2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रारम्भिकव्यापारे चीन अवधारणा स्टॉक सूचकाङ्कस्य तीव्रवृद्धिः अभवत् ।
२४ सितम्बर् दिनाङ्के स्थानीयसमये त्रयः प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्काः सामूहिकरूपेण अधिकं उद्घाटिताः, प्रेस-समयपर्यन्तं डाउ जोन्स औद्योगिकसरासरी ०.१२%, नास्डैक-कम्पोजिट्-सूचकाङ्के ०.२७%, एस एण्ड पी ५०० सूचकाङ्के च ०.०८% वृद्धिः अभवत्
लोकप्रिय चीनी अवधारणा स्टॉक्स् सामूहिकरूपेण तीव्ररूपेण वर्धितः, द नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कः प्रायः ७%, फ्यूटु होल्डिङ्ग्स् १३% अधिकं, बिलिबिली, iqiyi, tencent music च १२% अधिकं वर्धितः, jd.com तथा nio च १३% अधिकं वृद्धिः अभवत् % ९%, ली ऑटो ८% अधिकं, एक्सपेङ्ग मोटर्स्, अलीबाबा, पिण्डुओडुओ च ६% अधिकं वृद्धिः अभवत् ।
एफटीएसई चीन ए५० सूचकाङ्कस्य वायदायां रात्रौ व्यापारे प्रायः ३% वृद्धिः अभवत् ।
अमेरिकी-डॉलरस्य विरुद्धं अपतटीय-आरएमबी-मूल्यं ३०० बिन्दुभ्यः अधिकं वर्धितम् ।
पूर्वं ए-शेयर-विपण्ये अद्यत्वे अन्तिमेषु वर्षेषु दुर्लभः वृद्धिः अभवत्, विशेषतः अपराह्णे उद्घाटनस्य अनन्तरं सत्रस्य कालखण्डे शङ्घाई-कम्पोजिट्-सूचकाङ्कस्य शताधिक-अङ्कानां वृद्धिः अभवत् समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के शेन्झेन्-स्टॉक-एक्सचेंज-घटकसूचकाङ्के च ४% अधिकं, जीईएम-सूचकाङ्के ५% अधिकं, ए-शेयर-बाजारे ५,१०० तः अधिकाः भागाः च वर्धिताः हाङ्गकाङ्ग-शेयर-बजारस्य अपि तीव्रवृद्धिः अभवत्, यत्र हैङ्ग-सेङ्ग-सूचकाङ्कः ४% अधिकं, हैङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्कः च प्रायः ६% अधिकः अभवत् ।
अद्य सायंकाले चीनप्रतिभूतिनियामकआयोगेन "सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च विपण्यसुधारस्य गहनीकरणस्य विषये रायाः" जारीकृताः। मुख्यसामग्रीषु अन्तर्भवति : प्रथमं सूचीकृतकम्पनीनां परिवर्तनस्य उन्नयनस्य च समर्थनं नूतनगुणवत्तायुक्तस्य उत्पादकतायां दिशि। द्वितीयं सूचीकृतकम्पनीनां औद्योगिकसमायोजनं सुदृढं कर्तुं प्रोत्साहयितुं। तृतीयः नियामकसहिष्णुतायाः अधिकं सुधारः भवति । चतुर्थं विपण्यव्यवहारस्य पुनर्गठनस्य कार्यक्षमतायाः उन्नयनम् अस्ति । पञ्चमः मध्यस्थानां सेवास्तरस्य उन्नयनम् अस्ति । षष्ठं, कानूनानुसारं पर्यवेक्षणं सुदृढं कुर्वन्तु।
"सूचीकृतकम्पनीनां एम एण्ड ए तथा पुनर्गठनबाजारस्य गभीरीकरणस्य रायाः" कार्यान्वयनार्थं चीनप्रतिभूतिनियामकआयोगेन तथा च स्टॉक एक्सचेंजेन "सूचीकृतकम्पनीनां प्रमुखसम्पत्त्याः पुनर्गठनस्य प्रशासनिकपरिपाटाः" अन्येषां नियमानां च संशोधनं कृतम्, तथा च युगपत् जनमतं याचितवान्।
विस्तृतप्रतिवेदनम् : वास्तविकं भर्ती अत्र अस्ति! चीन प्रतिभूति नियामक आयोगः : विलयस्य अधिग्रहणस्य च समीक्षाप्रक्रियायाः बहुधा सरलीकरणं, समीक्षासमयसीमायाः लघुकरणं, पुनर्गठनस्य दक्षतायां सुधारः च
तस्मिन् एव काले चीनप्रतिभूतिनियामकआयोगेन सार्वजनिकरूपेण "सूचीकृतकम्पनीनां कृते पर्यवेक्षणमार्गदर्शिकाः क्रमाङ्कः १० - बाजारमूल्यप्रबन्धनम् (टिप्पणीनां मसौदा)" इति विषये रायाः याचिताः
"मार्गदर्शिका" सूचीकृतकम्पनीनां कृते सूचीकृतकम्पनीनां गुणवत्तासुधारस्य आधारेण परिचालनदक्षतां लाभप्रदतां च सुधारयितुम्, तथा च विलयस्य अधिग्रहणस्य च, इक्विटीप्रोत्साहनस्य, नकदलाभांशस्य, निवेशकसम्बन्धप्रबन्धनस्य, सूचनाप्रकटीकरणस्य, शेयरपुनर्क्रयणस्य इत्यादीनां उपयोगं कर्तुं अपेक्षितं भवति वास्तविकस्थितौ तथा सूचीकृतकम्पनीनां निवेशमूल्ये सुधारं प्रवर्धयितुं कानूनविनियमानाम् अनुपालने।
"मार्गदर्शिकाः" सूचीकृतकम्पनीनां निदेशकमण्डलानां, निदेशकानां, वरिष्ठप्रबन्धकानां च उत्तरदायित्वं स्पष्टीकरोति, भागधारकाणां अन्येषां च प्रासंगिकपक्षानां नियन्त्रणं करोति, तथा च प्रमुखसूचकाङ्कघटककम्पनीनां कृते विपण्यमूल्यप्रबन्धनप्रणालीनां प्रकटीकरणाय विशेषा आवश्यकताः, दीर्घकालीनशुद्धविच्छेदनं च करोति कम्पनीभ्यः मूल्याङ्कनसुधारयोजनानि इत्यादीनि प्रकटयितुं।
तस्मिन् एव काले "मार्गदर्शिकाः" सूचीकृतकम्पनीनां विपण्यमूल्यप्रबन्धनस्य नामधेयेन अवैधकार्यं कर्तुं स्पष्टतया निषेधं कुर्वन्ति ।
विस्तृत प्रतिवेदनम् : चीन प्रतिभूति नियामक आयोगः महतीं घोषणां करोति! विपण्यमूल्यप्रबन्धनं कथं करणीयम् ? विस्तृताः मार्गदर्शिकाः अत्र सन्ति!
ततः पूर्वं अद्य प्रातः "एकः बैंकः, एकः सभा, एकः ब्यूरो" इति पत्रकारसम्मेलने चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः अनेकानि वृद्धिशीलमौद्रिकनीतीनि घोषितवान् : प्रथमं निक्षेपभण्डारानुपातं नीतिव्याजदराणि च न्यूनीकर्तुं। द्वितीयं विद्यमानं बंधकव्याजदरं न्यूनीकर्तुं बंधकस्य न्यूनतमं पूर्वभुगतानानुपातं च एकीकृत्य । तृतीयं तु शेयरबजारस्य स्थिरविकासाय समर्थनार्थं नूतनानां मौद्रिकनीतिसाधनानाम् निर्माणम् ।
चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः वु किङ्ग् इत्यनेन सभायां उक्तं यत् पूंजीबाजारे दीर्घकालीननिधिनां कुलराशिः अपर्याप्तः अस्ति, नेतृत्वस्य भूमिका अपर्याप्तः अस्ति, दीर्घकालीनधनस्य दीर्घकालीननिवेशव्यवस्था च अपर्याप्तः अस्ति पूर्णतया गठित न अभवत्।चीन प्रतिभूति नियामक आयोगः अन्यविभागाः च मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशं प्रवर्धयितुं मार्गदर्शनं कृतवन्तः तथा च मध्यमदीर्घकालीननिधिनाम् प्रवेशस्य व्यवस्थां कृतवन्तः विपण्यं अधिकं धनं प्राप्तुं, दीर्घकालं यावत् धनं प्राप्तुं, उत्तमं प्रतिफलं च प्रदातुं, मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशं च प्रवर्धयति