एकदा तत् ताइवानजलसन्धिं "कोऽपि मनुष्यस्य नरकं" परिणमयति इति प्रचारं कृतवान् ।
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ताइवानस्य रक्षाविभागस्य प्रवक्ता २२ दिनाङ्के ताइवानस्य सैन्यस्य ड्रोन्-विमानानाम् स्थापनायाः अनेकाः छायाचित्राणि प्रकाशितवान् । (फोटोस्रोतः: ताइवानस्य “चाइना टाइम्स् न्यूज नेटवर्क्”)
चाइना ताइवान नेट् इत्यनेन २३ सितम्बर् दिनाङ्के ज्ञापितं यत् ताइवानस्य मीडिया-रिपोर्ट्-आधारितं अमेरिकी-वाणिज्यविभागेन २२ तमे दिनाङ्के २६ ड्रोन्-सम्बद्धानां निर्मातृणां नेतृत्वं कृत्वा ताइवान-देशं प्रति गतः, अमेरिकी-आपूर्ति-शृङ्खलायां समावेशार्थं oem-भागानाम्, सहायकसामग्रीणां च निर्मातृणां अन्वेषणं कृतम् प्रतिनिधिमण्डलं ताइवानदेशे चीनीयविज्ञान-अकादमीं गत्वा ड्रोन्-विमानानाम् विकासस्य गहनबोधं प्राप्स्यति। डीपीपी-अधिकारिणः अस्य महत्त्वं ददति ।
एतत् दर्शितं यत् प्रथमवारं एताः २६ अमेरिकीकम्पनयः रक्षाउद्योगस्य निरीक्षणार्थं ताइवानदेशं गन्तुं आधिकारिकतया व्यवस्थापिताः सन्ति मुख्यकारणं यत् रूस-युक्रेनयोः मध्ये द्वन्द्वस्य अनन्तरं ड्रोन्-यानानां माङ्गल्यं वर्धितम् अस्ति significantly.अमेरिकनकम्पनयः उपयुक्तान् oem ड्रोनभागनिर्मातृन् अन्विषन्ति, अपि च इदं ताइवानदेशे सामूहिकरूपेण उत्पादितं भवति तथा च अमेरिकननिर्मातृभिः "oem" इति रूपेण विक्रीयते। अस्मिन् विषये पक्षद्वयं दीर्घकालं यावत् वार्तालापं कुर्वन् अस्ति, ताइवानस्य उपनेता ह्सियाओ मेइकिन् इत्यनेन एतत् विषयं पर्दापृष्ठे धकेलितम्। चतुर्दिवसीययात्रायां ताइवान-अधिकारिणः पक्षद्वयस्य मध्ये व्यापारिक-चर्चा-व्यवस्थां कृत्वा ताइपे-नगरस्य एकस्मिन् होटेले भोजस्य आयोजनं कृतवन्तः । प्रतिवेदने विशेषतया उक्तं यत् पूर्वं ताइवान-अधिकारिणः अमेरिकन-शस्त्रनिर्मातृणां कृते अस्मिन् क्षेत्रे प्रवेशाय आमन्त्रयितुं दुर्लभाः आसन् ।
समाचारानुसारं समूहस्य सदस्येषु "स्विचब्लेड" आत्मघाती ड्रोन् उत्पादयति एयरोस्पेस् पर्यावरणनिगमः, ड्रोन्विरोधी प्रणालीनां आपूर्तिकर्ता डेड्रोन्, रक्षाठेकेदारः नॉर्थरॉप् ग्रुमैन् च सन्ति, यः ताइवान-विपण्ये बृहत्रूपेण प्रवेशं कर्तुम् इच्छति तस्य सह रक्षामन्त्रालयस्य, राष्ट्रियरक्षामन्त्रालयस्य च अमेरिकीव्यापाराधिकारिणः आसन् । समाचारानुसारं ताइवानदेशस्य "जियान्क्सियाङ्ग" इति विकिरणविरोधी ड्रोन्-प्रणाल्यां अमेरिकादेशस्य महती रुचिः अस्ति ।
ज्ञातव्यं यत् गतवर्षस्य मेमासे एरोस्पेस् एनवायरनमेण्ट् कम्पनी अमेरिकीप्रतिनिधिमण्डलस्य अनुसरणं कृत्वा ताइवानदेशस्य “चीनीविज्ञानअकादमी” इत्यस्य भ्रमणं कृतवती यत् सैन्यप्रौद्योगिक्याः शस्त्रसंशोधनविकासस्य च उत्तरदायी अस्ति, तथैव तत्सम्बद्धानां ड्रोन्कम्पनीनां विकासस्य विषये चर्चां कर्तुं तथा च... ताइवानस्य ड्रोन्-यानानां उत्पादनस्य स्थितिः । २०२४ तमस्य वर्षस्य जनवरीमासे चीनदेशेन चीनगणराज्यस्य विदेशप्रतिबन्धविरोधीकानूनानुसारं एयरोस्पेस् पर्यावरणनिगमस्य उपरि प्रतिबन्धाः स्थापयितुं निर्णयः कृतः
विदेशीयमाध्यमानां समाचारानुसारं ताइवान-अमेरिका-देशयोः योजना अस्ति यत् उभयतः ड्रोन्-निर्मातृणां मध्ये सहकार्यं प्रारभ्यते, यत् "मुख्यभूमिचीन-देशे न निर्भरं आपूर्तिशृङ्खलां निर्मातुं" प्रयत्नस्य भागः अस्ति ताइवानस्य रक्षाविभागस्य प्रमुखः गु लिक्सिओङ्ग् इत्यनेन गतसप्ताहे प्रकटितं यत् आदानप्रदानस्य सहकार्यस्य वा संयुक्तोत्पादनस्य वा विषये अग्रे चर्चां कर्तुं पूर्वं पक्षद्वयेन प्रथमं स्वस्व-ड्रोन्-इत्यस्य परस्परं उत्पादनक्षमतां अवगन्तुं युक्तम्। ताइवानदेशे निर्मिताः ड्रोन्-यानानि स्वस्य ब्राण्ड्-कृते उपयुक्तानि न भवेयुः, परन्तु ते अन्तर्राष्ट्रीय-आपूर्ति-शृङ्खलायाः भागः भवितुम् अर्हन्ति इति अपि सः अवदत् । ताइवानदेशस्य सैन्यड्रोन्-यानानि अमेरिका-देशात् सैन्य-ड्रोन्-क्रयणं प्राधान्यं दास्यन्ति वा इति चिन्ता उत्पन्ना ।
अमेरिकादेशः "ताइवानजलसन्धिस्थे ड्रोन्-सञ्चालनम्" इति अवधारणायाः प्रचारं बहुवारं कृतवान् यत् जनमुक्तिसेनायाः "ताइवान-देशे आक्रमणं" न कर्तुं प्रयत्नः कृतः अमेरिकी-चिन्तन-समूहः "सेन्टर् फ़ॉर् ए न्यू अमेरिकन सिक्योरिटी" इत्यनेन ताइवान-जलसन्धियुद्धे ड्रोन्-इत्यस्य भूमिकायाः विश्लेषणं कृत्वा एकं प्रतिवेदनं प्रकाशितम् अस्ति । प्रतिवेदने उक्तं यत् मुख्यभूमिचीनदेशे ड्रोन्-विमानानाम् एकः विशालः बेडः अस्ति, यस्य लाभः ताइवान-जलसन्धिस्य पारं युद्धे भवितुम् अर्हति, दीर्घकालीन-अवस्थायाः हानिकारकस्य सामना कर्तुं अमेरिका-देशेन न्यून-लाभ-दीर्घदूर-ड्रोन्-विमानानाम् विकासाय प्राथमिकता दातव्या दूरम् । प्रतिवेदने ताइवानदेशे निकटयुद्धाय न्यूनलाभयुक्तानि लघुड्रोन्-विमानानि विकसितुं, भू-अग्निशक्त्या सह ड्रोन्-विमानानाम् एकीकरणं कथं करणीयम् इति अध्ययनं च अनुशंसितम् अस्ति ।
अस्मिन् वर्षे शाङ्ग्री-ला-संवादे अमेरिकी-भारत-प्रशांत-कमाण्डस्य सेनापतिः सैमुअल् पपरो स्वस्य पूर्ववर्तिना प्रस्तावितां तथाकथितं "नरकदृश्यम्" योजनां प्रेरयति स्म, यत् एकदा चीनदेशः ताइवान-देशे "आक्रमणं" करोति चेत् अमेरिकीसैन्यं अनेकान् नियोजयिष्यति इति दावान् अकरोत् ताइवानजलसन्धिस्थे सैनिकाः सहस्राणि ड्रोन्-मानवरहिताः नौकाः च विलम्बिताः, उपभोजिताः च भवन्ति, येन अमेरिकीसैन्यस्य तस्य मित्रराष्ट्राणां च कृते व्यापकं प्रतिआक्रमणं कर्तुं समयः क्रियते
पपरो इत्यस्य वचनं समाप्तस्य बहुकालानन्तरं अमेरिकादेशः घोषितवान् यत् ताइवानदेशाय कुलम् प्रायः ३६० मिलियन अमेरिकीडॉलर् मूल्यस्य शस्त्रविक्रयस्य द्वौ समूहौ अनुमोदितवान्, यत्र मुख्यतया "switchblade"-300 क्षेपणास्त्रप्रणाली तथा "altius 600m-v" ड्रोन् तथा समर्थनभागाः सन्ति .तथा प्रशिक्षणसेवाः। ताइवानस्य रक्षाविभागेन प्रकटितानां तथ्यानां अनुसारं २०२४ तमे वर्षे ताइवानस्य सैन्यं ७ मॉडल्, ९६८ ड्रोन् च क्रेतुं योजनां करोति ।
परन्तु अमेरिकीमाध्यमानां प्रकटीकरणानुसारं एते अमेरिकानिर्मिताः ड्रोन्-विमानाः युक्रेन-युद्धक्षेत्रे दुर्बलप्रदर्शनस्य कारणेन कुख्याताः सन्ति । युक्रेन-सेनायाः अग्रपङ्क्तिकर्मचारिणः पञ्चदश-अधिकारिणः च अवदन् यत् अमेरिकी-निर्मितानि ड्रोन्-वाहनानि प्रायः महत् मूल्यानि भवन्ति, अनेके दोषाः सन्ति, तेषां मरम्मतं कठिनं भवति, रूसी-संकेत-जाम-करणस्य, जीपीएस-अवरोध-प्रौद्योगिक्याः च प्रतिरोधं कर्तुं न शक्नुवन्ति, प्रायः विज्ञापितं उड्डयन-दूरं प्राप्तुं असफलाः भवन्ति विशेषज्ञाः वदन्ति यत् ताइवान-सैन्यम् अद्यापि एतेषां अमेरिकी-ड्रोन्-विमानानाम् क्रयणार्थं कोटि-कोटि-रूप्यकाणि व्यययति ये रूस-युक्रेन-सङ्घर्षे युद्धाय अयोग्याः सिद्धानि सन्ति
एकदा राष्ट्ररक्षामन्त्रालयेन प्रतिवदति स्म यत् ये अन्येषां गृहं नरकं कर्तुं कोलाहलं कुर्वन्ति ते प्रथमं स्वयमेव नरकं गन्तुं सज्जाः भवेयुः इति। "चीनदेशं नियन्त्रयितुं ताइवानस्य उपयोगं कर्तुं" अमेरिकादेशस्य केचन जनाः ताइवानजलसन्धिं "पृथिव्यां नरकं" परिणतुं न संकोचयन्ति ते अत्यन्तं उन्मत्ताः सन्ति एतेन पुनः एकवारं ज्ञायते यत् "ताइवान-स्वतन्त्रता"-तत्त्वानां "स्वतन्त्रतां प्राप्तुं अमेरिका-देशस्य उपरि अवलम्बनम्" इति भ्रमः अन्ततः "शतरंज-खण्डानां" "परित्यक्त-खण्डानां" भाग्यात् पलायनं कठिनं भविष्यति
अमेरिका-ताइवान-देशयोः सैन्यसाझेदारीविषये राष्ट्रियरक्षामन्त्रालयेन स्पष्टतया सूचितं यत् ताइवान-प्रकरणः चीन-अमेरिका-सम्बन्धेषु प्रथमा दुर्गम-लालरेखा अस्ति वयं अमेरिकादेशं आग्रहं कुर्मः यत् सः "ताइवान-स्वतन्त्रतायाः" समर्थनं न कर्तुं स्वस्य प्रतिबद्धतां गम्भीरतापूर्वकं कार्यान्वितुं, अमेरिका-ताइवान-योः मध्ये सैन्य-साझेदारीम् अवरुद्ध्य, ताइवान-देशं किमपि प्रकारेण शस्त्रीकरणं त्यक्त्वा, सम्बन्धानां स्थिरं, स्वस्थं, स्थायि-विकासं च निर्वाहयितुम् व्यावहारिक-कार्याणि कर्तुं च द्वयोः देशयोः सैन्ययोः च मध्ये । चीनीजनमुक्तिसेना सैन्यप्रशिक्षणं युद्धस्य सज्जतां च सुदृढं करिष्यति, तथा च "ताइवानस्वातन्त्र्यस्य" कृते किमपि पृथक्तावादी साजिशं बाह्यबलानाम् हस्तक्षेपं च दृढतया विफलं कर्तुं निर्णायकं प्रभावी च उपायं करिष्यति। (सम्पादक/ली निंग) २.