समाचारं

"वाइल्ड् चाइल्ड्", "वाण्डरिंग् ब्रदर्स्" च प्रेक्षकान् प्रेरयन्ति स्म, यत्र "प्रेम-चोरी", "दुःखं दुःखं च" इति विवरणेषु लिखितम् आसीत्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः हिट् चलच्चित्रं "वाइल्ड चाइल्ड" "वाण्डरिंग् ब्रदर्स्" इत्यस्य वास्तविकघटनायाः आधारेण अस्ति तथा च "भ्राता चोर" मा लिआङ्ग (वाङ्ग जुङ्काई इत्यनेन अभिनीतः) तथा "भ्राता अनाथः" ज़ुआन् ज़ुआन् (गुआन् जिक्सी इत्यनेन अभिनीतः) इत्येतयोः कथां कथयति यत्... depended on each other in the wind and rain कलात्मकरूपेण चलच्चित्रे चरित्रकथाः प्रस्तुताः।

"वाण्डरिंग् ब्रदर्स्" इत्यस्य यथार्थकथा २०१७ तमे वर्षे आरब्धा, यदा शान्क्सी-प्रान्तस्य वेनान्-नगरस्य पुलिसैः चोरी-श्रृङ्खला क्रैक कृता । प्रकरणे द्वौ जनाः सम्बद्धौ, एकः २१ वर्षीयः मा लिआङ्ग (छद्मनाम) यः चोरीयाः उत्तरदायी अस्ति, अपरः ८ वर्षीयः बालकः xuanxuan (छद्मनाम) यः चोरितवस्तूनाम् विक्रयणस्य उत्तरदायी अस्ति

समग्रघटनायाः सर्वाधिकं विचित्रं वस्तु अस्ति यत् द्वौ बालकौ रक्तसम्बद्धौ न स्तः, १३ वर्षाणाम् अन्तरं च वीथिकायां एकत्र किमर्थं निवसतः।

वस्तुतः एतत् तेषां सामान्यवृद्धि-अनुभवेन सह सम्बद्धम् अस्ति तौ "वास्तवतः अनाथौ" (नाबालिकाः येषां मातापितरौ अद्यापि जीवितौ सन्ति, परन्तु वस्तुतः आर्थिकसमर्थनं परिचर्या च दातुं न शक्नुवन्ति), यत् तेषां भावनात्मकसम्बन्धः अनुनादः च अभवत्

"वन्यबालः" अधिकं क्षुआन् ज़ुआन्-परिवारस्य चित्रणं प्रति केन्द्रितः अस्ति, यत् वास्तविकतायां आद्यरूपस्य सदृशम् अस्ति - ज़ुआन् ज़ुआन्-मातापितरौ तस्य जन्म अतीव लघुः आसीत्, अनन्तरं तेषां प्रत्येकस्य नूतनाः परिवाराः बालकाः च अभवन् यदा वयं विच्छिन्नाः अभवम , वयं बालकं अस्माकं वृद्धस्य पितामहस्य समीपं क्षिप्तवन्तः।

ज़ुआन् ज़ुआन् इत्यस्य भगिन्याः अपि एतादृशः अनुभवः आसीत्, तस्याः पितामहः केवलं नगरस्य एकस्मिन् ग्रामे स्क्रैप्स् संग्रह्य स्वस्य बालकद्वयस्य विकलाङ्गपत्न्याः च पोषणं कर्तुं शक्नोति स्म अतः क्सुआन् क्सुआन् ८ वर्षीयः सन् विद्यालयं न गतः, अतः सः केवलं शक्तवान् परिभ्रमन्ति, सर्वं दिवसं बुभुक्षिताः भवन्ति।

मा लिआङ्गस्य अतीतस्य विषये तु चलचित्रे केचन स्मृतिखण्डाः एव सन्ति, ये तुल्यकालिकरूपेण अस्पष्टाः सन्ति । वस्तुतः मा लिआङ्गस्य मातापितरौ अद्यापि जीवितौ स्तः, परन्तु तस्य माता तं त्यक्त्वा अत्यल्पे एव परिवारं त्यक्तवती । मातुः गमनानन्तरं मा लिआङ्गस्य पिता अपि कार्यं कर्तुं बहिः गतः, सः भगिन्या सह किञ्चित्कालं यावत् बन्धुभिः सह स्थितवान् ।

प्रथमं तस्याः माता तस्याः भ्रातृभ्रातृभिः सह किञ्चित्कालं यावत् स्वमातुः सह निवसति स्म, परन्तु ततः तस्याः माता नूतनं परिवारं आरब्धवती तथा च मा लिआङ्गः स्वपितुः पार्श्वे प्रत्यागतवती सः अधिकाधिकं मौनम् अभवत् 't इतः परं विद्यालयं गन्तुम् इच्छति।

वस्तुतः मा लिआङ्गस्य पिता स्वसन्ततिषु क्षुआन् क्षुआन् इत्यस्य पिता इव उदासीनः नास्ति, परन्तु सः वर्षभरि बहिः कार्यं कुर्वन् अस्ति, तस्य पुत्रस्य च कृते क्रमेण संवादः कठिनः जातः, तेषां किमपि वक्तुं नास्ति यदा ते गृहं प्रति प्रत्यागच्छतु।

यदा सः चतुर्दशपञ्चदशवर्षीयः अभवत् तदा मा लिआङ्गः किञ्चित्कालं यावत् पलायनं कर्तुं आरब्धवान् ततः परं मूलतः कदापि गृहं न आगतः ।

ज़ुआन् ज़ुआन् इत्यस्य पितामहस्य मते यतः मा लिआङ्गः ज़ुआन् ज़ुआन् इत्यस्य स्वादिष्टं भोजनं क्रीत्वा स्वस्य मोबाईल-फोनेन क्रीडितुं शक्नोति स्म, तस्मात् तस्य पौत्रः अस्य भ्रातुः समीपे एव स्थातुं इच्छति स्म

परन्तु वस्तुतः एकान्तहृदयद्वयं मिलितवन्तौ, ज़ुआन् ज़ुआन् मा लिआङ्ग् इत्यनेन सह मिलितवन्तौ, समानपारिवारिकपृष्ठभूमियुक्तौ बालकौ परस्परं उष्णतां, सहचरतां च प्रदत्तवन्तौ स्यात्

"वाइल्ड् चाइल्ड्" इति चलच्चित्रे तौ जनाः परित्यक्तं गृहं प्राप्य पुनःप्रयोगस्य कूपतः किञ्चित् फर्निचरं उद्धृत्य गृहे निवसितुं आरब्धवन्तौ ।

यथार्थतः तेषां जीवनस्य स्थितिः अपि दुर्गता अस्ति इति वक्तुं शक्यते यत् ते आकाशं आच्छादनरूपेण, पृथिवीं च कुटीररूपेण उपयुञ्जते। ते केवलं नगरे ग्रामात् बहिः काननेषु मृतशाखापत्रेषु पुरातनं द्वारपटलं स्थापयित्वा कृशं जर्जरं रजतं आच्छादयितुं शक्नुवन्ति स्म

अयं असम्बद्धः भ्राता ज़ुआन् ज़ुआन् इत्यस्य महतीं पालनं कृतवान्, तस्मै कथाः कथयति स्म, रात्रौ तस्मै गायति स्म । शिशिरे हिमवाहनानां पार्श्वे आलिंगनं कृत्वा निर्जनभूमिं शयनं कृत्वा तारागणयन्ति स्म ।

मा लिआङ्गः ज़ुआन् ज़ुआन् इत्यनेन सह मिलितुं पूर्वं प्रायः अल्पकालं यावत् एकस्मिन् स्थाने एव स्थित्वा ततः गच्छति स्म, परन्तु वेइनान्-नगरम् आगत्य सः अत्र दीर्घकालं यावत् असामान्यतया स्थितवान्

यथा चलचित्रे दर्शितं, मा लिआङ्गः वस्तुतः गन्तुं प्रयत्नं कृतवान् यथा, सः भित्तिपृष्ठे निगूढः अभवत्, गमनस्य अभिनयं च कृतवान्, परन्तु तस्य अनुजः तं अन्विष्य अन्यदा आहूतवान्, मा लिआङ्गः अग्रे धावितवान् पृष्ठतः रोदिति स्म अनुसृत्य सः वास्तवमेव निवर्तयितुं न शक्तवान् तस्य भ्राता च तं आलिंगितवान्।

यदा पृष्टः यत् सः किमर्थं न गतः तदा मा लिआङ्ग् इत्यनेन उक्तं यत् यदा तस्य माता तं त्यक्तवती तदा सः ज़ुआन्क्सुआन् इत्यस्य समानवयसः आसीत्, तस्याः माता च पश्चात् न पश्यन् गता

कदाचित् सः ज़ुआन् ज़ुआन् इत्यस्य बाल्यकालस्य आत्मनः पश्यन् इव पश्यति स्म, तस्मिन् समये यत् दुःखं पश्चातापं च अनुभवति स्म तस्य पूर्तिं कर्तुम् इच्छति स्म ।

चलचित्रस्य अन्ते ज़ुआन् ज़ुआन् सफलतया विद्यालये नामाङ्कनं करोति चलच्चित्रं ज़ुआन् ज़ुआन् इत्यस्य कृते विद्यालयं अन्वेष्टुं प्रयत्नानाम् उपरि केन्द्रितः अस्ति, वास्तविकतायां ज़ुआन् ज़ुआन् इत्यनेन एकं विद्यालयं प्राप्तम् यत् पुलिस-अधिकारिणः झोउ जिओ-इत्यस्य प्रयासेन अपवादं विना प्रवेशं कृतवान् , यः प्रकरणं सम्पादयति स्म ।

प्रतिवेदन/प्रतिक्रिया