2024-09-24
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस्-समाचारस्य अनुसारं २४ सितम्बर्-दिनाङ्के डेल्-प्रवक्ता विदेशीय-माध्यमेभ्यः ब्लीपिङ्ग्-कम्प्यूटर्-इत्यस्मै पुष्टिं कृतवान् यत् कम्पनी पूर्वं कर्मचारि-साझेदार-सूचनायाः शङ्कितायाः लीकस्य विषये अवगतः अस्ति, डेल्-सुरक्षादलः च स्थितिं अन्वेषयति
▲ चित्र स्रोत bleepingcomputer
१९ सितम्बर् दिनाङ्के स्थानीयसमये धमकी-अभिनेता “grep” इत्यनेन हैकर-मञ्चे दावितं यत् अस्मिन् मासे डेल्-संस्थायाः “लघु”-दत्तांश-भङ्गः अभवत् ।कुलम् १०,८०० तः अधिकाः डेल्-कर्मचारिणः तस्य भागिनः च प्रभाविताः सन्ति ।,लीक् कृतासु सूचनासु कर्मचारिणः परिचयः, पूर्णनाम, सक्रियः निष्क्रियः वा स्थितिः, आन्तरिकपरिचयः च सन्ति ।
it house इत्यनेन अवलोकितं यत् “grep” इत्यनेन पूर्वमेव अस्य मासस्य ९ दिनाङ्के दावितं यत् एतत्...फ्रांसदेशस्य सूचनाप्रौद्योगिकीविशालकायस्य परामर्शदातृकम्पन्योः च capgemini इत्यस्मात् २०gb आँकडा चोरितः, यस्मिन् capgemini इत्यस्य स्रोतसङ्केतः, प्रमाणपत्राणि, निजीकुञ्जिकाः, api कुञ्जिकाः, कर्मचारीदत्तांशः, t-mobile vm लॉग्स्, दस्तावेजीकरणं, इत्यादीनि सन्ति ।