समाचारं

बीजिंग-संस्था हेबेई-प्रान्तस्य फुपिङ्गस्य शैक्षिकविकासे सहायतार्थं "ग्राम्यक्षेत्रं गन्तुं पुरातनप्रधानाध्यापकाः" इति आयोजनं करोति - "पुराणप्रधानाध्यापकाः" पर्वतीयमञ्चे आगच्छन्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

# अन्वेषण2035#
"२०१६ तमस्य वर्षस्य अक्टोबर्-मासे अहं प्रथमवारं हेबेई-नगरस्य फुपिङ्ग्-नगरस्य बङ्गौ-प्राथमिकविद्यालये गतः, किञ्चित् स्तब्धः अभवम् । बालकाः बृहत्-बेन्च-मध्ये उपविष्टाः, ब्लैकबोर्ड् सीमेण्ट-निर्मितम् आसीत्, बहुमाध्यम-शिक्षण-उपकरणं किमपि न , xicheng district, beijing, ting प्राथमिकविद्यालयस्य पूर्वप्रधानाध्यापकः liu jianwen इत्यनेन उक्तं यत्, "अधुना विद्यालये बहु परिवर्तनं जातम्। कक्षासु तलतापनं भवति, बहुमाध्यमशिक्षणं च स्पर्शपर्दे उपयुज्यते।
२०१६ तमे वर्षे बीजिंग-शिक्षा-व्यवस्था-कार्यसमित्या राष्ट्रिय-बीजिंग-तियान्जिन्-हेबेई-एकीकृतसमन्वयित-विकास-रणनीतिः कार्यान्विता, हेबे-प्रान्तस्य फुपिङ्ग्-मण्डलाय लक्षित-सहायतां प्रदातुं "ग्राम्यक्षेत्रं गन्तुं पुरातन-प्रधानाध्यापकानाम्" आयोजनं कृतम्
विगत ८ वर्षेषु २१ "पुराणप्रधानाध्यापकानाम्" ३ समूहाः फुपिङ्गस्य १८ ग्रामीणविद्यालयेषु अध्यापनार्थं आगताः, ते ४,००० तः अधिकेषु कक्षासु भागं गृहीतवन्तः, ६२० तः अधिकानि कक्षाघण्टाः पाठितवन्तः, २८० तः अधिकानि शिक्षण-संशोधन-क्रियाकलापाः कृतवन्तः, । तथा ३६० तः अधिकानि पाठ्येतरक्रियाकलापाः, व्याख्यानानि, प्रदर्शनकक्षाणि च आयोजितानि, येन २०,००० तः अधिकाः छात्राः लाभान्विताः । बीजिंग-नगरस्य "रजतयुगस्य" शिक्षणसमूहेन आनीतस्य उच्चगुणवत्तायुक्तस्य शिक्षायाः सूर्यप्रकाशः ताइहाङ्ग-पर्वतस्य गभीरं प्रकाशते ।
बङ्गौ प्राथमिकविद्यालये २०१६ तमे वर्षे प्राथमिकविद्यालयस्य उत्तीर्णतायाः दरः केवलं प्रायः ६०% आसीत् अधुना न केवलं उत्तीर्णतायाः दरः मण्डले शीर्षद्वयं यावत् वर्धितः, अपितु केषुचित् वर्गेषु उत्तीर्णतायाः दरः १००% अपि प्राप्तः अस्ति परिवर्तनस्य पृष्ठतः अष्टवर्षपर्यन्तं बीजिंग-फू-नगरं प्रति गन्तुं गन्तुं च एकलक्षकिलोमीटर्-पर्यन्तं वाहनं चालयितुं लियू जियान्वेन्-महोदयस्य दृढता अस्ति ।
प्रत्येकं यदा सः फुपिङ्ग्-नगरम् आगच्छति तदा लियू जियान्वेन् प्रथमं गणितस्य, चीनी-भाषायाः, आङ्ग्लभाषायाः च कक्षाः शृणोति, ततः टिप्पणीं करोति यत् शिक्षकाः अवगन्तुं शक्नुवन्ति यत् किं सम्यक् पाठ्यते, किं किं सुधारस्य आवश्यकता अस्ति इति। संगीत, क्रीडा, कला, श्रमविभागे शिक्षकानां अभावात् लियू जियान्वेन् एतेषु विषयेषु अतिथिशिक्षकः अभवत् । न केवलं सः स्वयमेव कलां पाठयति स्म, अपितु छात्राणां कृते शिक्षणसामग्रीक्रयणार्थं स्वस्य जेबतः ४०,००० युआन्-अधिकं व्ययितवान् । २०१६ तः २०२४ पर्यन्तं लियू जियान्वेन् इत्यनेन बीजिंगतः विशेषस्तरीयशिक्षकान् बहुवारं फ्युपिङ्ग्-नगरं अध्यापनार्थं आमन्त्रितवान्, तथा च कुलम् १४४ विशेषज्ञव्याख्यानानि, शिक्षण-संशोधन-क्रियाकलापाः च आयोजिताः आरम्भादेव केवलं विद्यालयस्य शिक्षकाः एव प्रदर्शनवर्गे भागं गृहीतवन्तः, परन्तु अधुना परितः विद्यालयेभ्यः शताधिकाः शिक्षकाः भागं ग्रहीतुं आकृष्टाः सन्ति ।
"बीजिंगशिक्षाव्यवस्थाकार्यसमित्या सावधानीपूर्वकं चयनितस्य 'पुराणप्रधानाध्यापकानाम्' एषः समूहः फुपिङ्ग-क्षेत्रे स्वस्य यथार्थकौशलं दर्शितवान् अस्ति।"
बाई रुइक्सियाङ्ग इत्यनेन फुपिङ्ग-नगरस्य शिक्षकाणां नेतृत्वं कृत्वा "प्रभावी कक्षा" इति विषये विशेषं शोधं कृतम् विश्लेषणं, समस्यां सटीकरूपेण अन्वेष्टुम्, तथा च निरन्तरं शिक्षणस्य गुणवत्तायां सुधारं कर्तुं chengxiang मध्यविद्यालयः यत्र tian fuchun एकः सहायकः शिक्षकः अस्ति fuping काउण्टी मध्ये शिक्षकाणां कृते "quadathlon" प्रतियोगितायां सर्वेषां 10 शिक्षकाणां विजयः, तथा च 3 शिक्षकाः प्रथमं पुरस्कारं प्राप्तवन्तः. .
"पुराणप्रधानाध्यापकाः" न केवलं विद्यालयशिक्षणगुणवत्तायाः विकासे केन्द्रीभवन्ति, अपितु छात्राणां समग्रस्वस्थवृद्धौ अपि ध्यानं ददति।
"पुराणप्रधानाध्यापकानाम्" मार्गदर्शनेन फू बाओहुआन् इत्यादीनां शिक्षकानां च मार्गदर्शनेन फुपिङ्ग् शान्लिवा बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायाः उद्घाटन-समापन-समारोहस्य मञ्चे उपस्थितः अभवत्, ग्रीक-भाषायां ओलम्पिक-गीतं च गायितवान्, ली यामिङ्ग्-इत्यनेन फुपिङ्ग्-लाल-कथाः संगृहीताः, संकलनस्य आयोजनं च कृतम् of " "the red land deep in taihang" school-based textbook; जी शिमिंग् इत्यनेन शिक्षकाणां छात्राणां च कृते बीजिंग-क्रमाङ्कस्य ४ मध्यविद्यालयात् ४२०,००० युआन् मूल्यस्य ऑनलाइन-विद्यालयस्य पाठ्यक्रमः आनयत्; वाङ्ग क्यूई इत्यनेन वाङ्गलिन्कोउ केन्द्रीयप्राथमिकविद्यालयस्य कोरसस्य चुनलेई-स्वप्न-गानसमूहे सम्मिलितुं सहायता कृता , striving to make rural children grow into एकः युवा सङ्गीतस्य अंकुरः यः सङ्गीतं पठितुं शक्नोति तथा च कोरसस्य भागं गायितुं शक्नोति...
"पुराणप्रधानाध्यापकाः" ग्राम्यशिक्षायाः स्नेहपूर्णाः सन्ति। ते फुपिङ्ग-शिक्षायाः समग्र-सुधारं चालयितुं बीजिंग-नगरस्य शैक्षिक-संसाधनानाम् उपरि अवलम्बन्ते । बीजिंग-सहायक-वी.आर.-उपकरणानाम् साहाय्येन ते ब्रह्माण्डस्य विशालतां अवगन्तुं शक्नुवन्ति, प्राचीनकाव्यस्य लयात्मकव्यायामानां च तालमेलेन नृत्यं कथं करणीयम् इति शिक्षितुं शक्नुवन्ति... फ्यूपिङ्ग-नगरस्य बालकाः व्यापक-जगतः उत्साहं अनुभवन्ति।
"'पुराणप्रधानाध्यापकाः' उन्नतशैक्षिकसंकल्पनाः, उच्चगुणवत्तायुक्ताः पाठ्यक्रमाः, समृद्धाः संसाधनाः च शान्क्सियाङ्गविद्यालये आनयन्, येन फुपिङ्ग-नगरस्य शिक्षायाः अन्तःजातशक्तिः सक्रियः अभवत्।"
बीजिंगशिक्षाव्यवस्थासम्बद्धकार्यसमितेः निदेशकः झाङ्ग ज़ुए इत्यनेन उक्तं यत् अग्रिमे चरणे "पुराणप्रधानाध्यापकाः" स्थानीयवास्तविकतानां आवश्यकतानां च आधारेण शिक्षणसहायकरूपेण उत्तमं कार्यं कर्तुं प्रोत्साहिताः समर्थिताः च भविष्यन्ति, येन तेषां... "बीजिंगस्य पुरातनप्रधानाध्यापकानाम्" व्यापारपत्रम् अपि उज्ज्वलतरम्।
(अस्माकं संवाददाता शि जियान्सोङ्गः, झोउ होङ्गसोङ्गः च)
प्रतिवेदन/प्रतिक्रिया