समाचारं

बैशाझौ स्ट्रीट्, वुचाङ्ग-मण्डलम्: "लघुवर्गीकरणं" पर्यावरण-अनुकूल-किशोरान् हरित-गृहेषु "स्वीप" कर्तुं प्रवर्धयति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

jingchu.com (hubei daily) news (संवाददाता पेंग xiaodan)अद्यैव वुहाननगरस्य वुचाङ्गमण्डलस्य बैशाझौ स्ट्रीट् इत्यस्य चेङ्गनान् समुदायेन पिंग'आन् उद्यानसमुदायचतुष्कोणे "'चेङ्गमेङ्गस्य ग्रीन एक्शन् इन द कम्युनिटी विथ यू" इति विषयगतक्रियाकलापः कृतः
कर्मचारी निवासीभ्यः कचरावर्गीकरणज्ञानं व्याख्यायते। फोटो संवाददाता के सौजन्य से
आयोजनस्थले कर्मचारिणः स्वयंसेवकाः च आयोजने भागं गृहीतवन्तः निवासिनः प्रयुक्तानां बैटरीणां, अवधिसमाप्तौषधानां च खतराणां विषये, सम्यक् पुनःप्रयोगस्य महत्त्वं च व्याख्यातवन्तः, तेषां कृते ब्रोशर्-वितरणेन, पुरस्कारैः सह अन्तरक्रियाशील-प्रश्नोत्तरैः, निवासिनः कृते कचरान् लोकप्रियं कृतम्। तथा भौतिकप्रदर्शनानि वर्गीकरणज्ञानं कौशलं च निवासिनः पुनःप्रयोगयोग्यानां, खतरनाकानां अपशिष्टानां, पाकशालायाः अपशिष्टानां च सम्यक् भेदं कर्तुं मार्गदर्शनं कुर्वन्ति। तदनन्तरं स्वयंसेवकाः जलस्य विद्युत्-बचने, हरितयात्रा, डिस्पोजेबल-वस्तूनाम् उपयोगं न्यूनीकर्तुं इत्यादीनां न्यून-कार्बन-जीवनस्य विषये युक्तयः लोकप्रियं कृतवन्तः, निवासिनः सावधानीपूर्वकं श्रुत्वा दैनन्दिनजीवने लघु-लघु-वस्तूनाम् आरभ्य योगदानं करिष्यन्ति इति व्यक्तवन्तः न्यूनकार्बनजीवनस्य निर्माणं पर्यावरणं स्वकीयं बलं योगदानं करोति।
किशोरवयस्काः कचराणां शोधनं कुर्वन्ति। फोटो संवाददाता के सौजन्य से
आयोजनस्य कालखण्डे न्यायक्षेत्रे किशोरवयस्काः "लघु-हरित-रक्षकेषु" परिणताः, स्वगृहस्य सफाई-व्यावहारिक-क्रियासु भागं गृहीतवन्तः । किशोरवयस्काः स्वमातापितृभिः सह कचरापुटं, क्लिप् च धारयन्ति स्म, समुदायस्य प्रत्येकं कोणं भ्रमन्ति स्म, भूमौ कचरान् उद्धृत्य, सार्वजनिकक्षेत्रेषु, हरितमेखलेषु, पन्थानेषु च कचरान्, तृणानि च स्वच्छं कुर्वन्ति स्म किशोरवयस्काः कचराणां स्वच्छतां कुर्वन्तः आसन्, तेषां कार्याणि न केवलं सामुदायिकं वातावरणं सुन्दरं कृतवन्तः, अपितु सुन्दरं दृश्यं अपि अभवन् ।
आयोजनस्य छायाचित्रम्। फोटो संवाददाता के सौजन्य से
एषा कचरावर्गीकरणप्रचारक्रियाकलापः न केवलं निवासिनः पर्यावरणजागरूकतां वर्धयति स्म तथा च न्यूनकार्बनजीवनशैल्याः लोकप्रियतां प्रवर्धयति स्म, अपितु युवानां व्यवहारे पर्यावरणसंरक्षणज्ञानं शिक्षितुं पर्यावरणस्य परिचर्यायाः सद्वृत्तयः विकसितुं च साहाय्यं कृतवती बैशाझौ उपमण्डलस्य चेंगनानसमुदायस्य पार्टीसमितेः सचिवः चेन् युआन् इत्यनेन उक्तं यत् समुदायः भवद्भिः सह "नगरगठबन्धनं" निरन्तरं करिष्यति, क्रियाकलापानाम् उत्तमजीवनश्रृङ्खलां निर्मास्यति, पर्यावरणसंरक्षणनवाचारे ध्यानं ददाति, अधिकविविधरूपेषु अन्वेषणं करिष्यति क्रियाकलापाः, पर्यावरणसंरक्षणस्य अवधारणा जनानां हृदयेषु गभीरं जडं भवतु, तथा च न्यूनकार्बनयुक्तं , हरितं स्वस्थं च जीवनवातावरणं निर्मातुम्।
प्रतिवेदन/प्रतिक्रिया