मुद्रणप्लेटानां प्रथमः स्टॉकः आगच्छति qiangbang new materials 25 दिनाङ्के क्रेतुं शक्यते।
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाङ्गशा इवनिङ्ग् न्यूज, चाङ्गशा, २३ सितम्बर (सर्वमीडिया रिपोर्टरः लियू जून) निर्गमनव्यवस्थायाः अनुसारं एकः नूतनः ए-शेयरः अस्ति यस्य सदस्यतां ग्रहीतुं शक्यते अस्मिन् सप्ताहे, यत् किआङ्गबाङ्ग न्यू मटेरियलः अस्ति, शेन्झेन् स्टॉक एक्सचेंजस्य नूतनः स्टॉकः मुख्यमण्डलम्, सदस्यतायाः तिथिः च २५ सितम्बर् अस्ति । qiangbang new materials जनसामान्यं प्रति कुलम् 40 मिलियनं शेयर्स् निर्गन्तुं योजनां करोति, तथा च 14.4 मिलियनं शेयर्स् ऑनलाइन निर्गन्तुं सदस्यतायाः सीमा 14,000 शेयर्स् अस्ति, तदनुरूपं शीर्ष-स्तरीयसदस्यतायाः कृते 140,000 युआन् इत्यस्य विपण्यमूल्यं आवश्यकम् अस्ति
qiangbang new materials इत्यस्य स्थापना नवम्बर् ९, २०१० दिनाङ्के अभवत् ।इदं मुख्यतया मुद्रणप्लेट्-संशोधनं, उत्पादनं, विक्रयणं च कुर्वन् अस्ति । कम्पनीयाः उत्पादानाम् उपयोगः पुस्तकेषु, वृत्तपत्रेषु, ब्रोशरेषु, नालीदारपेटिकासु, खाद्यपैकेजिंगपेटिकासु (बैगेषु), औषधपैकेजिंग्, स्वचिपकनेलेबलेषु, आरएफआईडी इलेक्ट्रॉनिकलेबलेषु अन्येषु मुद्रितपदार्थेषु च व्यापकरूपेण उपयुज्यते निर्देशाः दर्शयन्ति यत् किआङ्गबाङ्ग न्यू मटेरियल्स् इत्यस्य ७ ऑफसेट् मुद्रण प्लेट् उत्पादनरेखाः १ फ्लेक्सोग्राफिक प्लेट् उत्पादनरेखा च अस्ति आफ्सेट् मुद्रण प्लेट् इत्यस्य वार्षिकं उत्पादनक्षमता ८० मिलियन वर्गमीटर् यावत् भवति रिपोर्टिंग् अवधिमध्ये जारीकर्तायाः विक्रयपरिमाणं देशे द्वितीयस्थानं प्राप्तवान् अस्ति विश्वस्य शीर्षपञ्चसु च ।
प्रदर्शनस्य दृष्ट्या २०२१ तः २०२३ पर्यन्तं किआङ्गबाङ्ग न्यू मटेरियल्स् इत्यस्य परिचालन आयः क्रमशः १.५०३ अरब युआन्, १.५८८ अरब युआन्, १.४२५ अरब युआन् च आसीत्, तथा च मूलकम्पन्योः कारणं शुद्धलाभः ७०.४६७ मिलियन युआन्, ९८.८९१६ मिलियन युआन्, तथा च आसीत् क्रमशः ९३.५१३८ मिलियन युआन् । २०२४ तमस्य वर्षस्य प्रथमत्रित्रिमासे कम्पनीयाः परिचालन-आयः १.०६९ अरबतः १.२०८ अरब-युआन्-पर्यन्तं भविष्यति, यत्र वर्षे वर्षे १.६९% तः १४.९२% यावत् परिवर्तनं भवति; युआन्, वर्षे वर्षे -२.९२% तः ८.९८% यावत् परिवर्तनेन सह ।
प्रॉस्पेक्टस् दर्शयति यत् कम्पनी हरित-पर्यावरण-अनुकूल-मुद्रण-प्लेट्-मध्ये स्वस्य उत्पादन-क्षमतां विस्तारयितुं, स्वस्य अनुसंधान-विकास-नवीनीकरण-क्षमतां वर्धयितुं, स्वचालित-बुद्धिमान् च उत्पादनस्य स्तरं दक्षतां च सुधारयितुम्, सम्बन्धित-निवेश-परियोजनानां कृते निर्गमनात् ६६८ मिलियन-युआन्-रूप्यकाणि संग्रहीतुं योजनां करोति