्यस्मात् किञ्चित् भिन्ना अस्ति, अस्य शरीरं पूर्णतरं भवति, तस्य दृश्यं च बहु अधिकं राजसी अस्ति अग्रे मुखस्य वाम-दक्षिण-पार्श्वयोः चत्वारि एलईडी-दिवसस्य धावन-प्रकाशाः सन्ति, यत् विशेषतया दृष्टि-आकर्षकं भवति किरणप्रकाशसमूहाः तृतीयस्य चतुर्थस्य च एलईडी-दिवसस्य रनिंग-प्रकाशानां मध्ये निगूढाः सन्ति;
पार्श्वे पश्यन् नूतनं कारं समग्रतया तुल्यकालिकरूपेण सुडौलं दृश्यते, यस्य आकारः सरलः अस्ति आकारस्य दृष्ट्या चतुर्थपीढीयाः changan cs75 plus इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः 4770×1910×1695 (1705) mm अस्ति, तथा च वर्तमानस्य मॉडलस्य तुलने 2800mm अस्ति सर्वे वर्धिताः, प्रायः वृत्तं बृहत्तरं कृत्वा।
पृष्ठभागे नूतनं कारं थ्रू-टाइप् डिजाइनं स्वीकुर्वति, यत् वर्तमानस्य मॉडलस्य बूमरेङ्ग् शैल्याः भिन्नं भवति नूतनानां टेललाइट्स् इत्यस्य द्वौ पार्श्वौ स्निग्धौ सुडौलौ च सन्ति, प्रकाशसमूहस्य अन्तःभागः च लम्बवत् व्यवस्थितः अस्ति array इति रात्रौ प्रकाशितस्य उत्तमः बनावटः भवति । तदतिरिक्तं सर्वाणि नवीनकाराः मानकरूपेण l2-स्तरस्य बुद्धिमान् क्रूजसहायकप्रणाल्याः सुसज्जिताः सन्ति, येषु 11 बुद्धिमान् चालनकार्यं यथा बुद्धिमान् क्रूजसहायतां, लेनप्रस्थानचेतावनी, लेनपालनसहायता, तथा च apa5.0 वैलेट् पार्किङ्ग + पार्किंगस्थानस्मृतिसहायकं च एकीकृत्य support in-car कारस्य बहिः एकस्पर्शपार्किङ्गं, ५०-मीटर् ट्रैकिंग् रिवर्सिंग्, पार्किङ्ग स्पेस मेमोरी सहायकं इत्यादीनि कार्याणि।
आन्तरिकं प्रविश्य नूतनं कारं आवरणं कृत्वा काकपिटं स्वीकुर्वति सामग्रीचयनस्य दृष्ट्या नाप्पा-बनावटयुक्तानां चर्मवस्त्राणां, नकलीसाबरस्य, काष्ठधान्यस्य च परिष्करणस्य उपयोगेन बहूनां संयुक्तानां डिजाइनानाम् उपयोगः भवति निलम्बित त्रिगुणित-पर्दे, तथा च सह-पायलटस्य कृते शून्य-गुरुत्वाकर्षण-राज्ञी-आसनेन सुसज्जितम् अस्ति कुर्सीः, बैफल-डिजाइनः, गुप्त-वातानुकूलन-आउटलेट् इत्यादयः प्रौद्योगिक्याः सद्भावं जनयन्ति, मानव-कम्प्यूटर-अन्तर्क्रिया-प्रणाली एआइ-बृहत् साकारं कर्तुं शक्नोति मॉडल् तथा मोबाईलफोनसंवेदकरहितं परस्परसंयोजनं, २० तः अधिकानां मुख्यधारा-अनुप्रयोगानाम् अनुकूलनं भवति ।
शक्तिस्य दृष्ट्या चतुर्थपीढीयाः changan cs75 plus इत्येतत् 1.5t "new blue whale power" इति कोड-नाम jl473zqd इत्यनेन सुसज्जितम् अस्ति, यस्य अधिकतमशक्तिः 141kw अस्ति तथा च 310n·m इत्यस्य शिखर-टोर्क् अस्ति the transmission is matched with an aisin 8at स्वचालित मैनुअल गियरबॉक्स। अतः, चतुर्थपीढीयाः changan cs75 plus इत्येतत् क्रेतुं चयनं करिष्यति वा?