2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हेबेइ-नगरस्य अधिकारक्षेत्रे ग्राम-नगर-तटानां सुधारणे, जोखिम-निवृत्तौ च नूतना प्रगतिः अभवत् ।
२४ सितम्बर् दिनाङ्के वित्तीयनिरीक्षणस्य राज्यप्रशासनस्य आधिकारिकजालस्थले प्रकटितायाः प्रशासनिकअनुज्ञापत्रसूचनायाः ज्ञातं यत् हेबेईनगरस्य त्रीणि ग्रामीणबैङ्कानि एकस्मिन् दिने विघटितुं अनुमोदितानि, शिजियाझुआङ्ग हेङ्गशेङ्गग्रामीणबैङ्कं ग्रामीणबैङ्कद्वयं अवशोषयितुं विलीनीकरणाय च अनुमोदितं .
त्रयः ग्रामीणबैङ्काः विघटनं कर्तुं अनुमोदिताः आसन्
अनुमोदनदस्तावेजाः दर्शयन्ति यत् २० सितम्बर् दिनाङ्के हेबेई वित्तीयनिरीक्षणब्यूरो इत्यनेन चाङ्गली जियायिन् ग्रामीणबैङ्कस्य, किन्हुआङ्गदाओ फनिङ्ग् जियायिन् ग्रामीणबैङ्कस्य, लुलोङ्गजियायिन् ग्रामीणबैङ्कस्य च विघटनार्थं सहमतिः कृता
एतेषां त्रयाणां ग्रामीणबैङ्कानां विघटनस्य कारणं आसीत् यत् तेषां अधिग्रहणं झाङ्गजियाकोउ बैंकेन कृतम् आसीत् हेबेई वित्तीयनिरीक्षणब्यूरो इत्यनेन सूचितं यत् त्रयाणां बङ्कानां सर्वे व्यवसायाः, सम्पत्तिः, दावाः, ऋणानि अन्ये च अधिकाराः दायित्वं च झाङ्गजियाकोउ बैंकेन उत्तराधिकाररूपेण प्राप्ताः सन्ति,। तथा त्रयाणां बङ्कानां कृते प्रासंगिककायदानानां सख्तीपूर्वकं पालनम् अपेक्षितम् अस्ति यत् अनुमोदनस्य प्राप्तेः तिथ्याः आरभ्य सर्वाणि व्यावसायिकक्रियाकलापाः तत्क्षणमेव स्थगिताः भविष्यन्ति। पर्यवेक्षकमण्डलं वरिष्ठप्रबन्धनं च तत्क्षणमेव स्वशक्तिप्रयोगं स्थगयिष्यति, वित्तीयअनुज्ञापत्रं किनहुआङ्गदाओवित्तीयपर्यवेक्षणब्यूरों प्रति प्रत्यागमिष्यति, तथा च बहिः जगति उत्तमं कार्यं करिष्यति, विघटनस्य घोषणां करिष्यति तथा च कानूनानुसारं पञ्जीकरणविहीनीकरणप्रक्रियाभिः सह गमिष्यति।
अस्मिन् वर्षे अगस्तमासस्य २७ दिनाङ्के हेबेई वित्तीयनिरीक्षण ब्यूरो इत्यनेन झाङ्गजियाकोउ बैंकेन उपरि उल्लिखितानां त्रयाणां ग्रामीणबैङ्कानां अधिग्रहणस्य अनुमोदनं कृतम्, तथा च क्रमशः झाङ्गजियाकोउ बैंक् चाङ्गली शाखा, झाङ्गजियाकोउ बैंक किन्हुआङ्गदाओ फनिंग शाखा, झाङ्गजियाकोउ बैंक लुलोङ्ग शाखा च स्थापिता नवीनतमाः प्रकटितदस्तावेजाः दर्शयन्ति यत् २० सितम्बर् दिनाङ्के त्रयः अपि शाखाः उद्घाटयितुं अनुमोदिताः आसन्।
त्रयाणां शाखानां व्यावसायिकव्याप्तिः अस्ति: अल्पकालिकं, मध्यमकालीनं, दीर्घकालीनं च ऋणं निर्गन्तुं, वित्तीय-एजेन्सी-निर्गमनं, अंडरराइटिंगं च नियन्त्रयितुं; सरकारी बन्धकानां क्रयविक्रयणं च राज्यवित्तीयनिरीक्षणप्रशासनब्यूरोद्वारा अनुमोदितानां तथा च अन्यव्यापारेषु संलग्नता; superior bank.
सूचना दर्शयति यत् झाङ्गजियाकोउ बैंकः पूर्वं झाङ्गजियाकोउ वाणिज्यिकबैङ्कः इति नाम्ना प्रसिद्धः आसीत् अस्य स्थापना मार्च २००३ तमे वर्षे अभवत्, तस्य नामकरणं मार्च २०१६ तमे वर्षे अभवत् । अस्मिन् वर्षे प्रथमार्धे झाङ्गजियाकोउ-बैङ्केन ३.५२६ अरब-युआन्-रूप्यकाणां परिचालन-आयः, ६९१ मिलियन-युआन्-रूप्यकाणां शुद्धलाभः च प्राप्तः;
शिजियाझुआङ्ग हेङ्गशेङ्ग् ग्रामीणबैङ्कः ग्रामीणबैङ्कद्वयं विलीनवान्
तदतिरिक्तं २० सितम्बर् दिनाङ्के हेबेई वित्तीय पर्यवेक्षण ब्यूरो शिजियाझुआङ्ग हेङ्गशेङ्ग ग्रामीणबैङ्कस्य तथा झेङ्गडिङ्ग हेङ्गशेङ्ग ग्रामीणबैङ्कस्य तथा लुकुआन हेङ्गशेङ्ग ग्रामीणबैङ्कस्य विलयस्य विषये अपि सहमतः अभवत्, तथा च झेङ्गडिङ्ग हेङ्गशेङ्गग्रामीणबैङ्कस्य लुकुआन् हेङ्गशेङ्गग्रामीणबैङ्कस्य च सम्पत्तिं स्वीकृतवान् , व्यवसाय एवं कर्मचारी।
हेबेई वित्तीय पर्यवेक्षण ब्यूरो इत्यनेन उक्तं यत् शिजियाझुआङ्ग हेङ्गशेङ्ग ग्रामीणबैङ्कः विलयस्य अधिग्रहणस्य च तत्परतां नियन्त्रयितुं प्रासंगिककायदानानां नियमानाञ्च सख्तीपूर्वकं अनुपालनं कर्तव्यः, तथा च झेङ्गडिङ्ग हेङ्गशेङ्ग ग्रामीणबैङ्कं लुकुआन् हेङ्गशेङ्गग्रामीणबैङ्कं च विघटनसम्बद्धानि विषयाणि सम्पूर्णं कर्तुं आग्रहं कुर्वन्तु। विलयस्य सज्जतायाः समाप्तेः अनन्तरं कानूनी संस्थासु परिवर्तनस्य, शाखानां उद्घाटनस्य च आवेदनानि प्रासंगिकप्रक्रियाभिः विनियमैः च नियामकप्रधिकारिभ्यः प्रस्तूयन्ते।
आँकडा दर्शयति यत् शिजियाझुआङ्ग हेङ्गशेङ्ग ग्रामीणबैङ्कः, झेङ्गडिङ्ग हेङ्गशेङ्गग्रामीणबैङ्कः, लुकुआन् हेङ्गशेङ्गग्रामीणबैङ्कः च सर्वे ग्रामीणबैङ्काः सन्ति येषां आरम्भः झेजियांग वेन्झोउ ओउहाई ग्रामीणव्यापारिकबैङ्केन कृतः च। अस्मिन् वर्षे अगस्तमासे हेबेई वित्तीयनिरीक्षणब्यूरो इत्यनेन झेजिआङ्ग वेन्झौ ओउहाई ग्रामीणव्यापारिकबैङ्कस्य अनुमोदनं कृतम् यत् सः झेङ्गडिङ्ग् हेङ्गशेङ्ग् ग्रामीणबैङ्कस्य लुकुआन् हेङ्गशेङ्ग् ग्रामीणबैङ्कस्य च इक्विटीं प्राप्तुं शक्नोति, यत्र शेयरधारकानुपातः ४०% तः १००% यावत् वर्धितः
तदतिरिक्तं ज्ञातव्यं यत् नीतीनां नियमानाञ्च मार्गदर्शनेन हेबेइ-नगरस्य ग्राम-नगर-बैङ्कानां सुधारः पुनर्गठनं च वर्षस्य उत्तरार्धात् महतीं त्वरितम् अभवत्
उदाहरणार्थं, सितम्बरमासस्य आरम्भे हेबेई ज़िंगताई ग्रामीणव्यापारिकबैङ्कस्य चतुर्णां ग्रामाणां नगरानां च इक्विटीं स्थानान्तरयितुं अनुमोदनं कृतम्, तथा च अगस्तमासे चेङ्गडुग्रामीणवाणिज्यिकबैङ्कस्य स्थानान्तरणार्थं लुआनन झोङ्गचेङ्गग्रामीणबैङ्कः, अङ्गुओ इति अनुमोदनं प्राप्तम् zhongcheng ग्रामीण बैंक इत्यादि 8 ग्रामीणबैङ्कानां शेयरधारकानुपातः 60% यावत् वर्धितः hebei zhengding ग्रामीण वाणिज्यिक बैंकं zanhuang longxing ग्रामीण बैंकं अवशोषयितुं विलययितुं च अनुमोदितं, तथा च chengde county hengsheng ग्रामीण बैंकं pingquan hengsheng ग्रामीणबैङ्कस्य अवशोषणं विलयनं च अनुमोदितम् .