meituan’s overseas version keeta इति सऊदी अरबदेशे प्रक्षेपणं कृतम् अस्ति, मरुभूमिषु निगूढाः खाद्यवितरणस्य बृहत् अवसराः सन्ति
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव मेइतुआन् इत्यस्य विदेशेषु संस्करणं कीटा इति सऊदी अरबदेशस्य अल खज्जी इत्यत्र प्रारब्धम्, येन मेइतुआन् इत्यस्य विदेशविस्तारस्य महत्त्वपूर्णं पदं स्वीकृतम् ।
"विजन २०३०" इत्यस्य समग्रयोजनायाः अन्तर्गतं एकस्मात् तैल-आर्थिक-संरचनात् मुक्तिः, डिजिटल-विविध-अर्थव्यवस्थायाः विकासः च सऊदी-अरबस्य समग्र-विकासाय महत्त्वपूर्णाः लक्ष्याः अभवन्
सऊदी अरबदेशे मेइटुआन् इत्यस्य प्रारम्भः स्थानीयप्रयोक्तृणां उपभोगाभ्यासेषु परिदृश्येषु च क्रमिकपरिवर्तनं प्रतिबिम्बयति, सऊदी अरबदेशे डिजिटल अर्थव्यवस्थायाः विशालक्षमताम् अपि प्रकाशयति।
अर्धघण्टायाः अन्तः यावत् प्रसवसमयः त्वरितः भवति
अल खज्जी सऊदीराजधानी रियाद्-नगरात् दक्षिणपूर्वदिशि रियाद्-नगरात् केवलं १८० किलोमीटर् दूरे स्थितम् अस्ति । संवाददाता कीटा इत्येतत् उद्घाट्य अरबीभाषायां आङ्ग्लभाषायां च एप्लिकेशनं उपलभ्यते इति ज्ञातवान्। अलकाजस्य स्थानं ज्ञात्वा भवान् द्रष्टुं शक्नोति यत् नगरस्य टेकआउट्-व्यापारः कार्यं आरब्धवान्, ग्राहकाः अपि स्वस्य भोजनं ग्रहीतुं शक्नुवन्ति । कीटा इत्यस्य मुखपृष्ठस्य शीर्षे १५ सऊदी रियालस्य औसतमूल्येन (लगभग rmb २८.१) छूटविभागः अस्ति, यत्र न्यूनतमं ४०% छूटः, अधिकतमं ७३% छूटः च अस्ति वितरण। सऊदी अरबदेशस्य बृहत्तमः सैण्डविच्-शृङ्खला-ब्राण्ड् कुडु-इत्यनेन सह प्रायः ५०० व्यापारिणः अस्मिन् मञ्चे निवसन्ति इति कथ्यते । लोकप्रियं स्थानीयं शावर्मा (मध्यपूर्वे सामान्यं बारबेक्यू रोल), फलाफेल् इत्यादीनि आदेशयितुं शक्यन्ते, स्टारबक्स्, बर्गर किङ्ग् इत्यादीनि वैश्विकशृङ्खलाब्राण्ड् अपि अन्तर्जालद्वारा उपलभ्यन्ते
सऊदी अरबदेशे स्थानीयं टेकआउट्-वितरणसमयः प्रायः एकघण्टाः इति कथ्यते, कीटा-नगरस्य आगमनेन च वितरणसमयः २० तः ३० निमेषपर्यन्तं त्वरितः भविष्यति
सामाजिकमाध्यमेषु कीटा इत्यस्य वर्णनानुसारं मञ्चः आगामिमासे रियाद्नगरं यावत् स्वव्यापारस्य विस्तारं कर्तुं योजनां करोति। मेइटुआन् इत्यनेन अद्यैव उक्तं यत् विदेशव्यापारः तस्य दीर्घकालीनविकासरणनीतेः अनिवार्यः भागः अस्ति । अप्रैलमासात् आरभ्य मेइटुआन् सऊदी अरबदेशे सक्रियरूपेण परिनियोजनं कुर्वन् अस्ति, रियाद्देशे उत्पादसञ्चालनम्, व्यापारविकासः, सवाराः, विक्रयसञ्चालनप्रबन्धनम् इत्यादयः अनेकपदेषु कर्मचारिणः नियुक्ताः सन्ति विषये परिचितजनानाम् अनुसारं मेइटुआन् भविष्ये सऊदी अरबदेशस्य रियाद् इत्यादीनि बृहत्नगराणि आच्छादयिष्यति, यत्र बृहत् जनसंख्या, उच्चव्ययशक्तिः, इच्छा च वर्तते।
सऊदी खाद्यवितरणविपण्ये महती सम्भावना अस्ति
सऊदी अरबदेशे मेइटुआन् इत्यस्य विस्तारः स्थानीयखाद्यवितरणविपण्यस्य विशालक्षमताम् अपि प्रकाशयति । "विजन २०३०" योजनायाः अन्तर्गतं सऊदी अरबदेशः क्रमेण स्वस्य अर्थव्यवस्थायाः विविधतां कुर्वन् उद्यमिनः कृते विस्तृतं मञ्चं प्रदाति, वैश्विकनिवेशकानां ध्यानं च आकर्षयति अन्तर्राष्ट्रीय खाद्यवितरणस्य दिग्गजाः सऊदी अरबदेशे बहुवर्षेभ्यः गभीररूपेण संलग्नाः सन्ति, तथा च सऊदी अरबस्य स्थानीयखाद्यवितरणमञ्चः अपि अन्तिमेषु वर्षेषु तीव्रगत्या वर्धितः अस्ति देशस्य प्रमुखा खाद्यवितरणकम्पनीं जाहेज् इति उदाहरणरूपेण अस्याः कम्पनीयाः कृते २.४ अरब अमेरिकीडॉलर्-रूप्यकाणि संग्रहितानि २०२२ तमे वर्षे प्रारम्भिकसार्वजनिकप्रस्तावः कृतः अधुना सऊदी अरबदेशे ५० देशाः सन्ति ।
अन्तिमेषु वर्षेषु सऊदी अरबदेशे चीनदेशस्य अन्तर्जालकम्पनीषु रुचिः वर्धिता अस्ति । जेपी मोर्गन-विश्लेषकः मार्कस डिबेल् इत्यनेन उक्तं यत् कीटा-महोदयस्य सऊदी-विपण्ये प्रवेशः सऊदी-अरब-देशे चीनीय-अन्तर्जाल-कम्पनीनां प्रतिस्पर्धां दर्शयति ।
सऊदी अरबदेशे सशक्तं टेकआउट्-विपण्यं बहुकारकाणां प्रचारात् अविभाज्यम् अस्ति । सर्वप्रथमं देशस्य अङ्कीय-अर्थव्यवस्था, आधारभूतसंरचना च खाड़ी-देशेषु अग्रणीः अस्ति, खाड़ी-देशेषु च एषा गतिशील-अर्थव्यवस्थासु अन्यतमा अस्ति लघुमध्यम उद्यमानाम् सऊदी सामान्यप्रशासनेन प्रकाशितेन नवीनतमेन प्रतिवेदने उक्तं यत् सऊदी ई-वाणिज्यराजस्वस्य मूल्यं २०२५ तमवर्षपर्यन्तं २६० अरब रियालपर्यन्तं भविष्यति, ततः परं सऊदी अरबस्य सकलराष्ट्रीयउत्पादस्य मध्ये ई-वाणिज्यस्य योगदानं प्रायः १२% भविष्यति इति अपेक्षा अस्ति वर्ष।
ई-वाणिज्यस्य प्रफुल्लितविकासः स्थानीयमोबाइल-भुगतानस्य लोकप्रियतायाः कारणेन अभवत् । सऊदी अरबदेशे अन्तर्जालस्य व्यापकरूपेण उपयोगः भवति तथा च सार्वभौमिकं कवरेजं प्राप्तुं समीपे अस्ति २०२३ तमे वर्षे सऊदी अरबदेशे ३० वर्षाणाम् अधः युवानां जनसंख्या ४५% यावत् भवति प्रौद्योगिकी, तथा च सामान्यतया आदेशं दातुं मोबाईलफोनस्य उपयोगं कुर्वन्ति ।
आँकडा मञ्चस्य statista इत्यस्य अनुमानस्य अनुसारं सऊदी खाद्यवितरणबाजारस्य कुलराजस्वं अस्मिन् वर्षे ११.७४ अरब अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति, यत्र उपयोक्तृप्रवेशस्य दरः ४४.२% अस्ति २०२९ तमे वर्षे सऊदी-देशस्य खाद्यवितरणविपण्ये १९.५ मिलियनं उपयोक्तारः भविष्यन्ति इति अपेक्षा अस्ति । केचन भाष्यकाराः वदन्ति यत् सऊदी अरबस्य टेकआउट्-विपण्यं प्रफुल्लितं वर्तते, यत् सुविधाजनक-उपभोगेन, मोबाईल-भुगतान-संस्कृत्या च चालितम् अस्ति ।
जीवनस्तरस्य निरन्तरं सुधारेण सऊदी-जनानाम् स्वादिष्टभोजनस्य प्रबलमागधा वर्तते, येन भोजन-उद्योगाय अपि विशालः विकास-स्थानं प्राप्यते प्रासंगिकदत्तांशैः ज्ञायते यत् गतवर्षे सऊदी-खाद्य-विपणनस्य आकारः २५.८७२ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत् यतः २०१६ तमे वर्षे सऊदी-सर्वकारेण "२०३०-दृष्टिः" इति घोषणा कृता, तदा आरभ्य रियाद्-नगरे प्रायः ३०० नूतनाः भोजनालयाः प्रादुर्भूताः, येन निवासिनः पर्यटकाः च अधिकानि भोजनविकल्पाः प्राप्यन्ते, उत्तेजकाः च सन्ति उद्योगस्य विकासः ।
लेखकः शेन किन्हान
पाठः शेन किन हान चित्राणि: keeta app संपादकः लियू चांग सम्पादकः यांग यांग
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।