2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
nanhai.com news on september 22 (reporter chen wang) 22 सितम्बर् दिनाङ्के प्रथमा राष्ट्रिय-सुष्ठुता-प्रतियोगिता (दक्षिण-चीन) नारियल-पर्वता-दौड-प्रतियोगिता बाओटिङ्ग्-नगरे समाप्तवती। गुआङ्गडोङ्ग पान्ये रेसिंग् दलेन उच्चस्तरः दर्शितः, ४ चॅम्पियनशिप्स् च विजयः प्राप्तः ।
अस्मिन् स्पर्धायां हैनान्, गुआङ्गडोङ्ग, गुआङ्ग्क्सी प्रान्तानां (क्षेत्राणां) प्रतियोगिनः आकर्षिताः आसन् । पुरुषदलस्य रिले स्पर्धायां गुआङ्ग्क्सी पान्ये रेसिंग् दलं उत्तमं प्रदर्शनं कृत्वा प्रथमस्थानं प्राप्तवान् । गुआङ्गडोङ्ग-प्रान्तस्य नारियल-दौड-दलः, हैनान्-पर्वतारोहण-सङ्घस्य नारियल-दौड-दलः च क्रमशः द्वितीयं तृतीयं च स्थानं प्राप्तवन्तौ । महिलादलरिले स्पर्धायां गुआङ्गडोङ्ग पान्ये रेसिंग् दलं प्रथमस्थानं प्राप्तवान् । गुआङ्ग्क्सी पान्ये रेसिंग् दलं, हैनान् पर्वतारोहणसङ्घः पान्ये रेसिंग् दलं च द्वितीयं तृतीयं च स्थानं प्राप्तवन्तौ ।
खेल दृश्य। कार्यक्रमस्य आयोजनसमित्याः सौजन्येन चित्रम्
पुरुषाणां व्यक्तिगतप्रतियोगितायां गुआङ्गडोङ्ग पान्ये रेसिंग्-दलस्य लाङ्ग-शिक्वान् स्वस्य उत्तम-आरोहण-कौशलेन, चपलतायाः च कारणेन चॅम्पियनशिपं प्राप्तवान् । गुआङ्ग्क्सी पान्ये रेसिंग दलस्य चेन् झीवेइ, हैनान् पर्वतारोहणसङ्घदलस्य चेन् याचाहो च क्रमशः द्वितीयं तृतीयं च स्थानं प्राप्तवन्तः । महिलानां व्यक्तिगतप्रतियोगितायां गुआङ्गडोङ्ग पान्ये रेसिंगदलस्य जेङ्ग ली इत्यनेन स्वस्य कुशलेन पर्वतारोहण-आन्दोलनेन प्रेक्षकान् निर्णायकान् च जित्वा चॅम्पियनशिपं प्राप्तम् गुआङ्ग्क्सी पान्ये रेसिंग टीमस्य वेई हुइहुआ, वुझिशान् पान्ये रेसिंग टीमस्य ज़िंग् सिन्क्सिन् च क्रमशः द्वितीयं तृतीयं च स्थानं प्राप्तवन्तौ । मिश्रितदलरिले स्पर्धायां गुआङ्गडोङ्ग पान्ये रेसिंग् दलं प्रथमस्थानं प्राप्तवान् । गुआङ्ग्क्सी पान्ये रेसिंग् दलं तथा हैनान् पर्वतारोहणसङ्घस्य पान्ये रेसिंग् दलं क्रमशः द्वितीयं तृतीयं च स्थानं प्राप्तवन्तौ ।
आयोजनसमितेः प्रभारी व्यक्तिः अवदत् यत् नारिकेले आरोहणं दीर्घकालीनजीवनाभ्यासद्वारा हैनान्-जनैः विकसितं अद्वितीयं कौशलम् अस्ति एतादृशानां प्रतियोगितानां माध्यमेन अधिकाः जनाः अस्य पारम्परिककौशलस्य आकर्षणं अवगन्तुं, साक्षात्कर्तुं च शक्नुवन्ति। तस्मिन् एव काले हैनान्-नगरे एकः अद्वितीयः क्रीडा-कार्यक्रमः इति नारिकेले-आरोहण-दौडः राष्ट्रिय-स्तरस्य अपि च अन्तर्राष्ट्रीय-स्तरस्य प्रभावं विस्तारयति एव