समाचारं

"safety in and out" इति चलच्चित्रस्य रोड् शो क्षिझेङ्ग्-नगरं गच्छति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के दक्षिणपश्चिमराजनीतिविज्ञानविधिविश्वविद्यालयात् संवाददातारः ज्ञातवन्तः यत् २००४ तमे वर्षे विद्यालयस्य पूर्वविद्यार्थिनः लियू जियाङ्गजियाङ्ग इत्यनेन निर्देशितस्य "सेफ्टी इन एण्ड् आउट्" इति चलच्चित्रस्य विद्यालयस्य नकली न्यायालये रोड् शो आसीत्, यत्र शिक्षकाणां छात्राणां च व्यवस्था अभवत् दृश्यवैचारिकसङ्घर्षस्य कलात्मकः भोजः . शताधिकाः शिक्षकाः छात्राः च चलच्चित्रे उपस्थिताः भूत्वा कानूनस्य मानविकीशास्त्रस्य च मिश्रणं कृत्वा कलात्मकं "बृहत् वैचारिकं राजनैतिकं च पाठं" प्राप्तवन्तः ।
▲क्रियाकलापस्थलम्। विद्यालयेन प्रदत्तः छायाचित्रः
"सेफ्टी इन एण्ड आउट" इति वास्तविकघटनाभ्यः रूपान्तरितम् अस्ति केवलं २४ घण्टाः अवशिष्टाः आसन्, ततः अभिरक्षणस्य प्रभारी पुलिसकर्मचारी यु चिक्सियाओ मानवकथां कृतवान् ।
"छात्रात् संवाददातातः निर्देशकपर्यन्तं परिवर्तनं पूर्णं कर्तुं लियू जियाङ्गजियाङ्गः विंशतिवर्षं यावत् समयः अभवत्। आशासे यत् सः अन्तर्राष्ट्रीयमञ्चं गन्तुं, चीनीयकथाः उत्तमरीत्या कथयितुं, विश्वचलच्चित्रदूरदर्शनमञ्चे चीनीयकथानां वर्णनं कर्तुं च अन्यविंशतिवर्षेभ्यः उपयोगं कर्तुं शक्नोति। "निर्देशकस्य लियू जियांगजियाङ्गस्य वृद्धिं दृष्टवान् एकः शिक्षकः इति नाम्ना दक्षिणपश्चिमराजनीतिविज्ञानं विधिविश्वविद्यालयस्य पत्रकारितासञ्चारविद्यालयस्य प्रोफेसरः ली पेई इत्यनेन लियू जियाङ्गजियाङ्गः एतादृशं "आध्यात्मिकं भोजनं" प्रदातुं स्वस्य अल्मा मेटरं प्रति प्रत्यागमनस्य प्रशंसाम् अकरोत्। तस्य कनिष्ठछात्रेभ्यः। ली पेई इत्यनेन उक्तं यत् सा चलच्चित्रेण गभीररूपेण स्पृष्टा अभवत्, नियमे प्रेम च अस्ति, तौ परस्परं पूरकौ भवतः, अद्वितीयं आकर्षणं च दर्शयति ।
"उत्कृष्टविश्वविद्यालयस्य उद्देश्यं छात्राणां उत्तमं विश्वदृष्टिः निर्मातुं भवति, यदा तु शीर्षविश्वविद्यालयाः छात्राणां कृते प्रथमश्रेणीविश्वदृष्टिः प्रदातुं प्रतिबद्धाः सन्ति, दक्षिणपश्चिमराजनीतिविज्ञानविश्वदृष्टिः विधिविश्वदृष्टिः च लिन् वेइ इत्यनेन उक्तं यत् एतत् चलच्चित्रं निर्देशकस्य चलच्चित्रेण परिपूर्णम् अस्ति profound insights and reflections on society , इति चिन्तनप्रदं चलच्चित्रम् अस्ति। एकः राजनैतिक-कानूनी-विश्वविद्यालयः इति नाम्ना क्षिझेङ्गः विधि-पत्रकारिता-आदि-प्रमुख-विषयेषु छात्राणां कृते न्यायस्य, मानव-स्वभावस्य च निरन्तरं परीक्षणार्थं मृत्तिकां प्रदास्यति |.
"मया मम अल्मा मेटर इत्यत्र स्वकीया विश्वदृष्टिः निर्मितवती, बहु किमपि ज्ञातं च "गृहे स्वागतम्, वरिष्ठभ्राता" इति श्रुत्वा लियू जियाङ्गजियाङ्गः भावपूर्णः अभवत् । स्वस्य अल्मा मेटरस्य विषये कथयन् सः अवदत् यत् प्रथमं सः विद्यालये यथार्थतया विधिसिद्धान्तान् मानवीयभावनाश्च ज्ञातवान्, "भावनाः, सिद्धान्ताः, नियमाः च" इति विषये तस्य गहनबोधः तस्य कृते नियोजितस्य अनन्तरं द्वारं ठोकितुं शक्तिशाली साधनम् आसीत् . द्वितीयं, पत्रकारितायाः अध्ययनेन तस्य स्वतन्त्रतया चिन्तनस्य क्षमता संवर्धिता अस्ति यत् सः स्वस्य कनिष्ठान् कनिष्ठान् च "अन्यजनानाम् सल्लाहं न शृणुत" अपितु स्वस्य अवलोकनं कर्तुं, स्वस्य अनुभूतिम् कर्तुं च सल्लाहं दत्तवान्
कथ्यते यत् "सेफ्टी इन एण्ड् आउट्" इति चलच्चित्रं जिओ याङ्ग, अयुङ्गा, नाझा, हुआङ्ग जिओलेई च अभिनीतं, यत्र वाङ्ग क्सुन, याङ्ग एन्यौ, यिन जिओटियन च विशेषरूपेण दृश्यन्ते, लिन् युन् इत्यनेन मैत्रीपूर्णरूपेण च दृश्यन्ते, अस्मिन् वर्षे भविष्यति राष्ट्रदिवसस्य चलच्चित्रं ९ सितम्बर् दिनाङ्के च प्रदर्शितं भविष्यति इदं मुख्यभूमिचीनदेशे ३० मार्च दिनाङ्के प्रदर्शितं भविष्यति, प्रेक्षकाणां कृते सच्चा परिपूर्णं च भावनात्मकं अनुभवं प्रदास्यति।
▲"सुरक्षा" इति चलच्चित्रस्य प्रचारपोस्टरम् । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
प्रतिवेदन/प्रतिक्रिया