समाचारं

ब्लोगरः iphone 16 pro max स्पर्शपर्दे विकारदोषं पुनः प्रदर्शयति: मृत्युपरिग्रहः पुनः आगच्छति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २४ सितम्बर् दिनाङ्के ज्ञापितं यत् अद्यैव बहवः नेटिजनाः सामाजिकमञ्चेषु निवेदितवन्तः यत् तेषां क्रीतस्य iphone 16 pro श्रृङ्खलायाः प्रथमसमूहस्य टचस्क्रीन् विफलता अस्ति इति।

ब्लोगर काङ्ग् इत्यनेन iphone 16 pro max इत्यस्मिन् एतत् दोषं पुनः प्रदर्शितम् यावत् यावत् कॅमेरा बटनस्य पार्श्वे काचः स्पृष्टः भवति तावत् स्पर्शनियन्त्रणं विफलं भविष्यति।

अस्मिन् विषये केचन नेटिजनाः अवदन् यत् तस्य वर्षस्य "मृत्युपरिग्रहः" पुनः आगतः इति ।

सार्वजनिकसूचनाः दर्शयन्ति यत् २०१० तमे वर्षे प्रक्षेपिते iphone 4 इत्यस्मिन् यदा iphone 4 इत्येतत् वामहस्तेन धारयित्वा तस्य बाह्य-एण्टेनाद्वयं हस्ततलेन स्पृशति तदा मोबाईल-फोनस्य संकेतः अतीव दुर्बलः भविष्यति अथवा अन्तर्धानमपि भविष्यति जनाः तत् "मृत्युपरिग्रह" इति वदन्ति ।

अधुना iphone 16 pro श्रृङ्खलायां यदा उपयोक्ता एकेन हस्तेन दूरभाषं धारयति तदा तस्य अङ्गुलीः कॅमेरा-बटन-स्थाने काचम् सहजतया स्पृशितुं शक्नुवन्ति, स्पर्श-पर्दे विफलता च प्रवृत्ता भवति

एषा समस्या हार्डवेयर-विफलता नास्ति, अपितु सॉफ्टवेयर-दोषेण कारणीभूता इति कथ्यते .भविष्यत्काले एप्पल् इत्यनेन सॉफ्टवेयर अपडेट् भविष्यति इति अपेक्षा अस्ति।