2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
25 सितम्बर दिनाङ्के anhui qiangbang new materials co., ltd. (अतः "qiangbang new materials" इति उच्यते, sz: 001279) सदस्यतां उद्घाटितवान् तथा च शेन्झेन् स्टॉक एक्सचेंजस्य मुख्यबोर्डे सूचीबद्धः भविष्यति। अस्मिन् सूचौ qiangbang new materials इत्यस्य जारीमूल्यं प्रतिशेयरं ९.६८ युआन् अस्ति, तथा च निर्गमनस्य संख्या ४० मिलियनं भागं भवति प्रायः ३२२ मिलियन युआन् ।
बेइडो वित्तस्य अनुसारं किआङ्गबाङ्ग न्यू मटेरियल्स् इत्यनेन जून २०२२ तमे वर्षे स्वस्य प्रोस्पेक्टस् इत्यस्य पूर्वं प्रकटीकरणं कृतम्, जनवरी २०२३ तमे वर्षे च अद्यतनं कृतम् । व्यापकपञ्जीकरणव्यवस्थायाः कार्यान्वयनानन्तरं किआङ्गबाङ्ग न्यू मटेरियल्स् इत्यनेन मार्च २०२३ तमे वर्षे स्वस्य प्रॉस्पेक्टस् प्रदत्तम्, तस्मिन् एव वर्षे सितम्बरमासे सफलतया सत्रं पारितम् सार्वजनिकरूपेण गन्तुं अस्मिन् स्प्रिन्ट् इत्यस्मिन् किआङ्गबाङ्ग् न्यू मटेरियल्स् इत्यनेन मूलतः ६६८ मिलियन युआन् इत्येव धनं संग्रहीतुं योजना कृता आसीत् ।
अस्याः गणनायाः आधारेण किआङ्गबाङ्ग न्यू मटेरियल्स् इत्यनेन संकलितस्य धनस्य राशिः पूर्वराशिस्य तुलने प्रायः ३० कोटि युआन् न्यूनीकृता अस्ति, तथा च संकलितस्य धनस्य शुद्धराशिः प्रायः ३४६ मिलियन युआन् इत्येव संकुचिता अस्ति, यत् आवश्यकराशितः न्यूनम् अस्ति धनं संग्रहयन्तु। संग्रहितानां धनराशिनां मूलराशिना आधारेण किआङ्गबाङ्ग न्यू मटेरियल्स् इत्यस्य प्रतिशेयरव्ययः १६.७ युआन् प्रतिशेयरः भवितुम् अर्हति, तथा च मार्केट् मूल्यं प्रायः २.६७ बिलियन युआन् अस्ति अधुना १.५५ बिलियन युआन् अस्ति, तथा च आईपीओ मार्केट् मूल्यं प्रायः न्यूनीकृतम् अस्ति १.१ अर्ब युआन् ।