समाचारं

पोस्टर丨एषा "शैली" अस्ति! प्रसिद्धस्य निर्माणनगरस्य अन्यः "वस्त्र" पक्षः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मार्गबाजारात् आरब्धं लुसोङ्ग-वस्त्रं ४० वर्षाणाम् अधिककालं यावत् विकसितम् अस्ति तथा च मध्य-दक्षिण-चीनयोः बृहत्तमः वस्त्र-उद्योग-समूहः अभवत्, यत्र ३८ व्यावसायिक-बाजाराः, विभिन्नप्रकारस्य १३,००० तः अधिकाः विपण्य-संस्थाः च सन्ति २०२३ तमे वर्षे झुझोउ-नगरस्य परिधान-उद्योगस्य परिमाणं १२६ अरब-युआन्-पर्यन्तं भविष्यति ।
अन्तिमेषु वर्षेषु झुझौ इत्यस्य स्थानीयमूलवस्त्रब्राण्ड्-समूहाः अकस्मात् उद्भूताः । "बेन्ग्ये" इति चीनीयवस्त्रस्य मूलनिर्माता इति मूल्याङ्कनं कृतम् । अस्मिन् वर्षे स्थानीयः डिजाइनरः मा गुआई प्रथमस्थानं प्राप्य ३० तमे चीनस्य शीर्षदशफैशनडिजाइनरस्य उपाधिं प्राप्तवान् सः प्रथमः विजेता अस्ति यः हुनान् ब्राण्ड्-प्रबन्धकः अपि च स्वस्य "सादा श्वेतवर्णीयः" "ब्राण्ड् २०२४ तमे वर्षे विजयी अभवत् फैशन ब्राण्ड् पुरस्कारः, यः प्रथमवारं हुनान् वस्त्रब्राण्ड् अस्मिन् क्षेत्रे पुरस्कारं प्राप्तवान् ।
झूझोउ इत्यनेन "सीमापार-ई-वाणिज्य + औद्योगिकमेखला" इत्यस्य एकीकृतविकासस्य मूलमार्गः निर्धारितः, येषु वस्त्रं सीमापार-ई-वाणिज्य-औद्योगिकमेखलानां प्रमुखेषु अन्यतमम् अस्ति "लुसोङ्ग् वस्त्रं, विश्ववस्त्रम्" इति नाम्ना प्रसिद्धं झुझोउ-वस्त्रं यूरोप-अमेरिका-जापान-दक्षिणकोरिया इत्यादिषु अन्तर्राष्ट्रीयविपण्येषु उत्तमं विक्रीयते ।
स्थानीयपरिधानकम्पनी ouwei इत्यनेन प्रान्ते परिधान 5g रसदस्य प्रथमं मानवरहितं गोदामं निर्मितम्, यत् मूलतः डिजाइनस्य, अनुसंधानविकासस्य, उत्पादनस्य, रसदस्य च बुद्धिमान् डिजिटलप्रबन्धनस्य च साक्षात्कारं कृतवान् अस्ति अस्य स्वचालनस्तरः घरेलु उद्योगे अग्रणीस्तरस्य अस्ति मोमेई मास्टरपीस्, रुइपिन्, युआनिङ्ग इत्यादीनां कतिपयानां परिधानकम्पनीनां कृते स्वचालितकटनशय्याः, बुद्धिमान् लटकनानि, गोदामरोबोट् इत्यादीनि बुद्धिमान् निर्माणसाधनाः प्रवर्तन्ते
प्रतिवेदन/प्रतिक्रिया