बीजिंग- संकायस्य, कर्मचारिणां च लाभस्य, सुखस्य, सुरक्षायाः च भावः निरन्तरं सुधारयितुम्
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन शिक्षा समाचार (संवाददाता शि जियानसोंग)११ तमे बीजिंगशैक्षिकसङ्घसमितेः प्रथमा पूर्णसभा अद्यैव बीजिंगकर्मचारिसेवाकेन्द्रे आयोजिता। बीजिंग-शैक्षिक-सङ्घस्य अध्यक्षः सोङ्ग-लिजिङ्ग् इत्यनेन "शिक्षक-भावनायाः सह उच्च-गुणवत्ता-संकाय-दलस्य निर्माणे, शक्तिशाली-शैक्षिक-देशस्य निर्माणे च संघस्य सामर्थ्यस्य योगदानं" इति शीर्षकेण कार्य-प्रतिवेदने प्रस्तावितं यत् नगरस्य शिक्षा-सङ्घस्य सर्वेषु स्तरेषु संस्थानां कृते कर्तव्यम् वैचारिकं राजनैतिकं च नेतृत्वं सुदृढं कर्तुं तथा च व्यवसाये नवीनतां कर्तुं केन्द्रीक्रियते समर्थनपद्धतीनां विकासः, अधिकारसंरक्षणसेवानां समेकनं, तथा च श्रमिकसङ्घस्य सुधारं नवीनतां च प्रवर्धयितुं वयं शिक्षाविदां भावनां कृत्वा राजधानीयां संकायस्य कर्मचारिणां च दलस्य संवर्धनं कर्तुं प्रयत्नशीलाः स्मः। राजधानीयां संकायस्य व्यावसायिकगुणवत्तां क्षमतां च सुधारयितुम्, राजधानीयां संकायस्य कर्मचारिणां च मध्ये लाभस्य सुखस्य च भावः निरन्तरं वर्धयितुं , सुरक्षायाः भावः, तथा च राजधानीशिक्षासङ्घस्य कार्यव्यवस्थायाः निर्माणं करोति यत् कालः ।
शाखापक्षसमूहस्य सचिवः चीनशैक्षिकस्य वैज्ञानिकस्य सांस्कृतिकस्य स्वास्थ्यस्य च क्रीडाव्यापारसङ्घस्य अध्यक्षः गाओ जी, चीनस्य साम्यवादीदलस्य बीजिंगनगरसमितेः शिक्षाकार्यसमितेः उपसचिवः वाङ्ग डापिन्, तथा च सा दलसमूहस्य उपसचिवः, बीजिंग-व्यापारसङ्घ-सङ्घस्य उपाध्यक्षः च युङ्गाओ-महोदयः सभायां भागं गृहीतवान् । गाओ जी इत्यनेन आशा व्यक्ता यत् बीजिंगशिक्षासङ्घः संकायस्य कर्मचारिणां च वैचारिकं राजनैतिकं च नेतृत्वं अधिकं प्रभावी कर्तुं सक्रियकार्यं करिष्यति; तथा सर्वेषु स्तरेषु शिक्षासङ्घसङ्गठनानि अधिकं गतिशीलं कुर्वन्तु।
वाङ्ग डापिन् अवदत् यत् – “सर्वस्तरस्य शिक्षाव्यापारसङ्घः शिक्षाकर्मचारिणां भावनां प्रबलतया प्रवर्तयितुं शिक्षाकर्मचारिणः एकीकृत्य बीजिंगनगरे शिक्षायाः उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं श्रमिकसङ्घस्य उत्तरदायित्वं प्रदर्शयितुं अर्हन्ति, तेषां सेवास्तरस्य सुधारः करणीयः, उत्तमाः परिवारस्य सदस्याः भवेयुः संकायस्य कर्मचारिणां च, उच्चस्तरीयसेवाः च प्रदातुं, संकायस्य कर्मचारिणां च जनान् शिक्षितुं शिक्षितुं च क्षमतायां सुधारं कर्तुं साहाय्यं करिष्यति।” सेवाक्षमता, संकायस्य कर्मचारिणां च एकीकरणं, नूतनयुगे राजधानीविकासस्य प्रवर्धनार्थं नूतनं अधिकं च योगदानं ददाति।
बीजिंगस्य विश्वविद्यालयानाम्, सम्बद्धानां अस्पतालानां, जिलाशिक्षाव्यवस्थानां च ९० तः अधिकाः जनाः अस्मिन् सत्रे उपस्थिताः आसन्, येषु ११ तमे बीजिंगशिक्षासङ्घसमितेः सदस्याः, निधिसमीक्षासमित्याः सदस्याः, ७ तमे महिलाकर्मचारिसमित्याः सदस्याः च आसन् सहभागिभिः सदस्यैः "बीजिंगशैक्षिकसङ्घस्य दशमसमितेः कार्यप्रतिवेदनस्य" "बीजिंगशैक्षिकसङ्घस्य दशमस्य कोषसमीक्षासमितेः कार्यप्रतिवेदनस्य" च चर्चां कृत्वा सर्वसम्मत्या समीक्षां कृत्वा अनुमोदनं कृतम्
सत्रे ११ तमे बीजिंगशैक्षिकसङ्घसमितेः अध्यक्षः, उपाध्यक्षः, स्थायीसमितेः सदस्यः च निर्वाचितः, सोङ्गलिजिंग् च ११ तमे बीजिंगशैक्षिकसङ्घसमितेः अध्यक्षत्वेन निर्वाचितः