समाचारं

सूर्य यिंगशा अग्रतां गृह्णाति! पुरुष-महिला-एकल-क्रीडायां ११ राष्ट्रिय-टेबल-टेनिस्-क्रीडकाः शीर्षदश-मध्ये सन्ति, चीन-देशस्य ग्राण्ड्-स्लैम्-क्रीडायाः आरम्भः च भविष्यति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के बीजिंगसमये आईटीटीएफ-संस्थायाः २०२४ तमस्य वर्षस्य ३९ तमे सप्ताहे विश्वक्रमाङ्कनस्य घोषणा अभवत् ।पुरुष-महिला-एकल-क्रीडायां वाङ्ग-चुकिन्-सन-यिङ्गशा-योः मध्ये अद्यापि विश्वस्य प्रथम-क्रमाङ्कः अस्ति, यत्र सन यिङ्ग्शा ९४००-अङ्कैः अग्रणी अस्ति पुरुषाणां एकलक्रीडायाः कृते विश्वस्य शीर्षदशसु षट् राष्ट्रिय टेबलटेनिसक्रीडकाः सन्ति, महिलानां एकलक्रीडायाः कृते पञ्च शीर्षदशसु च सन्ति । चीनीयग्राण्डस्लैम्-क्रीडायाः आरम्भः दिवसद्वयेन भवितुं प्रवृत्तः अस्ति ।

विश्वक्रमाङ्कनस्य ३९ तमे सप्ताहे शीर्षदशपुरुषैकलदलेषु वाङ्गचुकिन्, फैन् झेण्डोङ्ग्, ह्युगो काल्डेरानो, लिआङ्ग जिंगकुन्, फेलिक्स ले ब्रुन्, मा लाङ्ग, लिन् शिडोङ्ग, लिन् गाओयुआन्, झाङ्ग बेन्झिहे, लिन् युन्रु च सन्ति यतः फैन् झेण्डोङ्गः मकाऊ चॅम्पियनशिप, चीनग्राण्डस्लैम्, माण्ट्पेलियर् चॅम्पियनशिप च फ्रान्सदेशे क्रमशः निवृत्तः अस्ति, तस्मात् पूर्वं मकाऊ चॅम्पियनशिपतः निवृत्तेः कारणात् अनेके राष्ट्रियटेबलटेनिसक्रीडकाः नियुक्ताः सन्ति ० अंकाः, यत् खलु किञ्चित् असहायम् अस्ति ।

अस्मिन् क्रमाङ्के लिआङ्ग् जिंगकुन् ह्युगो काल्डेरानो इत्यस्मात् केवलं ४५ अंकैः पृष्ठतः अस्ति यदि सः चीनीयग्राण्डस्लैम् इत्यस्मिन् उत्तमं परिणामं प्राप्तुं शक्नोति तर्हि तस्य कृते तं अतिक्रमितुं सर्वः अवसरः अस्ति। लिन् शिडोङ्ग् मकाऊ चॅम्पियनशिपं जित्वा विश्वस्य शीर्षदशसु स्थानेषु प्रवेशं कृत्वा राष्ट्रिय टेबलटेनिसदलः विश्वस्य शीर्षदशपुरुषैकलक्रीडासु ६ स्थानं धारयति, समूहलाभः च अत्यन्तं स्पष्टः अस्ति तदतिरिक्तं मेलोन् चीनग्राण्डस्लैम्-क्रीडायां भागं गृह्णीयात्, तस्य क्रमाङ्कनं निरन्तरं सुधारयितुम् अपि अवसरः भविष्यति । तथापि लिन् गाओयुआन् इत्यस्य झाङ्ग बेन्झिहे इत्यस्मात् केवलं १५ अंकाः अधिकाः सन्ति सः कदापि शीर्षदशभ्यः बहिः पतितुं शक्नोति, अतः तस्य प्रयासः करणीयः अस्ति ।

महिलानां एकलजगति शीर्षदशसु सन यिङ्ग्शा, चेन् मेङ्ग्, वाङ्ग मन्यु, वाङ्ग यिडी, हयाता हिना, चेन् क्षिङ्गोङ्ग्, हरिमोटो मिवा, शिन् युबिन्, इटो मिमा, झेङ्ग यिजिङ्ग् च सन्ति सन यिंगशा इत्यस्य सम्प्रति ९४०० अंकाः सन्ति, चेन् मेङ्ग् इत्यस्य ६५९० अंकाः सन्ति इति वक्तुं शक्यते । तदतिरिक्तं चेन् मेङ्गः मकाऊ-चैम्पियनशिप्, चीन-ग्राण्ड्-स्लैम्, फ्रान्स्-देशस्य माण्ट्पेलियर्-चैम्पियनशिप्-क्रीडाभ्यः अपि निवृत्तः अभवत्, भविष्ये तस्य क्रमाङ्कनस्य न्यूनता भवितुम् अर्हति

राष्ट्रिय टेबलटेनिसदलस्य महिलानां एकलक्रीडायां शीर्षदशसु पञ्च मुख्याः खिलाडयः अद्यापि सन्ति . यद्यपि मुख्याः बहवः राष्ट्रिय टेबलटेनिसक्रीडकाः तुल्यकालिकरूपेण युवानः सन्ति, यथा सन यिंगशा, वाङ्ग मन्यु च, ये सर्वे स्वस्य उमंगस्य समये सन्ति, तथापि चेन् मेङ्ग्, वाङ्ग यिडी, चेन् क्सिङ्गटॉन्ग् च अधुना युवानः न सन्ति the echelon construction of chinese women's table tennis अपि महतीनां आव्हानानां सम्मुखीभवति।

त्रयोः युगलस्पर्धासु मा लाङ्ग/वाङ्ग चुकिन् पुरुषयुगलक्रीडायां विश्वे प्रथमस्थानं प्राप्तवान्, राष्ट्रिय टेबलटेनिस्दलः पुरुषयुगलक्रीडायां विश्वस्य शीर्षत्रयेषु स्थानं प्राप्तवान् चेन् मेङ्ग/वाङ्ग मन्युः महिलायुगलक्रीडायां विश्वे प्रथमस्थानं प्राप्नोति, यदा तु वाङ्गचुकिन्/सन यिंगशा अद्यापि मिश्रितयुगलक्रीडायां विश्वे प्रथमस्थानं प्राप्नोति, ते अपि अग्रणीस्थाने सन्ति लिन् शिडोङ्ग/कुई म्यान् सम्प्रति मिश्रितयुगलक्रीडायां विश्वे पञ्चमस्थाने अस्ति यत् एतत् युवायुगलं नूतने ओलम्पिकचक्रे महतीं अपेक्षां प्राप्तवान् अस्ति अहं आशासे यत् तौ कठिनतया प्रशिक्षणं कर्तुं शक्नुवन्ति तथा च निरन्तरं सुधारं कर्तुं शक्नुवन्ति, विशेषतः कुआइ म्यान् इत्यस्य महिला एकलक्रीडा अपि गृह्णन्ति उपरि। !