समाचारं

सेरी ए मीडिया प्रकाशितम् : बेनासरस्य एजेण्टः अवदत् यत् बेनासेर् विक्रेतुं न शक्यते इति न, अपितु सः मिलाननगरे एव स्थातुम् इच्छति इति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मालदिनीं सर्वदा लक्ष्यं किमर्थं ! यदि त्वं स्वयमेव अपराधं कर्तुम् इच्छसि तर्हि किमर्थं कष्टं करोषि ? बेनासरस्य एजेण्टः स्वस्य स्थूलभ्रातरं बेनासरस्य स्थितिविषये वक्तुं पृष्टवान् यत् तस्य मूलतः अभिप्रायः आसीत् यत् बेनासरः विक्रेतुं न शक्नोति इति न, अपितु सः मिलाननगरे एव स्थातुम् इच्छति इति। मिलानक्लबः अपि तस्य स्थातुम् इच्छति यत् चोटः अप्रत्याशितसमस्या अस्ति यत् कोऽपि द्रष्टुम् इच्छति नास्ति।

यदि विक्रेतुं न शक्यते तर्हि केवलं वदन्तु यत् ग्रीष्मर्तौ सऊदी क्लबः प्रस्तावम् अयच्छत्, परन्तु प्रस्तावः अतीव न्यूनः आसीत्, कागदपत्रे लाभं प्राप्तुं असम्भवम् आसीत्। वस्तुतः एतत् अवगम्यते यत् द व्हाइट् टर्बन् इत्यस्य क्रेतारः अपि स्वस्य प्रतिष्ठायाः उपरि निर्भराः भवन्ति यदि ते समानाः विश्वासाः न स्यात् तर्हि बेन् नासरः सः सर्वथा न रोचते। चोटतः स्वस्थतां प्राप्य सः स्वस्य शिखरं प्रति प्रत्यागन्तुं न शक्नोति इति महती सम्भावना अस्ति यत् अनुबन्धस्य अवधिः समाप्तः भवति, सः मुक्त-एजेन्सी-रूपेण गच्छति इति सर्वाधिकं सम्भाव्यते

तदा केचन जनाः सन्ति ये विचित्राः सन्ति, ते वदन्ति यत् मालदिनी इत्यनेन आरम्भे दत्तः कचरा-अनुबन्धः इदानीं सर्वथा विक्रेतुं न शक्यते। अहं केवलं ज्ञातुम् इच्छामि यत् कप्तानः कदा अनुबन्धे हस्ताक्षरं कृतवान्, किं बेनासरस्य प्रदर्शनं तस्य अनुबन्धस्य मूल्यस्य योग्यम् आसीत्? पश्चात् सः बहुधा चोटं प्राप्स्यति इति कः भविष्यवाणीं कर्तुं शक्नोति स्म यदि चोटः न स्यात् तर्हि बेनासरः मिलानस्य मध्यक्षेत्रस्य मूलं स्यात् , defense निश्चितरूपेण इदं श्रेष्ठं भवति, तथा च पासिंग् द्रष्टुं रोमाञ्चकारी भवति। सत्यं यत् कप्तानः गलत् क्रयणं कृतवान्, परन्तु क्रीडानिवेशे विशेषतः फुटबॉलक्रीडायां सर्वे निवेशाः सम्यक् सन्ति इति कोऽपि गारण्टीं दातुं शक्नोति, अतः केवलं समस्यां किमर्थं प्रेक्षते? कप्तानेन क्रीताः रक्षकाः सर्वे प्रतिभाः अभवन् यत् अज्ञातकार्बन-आधारित-जीवानां समूहः प्रतिदिनं मिलान-प्रशंसकाः इति वदन्ति इति किमर्थं न वक्तव्यम् मिलान ? केवलं वर्षद्वयेन वयं विस्मृतवन्तः यत् यदा मिलानदेशः मृत्युमार्गे आसीत् तदा मिलानं कः पुनः सम्यक् मार्गे आनयत्।