2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना लेबनान-इजरायल-सङ्घर्षः वर्धमानः अस्ति, स्थितिः अधिकाधिकं तनावपूर्णा अभवत्, अन्तर्राष्ट्रीयसमुदायस्य महतीं ध्यानं च आकृष्टानि घटनानां श्रृङ्खलाः अभवन् तेषु इजरायलस्य "छतस्य उपरि शवः पातयितुम्" इति व्यवहारः अधिकं आश्चर्यजनकः आसीत्, अस्य कारणात् अमेरिकादेशः अपि उच्चतमस्तरीययात्राचेतावनीम् अयच्छत्
१९ सितम्बर् दिनाङ्के प्यालेस्टिनीदेशस्य पश्चिमतटस्य कबतिया-नगरे अन्तर्राष्ट्रीय-माध्यम-सम्वादकाः एकं जघन्यदृश्यं दृष्टवन्तः, तस्य छायाचित्रं च कृतवन्तः यत् इजरायल-सैनिकाः छततः त्रीणि प्यालेस्टिनी-शवः क्षिप्तवन्तः एतत् क्रूरं कार्यं शीघ्रमेव अन्तर्राष्ट्रीयसमुदायस्य प्रबलनिन्दां प्रेरितवान् ।
युद्धस्य क्रूरता न केवलं रणक्षेत्रे जीवनमरणयोः युद्धे, अपितु मानवस्वभावस्य पदातिषु अपि प्रतिबिम्बिता भवति । इजरायल-प्यालेस्टिनी-सङ्घर्षस्य छायायां जीवनं पंखवत् लघु दृश्यते । इजरायलसैनिकानाम् एषः व्यवहारः मृतस्य गौरवस्य गम्भीरः अपवित्रः अस्ति तथा च मृतस्य अवशेषाणां सम्यक् संचालनं भवति, मृतस्य गौरवस्य आदरः च भवतु इति सुनिश्चित्य जेनेवा-सम्मेलनादि-अन्तर्राष्ट्रीय-कानूनस्य प्रावधानानाम् उल्लङ्घनं करोति प्यालेस्टिनी-मानवाधिकारसमूहस्य "हक्"-इत्यस्य निदेशकः शवन-जबालिन् इत्यनेन उक्तं यत् इजरायल-सेना प्यालेस्टिनी-अवशेषेषु क्रूररूपेण व्यवहारं करोति इति एकः एव उपायः, यत् दर्शयति यत् एतादृशः व्यवहारः आकस्मिकः नास्ति इति। श्वेतभवनेन अस्मिन् विषये "गहनचिन्ता" प्रकटिता, इजरायल्-देशः सम्यक् पारदर्शकं च अन्वेषणं कर्तुं आग्रहं कृतवान् तथापि इजरायलस्य दीर्घकालीन-अत्याचारस्य सम्मुखे एतादृशं वक्तव्यं किञ्चित् विवर्णं दृश्यते।
लेबनान-इजरायल-सङ्घर्षः अधुना सहसा वर्धितः अस्ति, इजरायल्-देशः लेबनान-देशे हिज्बुल-सङ्घस्य उपरि आक्रमणं निरन्तरं तीव्रं कुर्वन् अस्ति । २३ सितम्बर् दिनाङ्के इजरायल्-देशेन "उत्तरबाण" इति संकेतनाम्ना वायुप्रहारस्य दौरः आरब्धः, यत्र लेबनानदेशस्य दर्जनशः गृहेषु, हिज्बुल-सङ्घस्य दुर्गेषु, वनेषु, उपत्यकेषु च बृहत्-प्रमाणेन आक्रमणं कृतम् केवलं एकस्मिन् दिने लेबनानदेशे ४९२ जनाः मृताः, १६४५ जनाः घातिताः च २००६ तमे वर्षे लेबनान-इजरायल-युद्धात् परं एतत् सर्वाधिकं क्षतिः आसीत् । न तु पराभवितुं लेबनानदेशस्य हिजबुल-सङ्घः उत्तर-इजरायल-देशे इजरायल-कब्जित-गोलान्-उच्चस्थानेषु च आक्रमणं कुर्वन् अस्ति ।