समाचारं

२८ विद्यालयान् (इकायान्) पुनर्स्थापितवान् तथा च अनेकमार्गेण शिक्षकान् प्रदत्तवान्, सीमाक्षेत्रेषु विद्यालयसञ्चालनस्य स्थितिः सशक्ततया सुधारितवान्।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

# अन्वेषण2035#अस्माकं वृत्तपत्रस्य अनुसारं (रिपोर्टरः ओउ जिन्चाङ्गः, संवाददाता लुओ रोङ्गाङ्गः, हुआङ्ग हैजी च) अस्य शरदस्य सत्रस्य आरम्भेण सह पुनः पठनस्य ध्वनिः नाबू ग्रामे, बैशेङ्ग टाउनशिप्, नापो काउण्टी, बैसे सिटी, 1999 इत्यस्मिन् जलगली शिक्षणस्थले श्रूयते। गुआंगक्सी। २०१९ तमे वर्षे शिक्षणबिन्दुः निवृत्तः इति कथ्यते ।अनन्तरवर्षेषु ग्रामस्य बालकाः कतिपये किलोमीटर् दूरे ग्रामस्य प्राथमिकविद्यालयं गन्तुम् अभवत् । इदानीं ग्रामे शिक्षणस्थलानि पुनः कार्यं प्रारब्धानि, बालकाः पुनः "गृहे" विद्यालयं गन्तुं शक्नुवन्ति।
एनिङ्ग् टाउनशिप्, जिंगसी-नगरस्य नववर्षीयः सुसंगतः विद्यालयः सीमातः ३ किलोमीटर् दूरे अस्ति नगरे छात्राणां कृते ४० किलोमीटर् दूरे स्थितं विद्यालयं गन्तव्यम् अस्ति। अस्मिन् वर्षे आरभ्य एनिङ्ग-नगरस्य नववर्षीयं सुसंगतं विद्यालयं पुनः स्वस्य कनिष्ठ-उच्चविद्यालयं आरब्धवान्, अधुना बालकाः स्वनगरेषु कनिष्ठ-उच्चविद्यालयेषु गन्तुं शक्नुवन्ति
अस्मिन् वर्षे आरभ्य बैसे-नगरस्य अधिकारक्षेत्रे सीमा-मण्डलेषु (नगरेषु) २८ विद्यालयस्थलानि पुनर्स्थापितानि सन्ति, येषु जिङ्ग्क्सी-नगरे २०, नापो-मण्डले ८ च सन्ति सीमान्तकाउण्टीषु (नगरेषु) विद्यालयसञ्चालनस्य परिस्थितौ अधिकं सुधारं कर्तुं बैसे सिटी प्रमुखपरियोजनाकार्येषु केन्द्रितः अस्ति तथा च बहुविधमार्गेण श्रेष्ठनिधिं प्राप्तुं प्रयतते वर्तमानकाले, सः कुलम् 250 मिलियन युआन् निर्माणनिधिं कृते आवेदनं कृतवान् अस्ति सीमाविद्यालयानाम् निर्माणम्। तस्मिन् एव काले सीमाक्षेत्रेषु शिक्षकनिर्माणे महत् महत्त्वं ददाति, अस्मिन् वर्षे आरभ्य १६८ शिक्षकाः योजिताः, येषु जिंगक्सीनगरे १०२, नापोनगरे ६६ च सन्ति the local area has also made "समूहशैल्याः" सहायतायाः पूर्णः उपयोगः शैक्षिकप्रतिभानां सहायता च सीमाक्षेत्रेषु शिक्षायाः कृते "युग्मित" सहायता इत्यादीनां नीतयः जिंगसी-नगरस्य नापो-मण्डलस्य च ४४ विद्यालयानां विद्यालयसञ्चालनस्य गुणवत्तां सुधारयितुम् साहाय्यं कृतवन्तः
प्रतिवेदन/प्रतिक्रिया