समाचारं

“यदि अमेरिकादेशः संयमं धारयति तर्हि रूसदेशः परमाणुपरीक्षणं न करिष्यति।”

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ तमे स्थानीयसमये आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं रूसस्य उपविदेशमन्त्री र्यब्कोवः अवदत् यत् परमाणुपरीक्षणविषये रूसस्य स्थितिः परिवर्तिता नास्ति : यदि अमेरिकादेशः संयमं करोति परमाणुपरीक्षणं न करोति तर्हि रूसदेशः परमाणुपरीक्षणं न करिष्यति परीक्षणं वा।
  
"यथा रूसीसङ्घस्य राष्ट्रपतिना पूर्वं उक्तं, वयं तादृशानि परीक्षणानि कर्तुं शक्नुमः, परन्तु यदि अमेरिकादेशः संयमं करोति, प्रासंगिकं कार्यं न करोति च तर्हि वयं तानि न करिष्यामः" इति रियाब्कोवः अवदत्।
  
समाचारानुसारं र्याब्कोवः रूसस्य नोवाया ज़ेम्ल्याद्वीपे स्थितस्य परमाणुपरीक्षणस्थलस्य आधारभूतसंरचना सज्जा इति अपि दर्शितवान्। सः अवदत् यत् एतत् कदमः अस्य तथ्यस्य प्रतिक्रिया अस्ति यत् अमेरिकादेशः अन्तिमेषु वर्षेषु अस्मिन् क्षेत्रे स्वक्षमतासु सुधारं कुर्वन् अस्ति।
  
पूर्वसूचनानुसारं २०२४ तमस्य वर्षस्य मार्चमासे पुटिन् रूसीमाध्यमेभ्यः साक्षात्कारे अवदत् यत् अमेरिकादेशेन सम्प्रति व्यापकपरमाणुपरीक्षणप्रतिबन्धसन्धिः अनुमोदनं न कृतम्, पारस्परिकतां स्थापयितुं रूसदेशः सन्धिस्य अनुमोदनं निवृत्तवान् रूसदेशः जानाति यत् अमेरिकादेशः परमाणुशस्त्रप्रौद्योगिक्याः विकासं करोति, रूसदेशः अपि तथैव, परन्तु अस्य अर्थः न भवति यत् ते श्वः परमाणुयुद्धं करिष्यन्ति इति। यदि अमेरिकादेशः परमाणुपरीक्षणं करोति तर्हि रूसदेशः अपि तथैव करिष्यति इति न निराकर्तुं शक्यते ।

china news network

प्रतिवेदन/प्रतिक्रिया