समाचारं

बीएआईसी न्यू एनर्जी इत्यनेन प्रतिक्रियारूपेण स्वस्य उत्पादनक्षमता ३२०,००० वाहनानां तः १२०,००० वाहनानां कृते न्यूनीकृता: नवीन ऊर्जावाहनानां उच्चस्तरीयनिर्माणे केन्द्रीकृत्य

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २४ सितम्बर् दिनाङ्के ज्ञापितं यत् बीएआईसी ब्लू वैली न्यू एनर्जी टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन कालमेव (२३ सितम्बर्) घोषितं यत् बीएआईसी ब्लू वैली इत्यस्य सहायकसंस्थायाः बीजिंग न्यू एनर्जी व्हीकल कम्पनी लिमिटेड् इत्यस्य उत्पादनपतेः परिवर्तनं कृतम् अस्ति ज़िटोंग रोड, मियुन जिला, बीजिंग सं 188,।मूलविन्यासस्य उत्पादनक्षमता ३२०,००० वाहनानां तः १२०,००० वाहनानां यावत् समायोजिता अस्ति

baic new energy इत्यनेन 24 सितम्बर् दिनाङ्के blue whale news इत्यस्मै प्रतिक्रिया दत्ता यत् कम्पनीयाः विकासयोजनायाः अनुसारं कम्पनी नूतन ऊर्जावाहनस्य उत्पादनक्षमतायाः आन्तरिकं अनुकूलनं समायोजनं च कृतवती अस्ति।सम्प्रति कम्पनी नूतन ऊर्जावाहनानां उच्चस्तरीयनिर्माणे केन्द्रीभूता अस्ति, उत्पादनक्षमता क्षियाङ्गजी मियुन् संयंत्रे १२०,००० वाहनानि, जिहु झेन्जियाङ्ग आधारे १५०,००० वाहनानि च अस्ति । मियुन् तथा झेन्जियाङ्ग इत्येतयोः प्रमुखयोः उत्पादनस्य निर्माणस्य च मञ्चयोः दुबलासञ्चालनस्य माध्यमेन वयं नूतनानां उत्पादानाम् परिचयं निरन्तरं कुर्मः उच्चगुणवत्तायुक्तविकासे च ध्यानं ददामः।

आईटी हाउसस्य अनुसारं बीएआईसी ब्लू वैली इत्यस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् वर्षस्य प्रथमार्धे तस्य राजस्वं ३.७४१ अरब युआन् आसीत्, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे ३५.१६% न्यूनता अभवत् २.५७१ अरब युआन् हानिः अभवत्, गतवर्षस्य तस्मिन् एव काले २.५७१ अरब युआन् हानिः अभवत् ।

२०२४ तमे वर्षे प्रथमार्धे baic blue valley इत्यनेन वर्षस्य प्रथमार्धे २८,०११ यूनिट्-विक्रयणं प्राप्तम्, सम्प्रति, कम्पनी जिहू, xiangjie, beijing इत्येतयोः प्रमुखत्रयस्य ब्राण्ड्-निर्माणार्थं पूर्णतया प्रतिबद्धा अस्ति २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं जिहू-ब्राण्ड् इत्यस्य सञ्चितसङ्ख्या २२४ परिचालनभण्डाराः सन्ति, तथा च कम्पनीयाः कुलम् १४१ जिहू-चार्जिंग-स्थानकानि निर्मिताः, संचालिताः च सन्ति, येषु १० प्रान्तेषु १३ नगराणि सन्ति