समाचारं

jingwu kuaiju|वास्तविकं संगीतं हृदये सदैव सामञ्जस्यं जनयितुं शक्नोति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झू योन्घुआ
२१ सितम्बर् दिनाङ्के सिचुआन्-नगरस्य चेङ्गडु-नगरस्य फेङ्गहुआङ्ग-पर्वत-क्रीडा-उद्याने सुप्रसिद्धस्य गायकस्य दाओलाङ्गस्य भ्रमण-सङ्गीतसमारोहस्य आरम्भः अभवत् । चिरकालात् नष्टा एषा सङ्गीत-आख्यायिका पुनः स्वस्य अद्वितीय-सङ्गीत-आकर्षणेन असंख्यजनानाम् हृदयेषु प्रतिध्वनिं उत्पन्नवती अस्ति ।
समाचारानुसारं संगीतसङ्गीतं अपूर्वं आयोजनम् आसीत् - प्रदर्शनस्थलं जनानां पूर्णम् आसीत्, आयोजनस्थलात् कतिपयेषु किलोमीटर्-दूरे पार्किङ्ग-स्थानानि च कठिनतया प्राप्यन्ते स्म "punishment of impulse", "the first snow in 2002", "love song of the west sea"... परिचिताः रागाः ध्वनितवन्तः, येन जनानां हृदयेषु गभीरं मृदुतां स्पृशन्ति स्म, दशसहस्राणि जनाः एकत्र गायन्ति स्म, अनेके जनाः च विस्फोटयन्ति स्म अश्रु।
एतादृशः "दृश्यप्रभावः" स्पष्टतया आकस्मिकः वा जानी-बुझकर "निर्देशितः" वा नास्ति । २० वर्षपूर्वं सङ्गीतक्षेत्रे अज्ञातः दाओलाङ्गः "द फर्स्ट् स्नो इन २००२" इत्यनेन जनानां दृष्टिक्षेत्रे प्रवेशं कृतवान् । तस्य अनाडम्बरपूर्णः निष्कपटः च गायनस्वरः वायुः इव अस्ति, यः जनानां कृते स्फूर्तिदायकं भावम् आनयति, सङ्गीतजगति तरङ्गं च जनयति । दाओलाङ्गस्य सङ्गीतं जनानां कृते स्वीकृतम् अस्ति तथापि विभिन्नकारणात् दाओलाङ्गः यथा अपेक्षितं तथा सङ्गीतजगति सुचारुतया गन्तुं असफलः अभवत्, तस्य स्थाने पर्याप्तकालं यावत् मौने पतितः
मौनं न विषादः। दीर्घमौनदिनेषु दाओलाङ्गः ग्लिट्ज्-अनुसरणं कर्तुं न परिवृत्तः, न च सः स्वस्य सङ्गीतस्वप्नं त्यक्तवान् । सः अनुभवस्य, प्रशिक्षणस्य, सृष्टेः च आकृष्टः अस्ति । विंशतिवर्षेभ्यः अनन्तरं सः नूतनेन कार्यसमूहेन सह "विश्वं प्रति प्रत्यागतवान्" । दाओलाङ्गस्य कृतीः कालान्तरेण अधिकपरिपक्वाः स्थिराः च अभवन्, येन तस्य अद्वितीयशैलीं प्रकाशितानि सन्ति । "राक्षससागरः", "पुष्पराक्षसः"... सः सरलतमं प्रत्यक्षतमं च मार्गं प्रयुज्य अत्यन्तं वास्तविकभावनाः गायितुं जनानां हृदयेषु प्रत्यक्षतया प्रहारं कृतवान्। तस्य सङ्गीतं सर्वविधजीवनस्य यथार्थं चित्रणं भवति, दैवस्य आशायाः च निरन्तरं अनुसरणं प्रतिबिम्बयति, जीवनस्य दुःखस्य गहनं अनुभवं च वहति एतादृशः भावात्मकः अनुनादः प्रत्येकं श्रोतारं सङ्गीतस्य स्वकीयं छायाम् अन्वेष्टुं शक्नोति तथा च सहानुभूतिरूपेण हृदयात् उष्णतां बलं च अनुभवति
अद्यतनस्य गम्भीरव्यापारिकीकरणस्य मनोरञ्जनस्य च युगे बहवः सङ्गीतकाराः प्रायः विपण्यस्य पूर्तये यशः सौभाग्यं च प्राप्तुं सङ्गीतस्य सारं आत्मानं च उपेक्षन्ते इति वक्तुं नावश्यकता वर्तते दाओलाङ्गस्य सङ्गीतस्य प्रति दृढता, समर्पणं च अस्मान् सङ्गीतस्य शुद्धतमं सुन्दरतमं च पक्षं द्रष्टुं शक्नोति। तस्य सङ्गीतेन न केवलं जनाः सङ्गीतस्य आकर्षणं अनुभवन्ति, अपितु सङ्गीतस्य सांस्कृतिकजीवनशक्तिं सामाजिकमूल्यं च द्रष्टुं शक्नुवन्ति ।
वयं दृढतया विश्वसामः यत् वास्तविकं संगीतं सर्वदा स्वस्य अमिटशक्तिं मूल्यं च उपयुज्य हृदयस्य अध: सामञ्जस्यं प्रेरयिष्यति, ऊर्जां प्रसारयिष्यति, जनानां हृदयं च उष्णं करिष्यति।
प्रतिवेदन/प्रतिक्रिया