समाचारं

शुद्ध-रक्त-होङ्गमेङ्ग-संस्थायाः सार्वजनिक-बीटा-आपूर्ति-शृङ्खलायाः आरम्भः अभवत् : mate70-भागानाम् आपूर्तिः एकत्रैव कृता अस्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शुद्धरक्तयुक्तः होङ्गमेङ्गः नवीनतमं प्रगतिम् अकरोत् ।
२४ सितम्बर् दिनाङ्के अपराह्णे हुवावे इत्यस्य शरदऋतुपूर्णपरिदृश्यस्य पत्रकारसम्मेलने हुवावे इत्यस्य प्रबन्धनिदेशकः, टर्मिनल् बीजी इत्यस्य अध्यक्षः, स्मार्ट कार सॉल्यूशंस बीयू इत्यस्य अध्यक्षः च यू चेङ्गडोङ्ग इत्यनेन घोषितं यत् हार्मोनियमओएस नेक्स्ट् ८ अक्टोबर् दिनाङ्के सार्वजनिकबीटा प्रारम्भं करिष्यति एषा प्रणाली बाह्यजगति हुवावे इत्यस्य कृते एण्ड्रॉयड् इत्यस्मात् पृथक् भवितुं स्वविकसितं वास्तुकला स्वीकुर्वितुं प्रमुखं उपायं मन्यते ।
चीन बिजनेस न्यूज इत्यस्य अनुसारं वयं बहुभ्यः मोबाईल-फोन-भाग-आपूर्तिकर्ताभ्यः ज्ञातवन्तः यत् हुवावे-इत्यस्य अग्रिम-पीढीयाः प्रमुखस्य मोबाईल्-फोनस्य mate70 इत्यस्य केचन भागाः आपूर्तिः आरब्धाः सन्ति "अस्माकं उत्पादनपङ्क्तिः मध्यशरदमहोत्सवात् पूर्वं सामूहिकनिर्माणं आरब्धवती। आन्तरिकवार्ता अस्ति यत् नवम्बरमासे मोबाईलफोनः (मोबाइलफोनः) प्रारम्भः भविष्यति। यदि वयं आशावादीः स्मः तर्हि अक्टोबर्मासस्य अन्ते नूतनाः वार्ताः भविष्यन्ति हुवावे मोबाईलफोनस्य कोर सप्लायरः पत्रकारैः उक्तवान्।
बाजारस्तरस्य निरन्तरवार्ताः दर्शयन्ति यत् शुद्धरक्तस्य होङ्गमेङ्गस्य व्यावसायिकीकरणं अन्तिमे "स्प्रिण्ट्"-पदे प्रविष्टम् अस्ति पूंजीबाजारे चाङ्गशान बेइमिङ्ग्, रुन्हे सॉफ्टवेयर, केलान् सॉफ्टवेयर इत्यादीनां होङ्गमेङ्ग-अवधारणायाः नामकरणं कृतवन्तः स्टॉक्-संस्थाः लहरं अनुभवन्ति कार्निवलस्य ।
परन्तु विपण्यां रोमाञ्चस्य तुलने हुवावे-इत्यस्य अन्तः वातावरणं अधिकं "शान्तम्" अस्ति । संवाददाता अस्मिन् विषये परिचितैः बहुभ्यः जनाभ्यः ज्ञातवान् यत् अन्तिमपदे होङ्गमेङ्गस्य तथा घरेलुशिरः अनुप्रयोगानाम् एकीकरणं अद्यापि प्रचलति, तथा च हार्डवेयरस्तरस्य अनुकूलनं, यत्र मोबाईलफोनः, पीसी इत्यादयः उपकरणाः सन्ति, अपि गहनतया प्रगतिशीलाः सन्ति . "बहवानां जनानां अवकाशस्य अवधारणा नास्ति, प्रातःकाले यावत् सभाः अपि आयोजिताः सन्ति।"
पूर्वं हुवावे-उपाध्यक्षः, घूर्णन-अध्यक्षः च xu zhijun इत्यनेन अस्मिन् वर्षे प्रथमत्रिमासे उक्तं यत् huawei इत्यस्य आशा अस्ति यत् यदा अस्मिन् वर्षे mate70 श्रृङ्खलायाः मोबाईल-फोनाः विक्रयणार्थं प्रस्थास्यन्ति तदा "शुद्ध-रक्तयुक्तं hongmeng" इति ऑपरेटिंग्-प्रणालीं प्रारभ्यते इति
परन्तु यदि वयम् अस्य समयस्य ग्रहणं कर्तुम् इच्छामः तर्हि हार्डवेयर-सॉफ्टवेयरयोः "शृङ्खलां पातयितुम्" न शक्नुवन्तौ ।
हुवावे-इत्यस्य एकः अन्तःस्थः पत्रकारैः अवदत् यत्, "आदर्शस्थितिः अस्ति यत् mate70 इत्यस्य प्रथमवारं प्रक्षेपणसमये शुद्धरक्तयुक्तेन होङ्गमेङ्ग-प्रणाल्याः सुसज्जितः भवितुम् अर्हति, परन्तु वर्तमान-गतिः कठिना अस्ति, तथा च आन्तरिक-आशा अस्ति यत् पदे पदे अग्रे गत्वा एकं... उत्तमं परिणामः।"
हुवावे इत्यनेन प्रकाशितस्य नवीनतमस्य आँकडानुसारं harmonyos next अनुप्रयोगविपण्ये १०,००० तः अधिकाः अनुप्रयोगाः मेटा-सेवाः च स्थापिताः सन्ति, येन उपभोक्तृणां उपयोगसमयस्य ९९.९% भागः पूरितः अस्ति
शीर्ष-मुख्य-अनुप्रयोगानाम् आधारेण अस्मिन् वर्षे जून-मासस्य मध्यभागे टेन्सेण्ट्-समीपस्थाः जनाः चीन-व्यापार-समाचार-सञ्चारमाध्यमेन अवदन् यत्, वीचैट्-सहिताः अनेके उत्पादाः हाङ्गमेङ्ग-प्रणाल्याः विकासं, अनुकूलनं, तकनीकीसञ्चारं च कुर्वन्ति तदतिरिक्तं एण्ट् डिजिट्स्, डिङ्गटॉक, अलिपे इत्यादीनि अलीबाबा-अनुप्रयोगाः अपि देशीय-होङ्गमेङ्ग-शिबिरे सम्मिलिताः सन्ति ।
हार्डवेयरस्तरस्य घरेलुआपूर्तिशृङ्खलायां सहकार्यं सुदृढीकरणस्य अतिरिक्तं आपूर्तिशृङ्खलातः संवाददातारः ज्ञातवन्तः यत् हुवावे इत्यस्य उच्चस्तरीयाः मोबाईलफोन-संयोजन-रेखाः अपि विस्तारं कुर्वन्ति इति परन्तु उपर्युक्तवार्ता हुवावे इत्यनेन आधिकारिकतया पुष्टिः न कृता ।
"होङ्गमेङ्गः नूतनं जीवनं वर्तते, वर्धयितुं च परिश्रमं कुर्वन् अस्ति। वयं दशवर्षेभ्यः अधिकं यावत् विदेशीयसञ्चालनप्रणालीनां पारिस्थितिकविकासं कृत्वा एकवर्षं व्यतीतवन्तः। इतिहासे एतत् अपूर्वम् अस्ति तथा च आव्हानं विशालं वर्तते सार्वजनिकबीटा मॉडल् इत्यस्मिन् भागं ग्रहीतुं जनानां प्रथमसमूहः मॉडल् मध्ये huawei mate 60 श्रृङ्खला, huawei mate x5 श्रृङ्खला, huawei matepad pro 13.2-इञ्च् श्रृङ्खला च सन्ति ।
तदतिरिक्तं, huawei इत्यस्य त्रिगुणस्य मोबाईलफोनस्य हाले वितरणसमारोहे yu chengdong इत्यनेन उक्तं यत्, प्रतिबन्धानां प्रभावात् वर्तमान huawei pcs windows system इत्यनेन सुसज्जितस्य laptops इत्यस्य अन्तिमः समूहः भवितुम् अर्हति, तथा च pc उत्पादाः सन्ति येषां सह भविष्ये होङ्गमेङ्गव्यवस्था।
"अमेरिकनयन्त्राणि विना वयं कर्तुं शक्नुमः यतोहि अस्माभिः एतत् सम्पूर्णं प्रतिस्थापनं प्राप्तम्। अमेरिकीप्रतिबन्धानां कारणेन (एतत् परिणामम्)। अमेरिकनयन्त्राणां बहु उपयोगः भवति स्म, परन्तु अधुना तेषां बहु न्यूनीकरणं जातम्, तेषां पूर्णप्रतिस्थापनमपि कर्तुं शक्यते। यु चेङ्गडोङ्ग व्याख्यायते।
यथा यथा हुवावे इत्यस्य मोबाईल-फोनः, पीसी इत्यादयः टर्मिनल्-व्यापाराः क्रमेण "शुद्ध-रक्त-होङ्गमेङ्ग्" इति प्रति गच्छन्ति, तथैव अस्याः प्रणाल्याः भागः निरन्तरं वर्धते इति अपेक्षा अस्ति
शोधसंस्थायाः काउण्टरपॉइण्ट् इत्यनेन प्रकाशितस्य नवीनतमस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमत्रिमासे हाङ्गमेङ्ग-सञ्चालन-प्रणाल्याः वैश्विक-विपण्य-भागः ४% यावत् अभवत् चीनदेशस्य विपण्यां होङ्गमेङ्ग् प्रथमवारं ios इत्येतत् अतिक्रम्य विपण्यां द्वितीयं बृहत्तमं ऑपरेटिंग् सिस्टम् अभवत् । तदतिरिक्तं होङ्गमेङ्ग ओएस इत्यस्य ५जी-प्रवेशस्य दरः २०२३ तमस्य वर्षस्य प्रथमत्रिमासे ९% तः ५०% यावत् वर्धितः ।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया