समाचारं

एकदा हान हाङ्गः अवदत् यत् सा महाविद्यालये "कैम्पससौन्दर्यम्" आसीत् यदा अहं तस्याः १८ वर्षीयं फोटो दृष्टवान् तदा अहं यथार्थतया आश्चर्यचकितः अभवम्!

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भवान् विश्वासं न करोति, परन्तु प्रसिद्धः हान हाङ्गः वस्तुतः विद्यालयस्य सौन्दर्यम् अस्ति!

हान हाङ्गस्य विषये वदन् बहवः जनाः एतादृशी धारणाम् अनुभवन्ति यत् सा सुप्रसिद्धा गायिका परोपकारी च अस्ति तस्याः "स्वर्गमार्गः" इति गीतं असंख्यजनानाम् उपरि गहनं प्रभावं त्यक्तवान् अस्ति।

परन्तु एतादृशः शक्तिशाली गायकः विद्यालयसौन्दर्यशब्देन सह सम्बद्धः भवितुम् अर्हति इति विश्वासः कठिनः न तु तस्य मित्राणि छात्राः च विद्यालयस्य सौन्दर्यः इति।

यद्यपि विद्यालयस्य सौन्दर्यं केवलं विशेषणम् एव अस्ति तथापि कदापि औपचारिकं श्रेणी न अभवत् तथापि सुन्दररूपहीनाः जनाः अस्य विशेषणस्य समक्षं स्थातुं न शक्नुवन्ति ।

तथा च हान हाङ्गः, एकः शक्तिशाली "हेवीवेट् खिलाडी" यः सर्वदा स्वप्रतिभायाः कृते प्रसिद्धः अस्ति, सा वस्तुतः विद्यालयस्य सौन्दर्यं भवितुम् अर्हति वा?

परिसर सौन्दर्य हान हांग

सत्यं वक्तुं शक्यते यत् मनोरञ्जन-उद्योगे यत्र सर्वेषां रूपं सुन्दरं भवति, तत्र हान हाङ्गः विसंगतिः इति वक्तुं शक्यते, न केवलं हान हाङ्गस्य रूपस्य दृष्ट्या, अपितु हान हाङ्गस्य चरित्रस्य दृष्ट्या अपि।

सः गायकरूपेण पदार्पणं कृतवान्, वसन्तमहोत्सवस्य सायंकाले "तियानलु" इति गीतेन जनानां मनसि गभीरं प्रभावं त्यक्तवान् ततः परं "तिआन्लु" इति शब्दः किङ्घाई-तिब्बतपठारराजमार्गस्य पर्यायः अभवत्

सः हान हाङ्ग चैरिटी फाउण्डेशन इत्यस्य अपि स्थापनां कृतवान्, यत् चीनदेशे सर्वाधिकं प्रभावशाली निजीदानप्रतिष्ठानं जातम् अस्ति, अनेकेषां जनानां कृते दानकार्यं कर्तुं प्रथमः विकल्पः च अभवत्

सत्यं वक्तुं शक्यते यत् सा यदा विद्यालयस्य सौन्दर्यम् इति कथ्यते तदा बहवः जनाः तां न विश्वसन्ति।

तथापि एकस्मिन् साक्षात्कारकार्यक्रमे यजमानः कौतुकेन हान हाङ्गं पृष्टवान्, अहं श्रुतवान् यत् भवान् युवा आसीत् तदा अतीव सुन्दरी आसीत् हान हाङ्गः व्यक्तिगतरूपेण अवदत् यत् सा महाविद्यालये आसीत् तदा अपि विद्यालयस्य सौन्दर्यम् आसीत्।

यथा एव एतानि वचनानि बहिः आगतानि, यजमानस्य विषये किमपि न वक्तव्यम्, प्रेक्षकाः अपि कोलाहलं कृतवन्तः यत् एषः भारी भारयुक्तः गायकः वस्तुतः विद्यालयस्य सौन्दर्यं आसीत् अति कृशः ।

तथा च हान् हाङ्गः अवदत् यत् सा विद्यालयस्य सौन्दर्यम् अस्ति, यत् अतीव आश्चर्यजनकम् आसीत्।

परन्तु तदनन्तरं प्राप्तेन छायाचित्रेण जनानां धारणा विध्वस्तः अभवत् यदा हान हाङ्गः जनमुक्तिसेनाकला अकादमीयां अध्ययनं कुर्वन् आसीत् तदा गृहीतः फोटो आसीत् ।

यद्यपि सरलं हरितवर्णीयं सैन्यवर्दी तस्याः शरीरस्य आकारं बहु सम्यक् न प्रतिबिम्बयति स्म तथापि अद्यापि द्रष्टुं शक्यते स्म यत् हान हाङ्गः अस्मिन् समये स्थूलः नासीत्, अत्यन्तं मानकशरीरस्य आकारः इति वक्तुं शक्यते स्म

अस्मिन् फोटो मध्ये हान हाङ्गः ऊर्ध्वं तिष्ठति, वामहस्तं जेबं कृत्वा मुखस्य उपरि स्मितं च अस्ति सा सुकुमारं मुखं किञ्चित् स्मितं च अस्ति।

एतत् फोटो बहिः आगतं एव हान हाङ्गस्य विद्यालयस्य सौन्दर्यस्य परिचयः इति विषये कोऽपि शङ्कितः नासीत् ।

परन्तु जनानां मनसि नूतनाः संशयाः आविर्भूताः यत् एतादृशी सुन्दरी विद्यालयस्य सौन्दर्यं सा यत् अभवत् तत् कथं जातम्।

हान हांग

हान हाङ्गस्य विषये वदन् सर्वेषां तस्याः प्रशंसा कर्तव्या अस्ति।

हान हाङ्गस्य जन्म तिब्बतदेशे १९७१ तमे वर्षे अभवत् ।सा तिब्बतीदेशीया अस्ति, तस्याः तिब्बतीनाम याङ्गजिन् डोल्मा इति ।

सा स्वस्य दानकार्यस्य कृते प्रसिद्धा अभवत्, परन्तु ततः पूर्वं सा गायिका आसीत्, सत्यं वक्तुं शक्यते यत् यः कोऽपि गायितुं शक्नोति सः गायकः इति वक्तुं शक्यते, परन्तु बैडु विश्वकोशस्य परिचयः अपि सर्वेषां सामर्थ्यः नास्ति केवलं गायकः, चीनदेशे च गायकाः इति वक्तुं शक्यन्ते केवलं यान् वेइवेन्, सोङ्ग ज़ुयिङ्ग् च ।

गीत ज़ुयिंग

एते जनाः मनोरञ्जन-उद्योगस्य शीर्ष-प्रसिद्धानां इव प्रसिद्धाः न भवेयुः, परन्तु ते खलु इतिहास-पुस्तकेषु नाम त्यक्तुं शक्नुवन्ति कलाकाराः सन्ति, तेषु हान् हाङ्गः अपि अन्यतमः अस्ति

तस्मिन् एव काले हान हाङ्गः चीनीयदानस्य प्रतिनिधिः अपि अस्ति । .

हान हाङ्गः अपि कलाकारपरिवारात् आगता अस्ति सा ५ वर्षीयायाः एव मातुः मञ्चे प्रदर्शनं कर्तुं प्रयत्नं कृतवती, परन्तु असफलतां प्राप्तवती, तस्मात् मातुः मञ्चात् पादं पातितवती ।

हान हाङ्गस्य माता तिब्बतीयाः गायिका अस्ति, सा "गोल्डन् माउण्टन् इन बीजिंग" इति गीतेन प्रसिद्धा अभवत्, अनन्तरं सा हान हाङ्गस्य पितरं हान डेजियाङ्ग् इत्यनेन सह मिलित्वा तस्य विवाहं कृतवती, यः सेनायाः सदस्यतां प्राप्तुं तिब्बतदेशं गतः

परन्तु दुर्भाग्येन हान हाङ्गस्य ६ वर्षीयः सन् हान हाङ्गस्य मृत्युः अभवत् अस्मिन् समये हान हाङ्गस्य माता स्वस्य प्रदर्शनकार्य्ये व्यस्ता आसीत्, अतः हान हाङ्ग इत्यस्य पालनं कर्तुं न शक्नोति स्म, अतः तया हान हाङ्ग इत्यस्य बीजिंगनगरे स्वपितामह्याः गृहं प्रेषयितव्यम् आसीत् ।

अस्मिन् काले हान हाङ्ग इत्यस्याः गायनस्य प्रेम आसीत् सा प्रायः सर्वं दिवसं अभ्यासं करोति स्म, भोजनस्य अपि कष्टं न करोति स्म ।

पश्चात् यदा हान हाङ्गः ९ वर्षीयः आसीत् तदा सा युवानां गायनसमूहे सम्मिलितवती यदा सा १६ वर्षीयः आसीत् तदा सा जनमुक्तिसेनायाः प्रदर्शनदले सम्मिलितवती, सैन्यवृत्तेः आरम्भं च कृतवती ।

परन्तु १९९५ तमे वर्षे यदा हान हाङ्गः २४ वर्षीयः आसीत् तदा एव सा अध्ययनार्थं जनमुक्तिसेनाकला-अकादमीयां प्रवेशं कृतवती अस्मिन् काले विद्यालयस्य सौन्दर्यस्य छायाचित्रम् अपि गृहीतम्

परन्तु हान हाङ्गः वास्तवमेव २००० तमे वर्षे प्रसिद्धः अभवत् ।तस्मिन् वर्षे सीसीटीवी इत्यनेन आयोजिते २००० तमे वर्षे हान हाङ्गः "daybreak" इति गीतं गायितवान् ।

यत् बहवः जनाः न जानन्ति तत् अस्ति यत् दुर्घटनातः जीवितः एकमात्रः २ वर्षीयः पान जिहाओ पश्चात् हान हाङ्ग इत्यनेन दत्तकं गृहीतवान्, यस्य परिणामेण हान हाङ्गः अद्यापि अविवाहितः अस्ति

यतः हान हाङ्गस्य पूर्वसम्बन्धानुभवे परपक्षस्य कृते हान हाङ्गस्य पान जिहाओ इत्यस्य दत्तकग्रहणस्य विचारः स्वीकारः कठिनः आसीत् यः अधिकसन्ततिं न प्राप्तुम् इच्छति स्म, अतः ते तस्य समाप्तिम् अकरोत्, परन्तु हान हाङ्गः न कृतवान् इति स्पष्टम् आसीत् पश्चातापं कुरुत।

अस्य गीतस्य "चीनगीतचार्ट्" २००० तमे वर्षे शीर्षदशसुवर्णरागपुरस्काराः, सर्वोत्तमदानगीतं इत्यादयः पुरस्काराः च तदनन्तरवर्षे प्राप्ताः ।

हान हाङ्गस्य अन्यत् प्रसिद्धं गीतं २००५ तमे वर्षे आगमिष्यति ।तस्य वर्षस्य वसन्तमहोत्सवस्य गालायां किङ्घाई-तिब्बत-रेलमार्गस्य निर्माणस्य पृष्ठभूमिः "स्वर्गीयमार्गः" इति गीतं जनानां मनसि गहनं प्रभावं त्यक्तवान्

अस्यैव गीतस्य कारणात् एव जनाः किङ्घाई-तिब्बत-पठार-रेलमार्गस्य निर्माणस्य कष्टानि अवगच्छन्ति तिब्बतीजनानाम् बाह्यजगत् सह संवादं कर्तुं एषः स्वर्गीयः मार्गः अपि जनानां हृदये स्वर्गीयः मार्गः अस्ति।

पश्चात् हान हाङ्गस्य करियरस्य निरन्तरं विकासः जातः, सर्वं मार्गं च उत्थितं जातम्, २००९ तमे वर्षे सा विशेषतया सेनायाः सदस्यतां प्राप्तवती, कलासमूहे सम्मिलितवती, वायुसेनायाः कलादलस्य उपनेतृत्वेन च कार्यं कृतवती

हान हाङ्गस्य दानकार्यम् अपि क्रमेण प्रचलति २००८ तमे वर्षे वेन्चुआन्-भूकम्पस्य समये जनानां उद्धाराय सहायतार्थं आपदाक्षेत्रं गन्तुं उद्धारदलस्य निर्माणम् अभवत् । हान् हाङ्ग् चैरिटी फाउण्डेशनस्य स्थापना २०१२ तमे वर्षे अभवत् ।

"ग्रामीणचिकित्सासहायतायां केन्द्रीकरणं जीवनस्य स्वास्थ्यस्य च रक्षणं" इति मिशनेन "दरिद्राणां सामञ्जस्यपूर्णसहजीवनस्य च सहायता" इति उद्देश्यं कृत्वा दानसंस्था आवश्यकतावशात् निर्धनानाम् सहायतां करोति, अल्पसंख्यकक्षेत्रेषु सहायतां करोति, समाजकल्याणसंस्थानां निधिं करोति, तथा च... दानस्य संस्कृतिः।

इदं व्यापकरूपेण विश्वसनीयं निजीदानसंस्था अभवत् अस्य "hanhong love·village emergency room" जनकल्याणपरियोजनया 12 प्रान्तेषु प्रायः 400 नगरस्वास्थ्यकेन्द्राणि कवरं कृतम् अस्ति तथा च प्रायः 800 चिकित्साकर्मचारिणां कृते बहु आवश्यकं प्रशिक्षणं प्रदत्तम् अस्ति

२००८ तमे वर्षे निर्मितेन "हान् हाङ्ग लव एक्शन्" इति दलेन २०२३ तमवर्षपर्यन्तं ६०,००० घण्टाभ्यः अधिकानि निःशुल्कचिकित्सालयानि प्रदत्तानि, येषु ३०० तः अधिकाः काउण्टीः नगराणि च सन्ति ।