समाचारं

hot comments on ai painting>सौन्दर्यस्य विनिमयरूपेण "शरीरस्य हानिः" इति अभ्यासः हानिस्य योग्यः नास्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(एआइ द्वारा उत्पन्नं चित्रम्)
वान शानशन
अन्तिमेषु वर्षेषु संपर्कचक्षुषः सुविधायाः, सौन्दर्यस्य च कारणेन चक्षुषः धारयन्तः बहवः जनाः प्रियाः अभवन् । लोकप्रियेषु उत्पादेषु अन्यतमत्वेन सौन्दर्यप्रसाधनसंपर्कचक्षुः उपभोक्तृभिः तेषां विविधसज्जाप्रभावैः अनुकूलः भवति । परन्तु यदा बहवः जनाः वर्णयुक्तैः संपर्कचक्षुभिः आनयितैः "उज्ज्वलनेत्रैः सुदृष्टिभिः" मत्ताः भवन्ति तदा ते तृतीयश्रेणीयाः चिकित्सायन्त्रत्वेन स्वगुणान् उपेक्षन्ते
"रङ्गिणः संपर्कचक्षुः" अथवा "छात्रक्षतिग्रस्तः" इति अराजकविपण्यस्य नियमनस्य तत्काल आवश्यकता वर्तते । यथा यथा वर्णयुक्तानां संपर्कचक्षुषः विपण्यं प्रफुल्लितं भवति तथा तथा अधिकाधिकाः व्यापाराः विपण्यां प्रविशन्ति । परन्तु तेषु अत्यल्पेषु एव "चिकित्सायन्त्रनिर्माणानुज्ञापत्रं" अथवा "चिकित्सायन्त्रव्यापारानुज्ञापत्रं" अस्ति, अनुज्ञापत्ररहितं उत्पादनं संचालनं च सामान्यम् अस्ति । केचन व्यवसायाः केवलं सौन्दर्य-संपर्क-चक्षुषः “सौन्दर्य-उत्पादानाम्” समीकरणं कृत्वा मेकअप-प्रयोगे “समाप्ति-स्पर्श-रूपेण” संकुलं कुर्वन्ति, परन्तु तेषां उपयोगे सम्भाव्य-स्वास्थ्य-जोखिमानां विषये वक्तुं परिहरन्ति नेत्रगोलकस्य पृष्ठभागे प्रत्यक्षतया संलग्नं चिकित्सायन्त्रं इति नाम्ना संपर्कचक्षुषः गुणवत्ता, सुरक्षा च सर्वाधिकं महत्त्वपूर्णा भवति दीर्घकालं यावत् नकली- घटिया-उत्पादानाम् धारणं न केवलं सौन्दर्य-प्रभावं प्राप्तुं असफलं भविष्यति, अपितु अन्ते नेत्र-रोगाणां कारणं भवितुम् अर्हति, दृष्टि-स्वास्थ्यं च खतरान् जनयितुं शक्नोति
स्वास्थ्यस्य क्षतिः भवतः सौन्दर्यं न आनेतुं शक्नोति, अन्ते केवलं लाभहानिभ्यः अधिकं अनुसरणं भवति । बहुकालपूर्वं मध्यदक्षिणविश्वविद्यालयस्य क्षियाङ्गया-अस्पताले सौन्दर्य-शल्यक्रियायाः कृते बोटुलिनम-विष-इञ्जेक्शन्-इत्यस्य अनन्तरं विषाक्ततायाः भिन्न-भिन्न-प्रमाणेन सह प्रायः २० रोगिणः प्राप्ताः तदनन्तरं चाङ्गशा-नगरपालिका-बाजार-पर्यवेक्षण-ब्यूरो-संस्थायाः "बोटुलिनम-विष-प्रकार-ए-उपभोग-स्मरणपत्रम्" जारीकृतम् यत् उपभोक्तृभ्यः सौन्दर्य-प्रसाधन-उत्पादानाम् सुरक्षायाः, चिकित्सा-कर्मचारिणां योग्यतायाः च विषये सजगः भवितुं स्मरणं करोति, तथा च, स्वस्य स्वास्थ्यं अनुसरणस्य व्ययेन न स्थापयितव्यम् इति स्मरणं कृतम् सौन्दर्यम् अपेक्ष्य ।
"सर्वस्य सौन्दर्यस्य प्रति प्रेम वर्तते" परन्तु सौन्दर्यस्य अनुसरणस्य पूर्वापेक्षा सुस्वास्थ्यं व्यक्तिगतसुरक्षा च सुनिश्चिता भवति । उपभोक्तृणां प्रामाणिकता, गुणवत्ता, हीनता च चिन्तयितुं क्षमता वर्धिता अस्ति, ते च सौन्दर्यं अन्वेष्टुं सुरक्षिततया सुरक्षिततया च सुन्दरं भवितुम् अर्हन्ति
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया