समाचारं

zhijie r7 आधिकारिकतया 259,800-339,800 युआन् मूल्येन प्रक्षेपणं कृतम् अस्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के zhijie r7 इति आधिकारिकरूपेण प्रक्षेपणं कृतम् । hongmeng zhixing इत्यस्य प्रथमा स्मार्ट कूप suv इति रूपेण नूतनं कारं huawei तथा chery इत्यनेन संयुक्तरूपेण निर्मितम् अस्ति तथा च touring chassis platform इत्यस्य आधारेण विकसितम् अस्ति । नूतनं कारं रूपेण तुल्यकालिकं सरलं फैशनयुक्तं च डिजाइनं स्वीकुर्वति । तदतिरिक्तं, नूतनकारः हुवावे-मोटर-प्रणाल्याः अपि सुसज्जितः अस्ति, तथा च सर्वासु श्रृङ्खलासु मानकरूपेण 800v सिलिकॉन् कार्बाइड् उच्च-वोल्टेज-मञ्चेन सुसज्जिताः सन्ति, तथा च सर्वासु श्रृङ्खलासु मानकरूपेण cdc चर-निरोधक-शॉक-अब्जॉर्बर्-इत्यनेन, वायु-निलम्बनेन च सुसज्जिताः सन्ति

zhijie r7 आधिकारिक विक्रय मूल्य
कार मॉडल विक्रयमूल्यं (१०,००० युआन्) २.
६६७कि.मी.प्रो संस्करणम् 25.98
६६७किमी अधिकतमं संस्करणम् 29.98
८०२किमी अधिकतमं संस्करणम् 31.98
७३६कि.मी अल्ट्रा संस्करणम् 33.98
सारणीकरणम् : अन्तर्जालसूचना एजेन्सी

तस्मिन् एव काले zhijie r7 pro इत्यस्य आदेशं दत्तवन्तः उपभोक्तारः 30,000 युआन् मूल्यस्य कारक्रयणस्य अधिकारं (यस्मिन् 10,000 युआन् मूल्यस्य शून्यगुरुत्वाकर्षणसीटं, 5,000 युआनस्य वर्धितं बुद्धिमान् चालनकार्यं, 12,000 युआन् विकल्पं, 5,000 युआन् निक्षेपं च समाविष्टं कर्तुं शक्नुवन्ति 8,000 युआनस्य अन्तिमभुगतानस्य क्षतिपूर्तिं कर्तुं) ; zhijie r7 max तथा zhijie r7 ultra इत्येतयोः कृते आरक्षणं कुर्वन्तु तथा च 35,000 युआनस्य मूल्यस्य कारक्रयणस्य अधिकारस्य आनन्दं लभत (20,000 युआनस्य मूल्यस्य huawei ads 3.0 उच्चस्तरीयबुद्धिमान् ड्राइविंग सब्सिडी संकुलं च सहितम्, 12,000 युआन विकल्पनिक्षेपं च 8,000 युआनस्य अन्तिमभुगतानस्य प्रतिपूर्तिं कर्तुं 5,000 युआन् निक्षेपः, अधिकारः व्याजः च 31 अक्टोबर् 2024 दिनाङ्के समाप्तः भवति।

zhijie r7 अपेक्षाकृतं सरलं फैशनयुक्तां च डिजाइनशैलीं स्वीकुर्वति । अग्रमुखे बन्दजालं सुडौ एलईडी-हेडलाइट्-इत्यनेन, उभयतः भेदक-प्रकाश-पट्टिकाभिः च अत्यन्तं ज्ञातुं शक्यते । तदतिरिक्तं, कारस्य अग्रे उभयतः वायुमार्गदर्शकविन्यासाः अपि योजिताः सन्ति, उज्ज्वलकृष्णवर्णीयः अग्रे ओष्ठसङ्घटनेन सह मिलित्वा, एतत् न केवलं वाहनस्य वायुगतिकीप्रदर्शने सुधारं कर्तुं शक्नोति, अपितु तस्मिन् क्रीडालुतायाः स्पर्शं अपि योजयितुं शक्नोति

नूतनकारस्य पार्श्वाकारः पूर्णतरः स्निग्धतरः च अस्ति । इदं फास्टबैकशैल्याः डिजाइनं अपि स्वीकुर्वति, यत्र किञ्चित् अधः प्रवणं छतरेखा भवति, यत् गुप्तद्वारहस्तकैः, खिडकीचतुष्कोणेषु क्रोम-ट्रिम्-पट्टिकाभिः च अलङ्कृतं भवति, यत् फैशनस्य प्रबलं भावः निर्माति कारस्य पृष्ठभागे सुडौ थ्रू-टाइप् एलईडी टेललाइट्स् प्रज्वलितसमये अत्यन्तं ज्ञातुं शक्यन्ते डकटेल् स्पोइलरः विस्तृतः उज्ज्वलः कृष्णः पृष्ठभागः च कारस्य पृष्ठभागस्य दृश्यस्तरं वर्धयति शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४९५६/१९८१/१६३४मि.मी., चक्रस्य आधारः २९५०मि.मी.

आन्तरिकस्य दृष्ट्या नूतनं कारं समग्रं लपेट-परिक्रमणं नौकाकाकपिट् डिजाइनं स्वीकुर्वति, यत् समग्रं अधिकं सरलं फैशनयुक्तं च दृश्यते । १२.३-इञ्च् इन्स्ट्रुमेण्ट्-पैनल + १५.६-इञ्च्-विशालः केन्द्रीय-नियन्त्रण-पर्दे, जैतुन-क्रीडा-सुगति-चक्रेण सह मिलित्वा, प्रौद्योगिक्या परिपूर्णः अस्ति । तदतिरिक्तं zhijie r7 इत्यनेन harmonyos स्मार्ट काकपिट् इत्यस्य उन्नयनं कृतम् अस्ति स्मार्ट कॉकपिट् huawei maglink इत्यनेन सह संयोजितः अस्ति यत् पृष्ठपङ्क्तौ कृते स्क्रीनस्य विस्तारं सुलभतया कर्तुं शक्नोति, तथा च उपयोक्तृअनुकूलनस्य समर्थनार्थं केन्द्रीयनियन्त्रणपर्दे टूलबारस्य समर्थनं करोति

आसनानां दृष्ट्या सम्पूर्णा zhijie r7 श्रृङ्खला वायुप्रवाहस्य, तापनस्य, मालिशस्य च कार्याणि समर्थयति यत् एतत् शून्य-गुरुत्वाकर्षण-यात्री-सीटेन अपि सुसज्जितम् अस्ति यत् 18-मार्गीय-सीट-समायोजनं, 10-बिन्दु-आरामदायक-मालिशं च समर्थयति तदतिरिक्तं नूतनकारस्य अग्रकेन्द्रस्य आर्मरेस्ट् पेटी वैकल्पिकेन 8.2l डबल-ओपनिंग मिनी बार कूलिंग् तथा हीटिंग बॉक्स इत्यनेन सुसज्जितं भवितुम् अर्हति, यत् 3-50 डिग्री इत्यस्य विस्तृतक्षेत्रस्य तापमाननियन्त्रणस्य समर्थनं करोति ट्रङ्क्-स्थानं ८३७l यावत् भवति, तथा च त्रिस्तरीयविभाजनस्य डिजाइनं सहजतया त्रीणि २८-इञ्च्-एकं २०-इञ्च्-सूटकेसानि स्थापयितुं शक्नोति

स्मार्टड्राइविंग् इत्यस्य दृष्ट्या zhijie r7 इत्यस्य विमोचनानन्तरं नवीनतमेन huawei ads 3.0 उच्चस्तरीयेन स्मार्टड्राइविंग् सिस्टम् इत्यनेन सुसज्जितम् अस्ति यत् एतत् प्रथमं नूतनं एण्ड्-टू-एण्ड् आर्किटेक्चरं प्रयोजयति तथा च देशे सर्वत्र चालयितुं शक्यते। पार्किङ्गस्य दृष्ट्या zhijie r7 स्मार्टपार्किङ्गं अधिकं बुद्धिमान् अस्ति तथा च पार्किङ्गस्थानेषु कब्जां कुर्वतां बाधानां पहिचानस्य समर्थनं करोति उपयोक्तारः कारात् अवतरित्वा बाधां चालयित्वा स्वायत्तरूपेण पार्किङ्गं कर्तुं शक्नुवन्ति, येन इदं अधिकं सुविधाजनकं सुरक्षितं च भवति। तदतिरिक्तं zhijie r7 अपि ब्लूटूथ-दूरताप्रतिबन्धात् मुक्तिं प्राप्नोति गन्तव्यस्थानं प्राप्त्वा जनाः कारात् अवतीर्य दूरं गन्तुं शक्नुवन्ति, वाहनं च स्वयमेव पार्कं कर्तुं शक्नुवन्ति ।

शक्तिस्य दृष्ट्या zhijie r7 huawei इत्यस्य मोटरप्रणाल्याः सुसज्जितः अस्ति, यस्य अधिकतमं क्रूजिंग-परिधिः cltc-स्थितौ 802km इत्येव अस्ति, तथा च सम्पूर्णा श्रृङ्खलायां मानकरूपेण 800v सिलिकॉन् कार्बाइड् उच्च-वोल्टेज-मञ्चेन सुसज्जिता अस्ति ३६५किलोवाट् इत्यस्य, ० तः १००कि.मी./घण्टापर्यन्तं द्रुततमः त्वरणः ३.९ सेकेण्ड् भवति । तदतिरिक्तं, zhijie r7 अग्रे वर्चुअल् बॉल-पिन् डबल-विशबोन् रियर पञ्च-लिङ्क् निलम्बनं स्वीकरोति, तथा च सम्पूर्णा श्रृङ्खला मानकरूपेण निरन्तरं परिवर्तनशीलं डैम्पिंग शॉक एब्जॉर्बर् तथा बुद्धिमान् वायुनिलम्बनं च सुसज्जितम् अस्ति

(फोटो/वेन्दु जिन्यी)