समाचारं

५ मासानां कालखण्डे कार्ये "ऊर्जा चिकित्सा उपत्यका" कर्मचारीसुष्ठुताक्रियायां १,००० तः अधिकाः जनाः भागं गृहीतवन्तः ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के रेड पाइन् कोन क्रीडाकेन्द्रे "वाइब्रेण्ट् मेडिसिन् वैली" २०२४ कर्मचारी-कार्य-सुष्ठुता-क्रियाकलापस्य समाप्तिः अभवत्, डैक्सिङ्ग् बायोफार्मासिउटिकल् बेस् इत्यस्मिन् विभिन्नानां कम्पनीनां कर्मचारिणां प्रतिनिधिभिः अस्मिन् क्रीडा-कार्यक्रमे प्रेक्षकाः भागं गृहीतवन्तः
"वाइब्रेण्ट् मेडिसिन् वैली" २०२४ कर्मचारी-कार्य-सुष्ठुता-क्रियाकलापः वसन्त-पूरित-एप्रिल-मासे प्रारम्भात् पञ्चमासान् यावत् चलितः अस्ति, यत्र सहस्राधिकाः जनाः भागं गृह्णन्ति विविधकार्यस्थलक्रियाकलापाः कार्यस्थलानां मध्ये कर्मचारिणां फिटनेसस्य महत्त्वं बोधयन्ति, कर्मचारिणां शारीरिक-मानसिकस्वास्थ्यं प्रवर्धयन्ति, कार्यस्य जीवनशक्तिं उत्तेजयन्ति, सकारात्मकं कार्यवातावरणं च निर्मान्ति।
आधारे 6 कम्पनीनां कर्मचारीप्रतिनिधिभिः स्वस्य उत्तमकौशलस्य पूर्णोत्साहस्य च उपयोगेन कार्यस्थलव्यायामान् मानकीकृतेन रचनात्मकतया च कर्तुं शक्यते, येन कर्मचारिणां शारीरिकसुष्ठुतायां सुधारणे शारीरिकमानसिकस्वास्थ्यस्य च प्रचारार्थं कार्यस्थलक्रियाकलापानाम् सकारात्मकभूमिकां पूर्णतया प्रदर्शिता। घोरस्पर्धायाः अनन्तरं अन्ततः विजेता, द्वितीयः उपविजेता, तृतीयः च चयनितः अभवत् ते न केवलं सम्मानं प्राप्तवन्तः, अपितु आधारे कर्मचारिणां कृते आदर्शाः अपि अभवन्
अस्य आयोजनस्य आयोजकत्वेन रेड पाइन् कोन क्रीडाकेन्द्रेण न केवलं आयोजनस्य व्यावसायिकमार्गदर्शनं कृतम्, अपितु आयोजनस्य दिवसे एकं मजेदारं स्वास्थ्यचुनौत्यं स्थापयितुं स्वस्य समृद्धस्थलसुविधानां उपयोगः अपि कृतः, येन अनेकेषां कर्मचारिणां सहभागिता आकृष्टा च on-site audiences.
स्रोतः - बीजिंग न्यूज स्पोर्ट्स्
संवाददाता : वाङ्ग याङ्ग
प्रतिवेदन/प्रतिक्रिया