समाचारं

७३ वर्षीयः झेङ्ग् ज़ेशी दिवालिया भूत्वा दशकोटिरूप्यकाणां ऋणं धारयति स्म अधुना सः मर्सिडीज-बेन्ज्-वाहनं चालयति, तस्य किं अनुभवः अभवत् ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झेङ्ग् जेशी इत्यस्य नाम वदन् कस्यचित् वयसः जनाः अपि तत् न ज्ञास्यन्ति, परन्तु फैट् कैट् इत्यस्य चरित्रस्य विषये कथयन्ते सति स्मृतयः सर्वदा पुनः आगच्छन्ति । १९९० तमे दशके हाङ्गकाङ्ग-नाटकाः "द ट्रू स्टोरी आफ् फैट् कैट्", "फैट् कैट् फाइण्ड्स् ए रिलेटिव्" च देशे सर्वत्र लोकप्रियाः अभवन्, येन सर्वैः उत्पीडितस्य अस्य पात्रस्य प्रति असंख्य मुख्यभूमिजनाः सहानुभूतिम् अनुभवन्ति स्म एतेषां उपलब्धीनां कारणात् एव झेङ्ग् जेशी इत्यनेन १९९३ तमे वर्षे स्वमित्रैः सह चलच्चित्रकम्पनी स्थापिता, दशकानां सर्वान् सञ्चयं भग्नं कृत्वा ८ कोटि युआन् ऋणं च स्कन्धे गृहीतम् ऋणं परिशोधयितुं सः स्वसम्पत्त्याः विक्रये न संकोचम् अकरोत्, अन्ते अद्यापि तस्य ऋणं द्विकोटियुआन्-अधिकं ऋणं आसीत् ।

अद्यत्वेऽपि एतत् ऋणं महत् भारं वर्तते। पश्चात् झेङ्ग् ज़ेशी इत्यनेन साक्षात्कारे उक्तं यत् तस्मिन् समये हाङ्गकाङ्ग-देशे आवासस्य मूल्यं २०० वर्गमीटर्-अधिकम् आसीत्, यत् १० लक्षं हाङ्गकाङ्ग-डॉलर्-अधिकम् आसीत् । अन्ते द्विकोटियुआन्-अधिकं ऋणं न्यूनातिन्यूनं ४००० वर्गमीटर्-परिमितस्य गृहस्य स्थाने भवितुं शक्नोति अद्यतन-हाङ्गकाङ्ग-गृहस्य मूल्यानुसारं १० कोटि-युआन्-अधिकं न भवेत् । अन्ते निराशः झेङ्ग् जेशी स्वस्य पूर्वमित्रं चाउ युन्-फैट् इत्यस्मै धनं ऋणं ग्रहीतुं आहूतवान् इति श्रुत्वा फा गे इत्यनेन उक्तं यत् सः हॉलीवुड्-नगरे विकासाय सज्जः अस्ति, तस्य साहाय्यार्थं धनं नास्ति इति ।

यदा प्रथमवारं उद्योगे प्रवेशं कृतवान् तदा झेङ्ग् ज़ेशी इत्यस्य किमपि नासीत् । तथापि सर्वं चाउ युन्-फैट् इत्यनेन आरब्धम्, यदा सः अन्ततः निराशः अभवत् तदा प्रथमः आह्वानः सः फा गे इत्यस्य कृते आसीत् । "चाउ युन्-फैट् मम भ्राता परोपकारी च अस्ति। अहं तदानीन्तनस्य मम समर्थनं समर्थनं च कदापि न विस्मरामि।"

यद्यपि हाङ्गकाङ्ग-चलच्चित्र-दूरदर्शन-उद्योगः उत्तम-कृतीनां निर्माणं कुर्वन् आसीत् तथापि तस्य क्षयः अभवत् इव । सौभाग्येन हाङ्गकाङ्ग-कलाकाराः सामान्यतया मैत्रीं मूल्यं ददति यदा एण्डी लौ-महोदयः झेङ्ग-जेशी-महोदयस्य कष्टानां विषये ज्ञातवान् तदा सः एतानि ऋणानि परिशोधयितुं साहाय्यं कर्तुं उपक्रमं कृतवान् ।

झेङ्ग ज़ेशी इत्यस्य ऋणं दातुं साहाय्यं कर्तुं अतिरिक्तं एण्डी लौ इत्यनेन वाणिज्यिकप्रदर्शनस्य अवसरानां विषये सक्रियरूपेण सम्पर्कः अपि कृतः, अन्यैः प्रसिद्धैः निर्देशकैः सह संवादः कृतः यत् तस्य आयवृद्धौ सहायता भवति एण्डी लौ इत्यस्य साहाय्यस्य समर्थनस्य च कृते झेङ्ग् ज़ेशी अतीव कृतज्ञः अस्ति। यदा कदापि अवसरः आगच्छति, पटकथा किमपि न भवतु, तस्य साहसं भवति यत् सः सर्वं गन्तुं प्रयतते। अविरामप्रयत्नेन, दिवारात्रौ शूटिंग्-द्वारा च अन्ततः सः सर्वाणि ऋणानि परिशोधयितुं सफलः अभवत्, आत्मविश्वासं, जीवनशक्तिं च पुनः प्राप्तवान्

२००४ तमे वर्षे अन्ततः झेङ्ग् ज़ेशी स्वस्य सर्वाणि ऋणानि परिशोधितवान् यद्यपि सः जीवने आशां न त्यक्तवान् तथापि सः कार्यं कुर्वन् आसीत् । सः विशेषतया मम भार्यायाः धन्यवादः यत् कठिनतमसमये मां कदापि न त्यक्तवती।

झेङ्ग् जेशी इत्यस्य पत्नी लिन् यान्मिङ्ग् इत्यस्याः साक्षात्कारः १९९३ तमे वर्षे अभवत् ।तयोः मध्ये १४ वर्षाणां आयुः अन्तरः आसीत्, परन्तु तयोः व्यक्तित्वं अतीव सङ्गतम् आसीत्, तस्मिन् वर्षे विवाहः अभवत् विवाहानन्तरं तयोः सम्बन्धः अद्यापि अतीव उत्तमः आसीत् अस्मिन् एव काले झेङ्ग् जेशी इत्यस्य करियरस्य विकासः उत्तमः उत्तमः आसीत्, ततः तौ एकत्र भवनं गतवन्तौ पश्चात् यदा तस्य करियरं सुष्ठु न गच्छति स्म तदा लिन् यान्मिङ्ग् तम् कदापि न त्यक्त्वा तस्य जीवनस्य गुणवत्ता पुनः पुनः क्षीणतां गच्छति स्म ।

२०२३ तमस्य वर्षस्य डिसेम्बरमासे झेङ्ग् जेशी इत्यनेन अभिनीतं "चोरी" इति चलच्चित्रं प्रदर्शितम् यत् नूतने वर्षे सः केवलं आशास्ति यत् तस्य परिवारः सुरक्षितः स्वस्थः च भविष्यति तथा च तस्य पार्श्वे भविष्यति । झेङ्ग् ज़ेशी एतेषु वर्षेषु कार्ये व्यस्तः अस्ति तथा च तस्य स्वास्थ्यं उत्तमं नास्ति अधुना सः ७२ वर्षीयः अस्ति तथा च मधुमेहरोगेण पीडितः अस्ति, परन्तु सः अद्यापि तत् करियरं न त्यक्तवान् यस्मिन् सः अधिकांशं जीवनं यावत् अडिगः अस्ति।

अद्यैव हाङ्गकाङ्गस्य वीथिषु झेङ्ग् ज़ेशी इत्यस्य सामना अभवत् सः मर्सिडीज-बेन्ज् ई-क्लास-सेडान्-वाहने सवारः आसीत् एतत् कारं २०१६ तमे वर्षे १०,००० हाङ्गकाङ्ग-डॉलर्-मूल्येन क्रीतवान् कश्चन यः सर्वोत्तम-अभिनेता-पुरस्कारं प्राप्तवान्, परन्तु झेङ्ग-जेशी-इत्यस्य कृते जीवनस्य गर्तस्य अनुभवं कृत्वा अधुना तत् अतितर्तुं शक्नुवन् सुलभं न भवति।

अद्यत्वे झेङ्ग् ज़ेशी अद्यापि जनकल्याणकारी उपक्रमेषु ध्यानं ददाति, एतेभ्यः संस्थाभ्यः समये समये दानं करोति च कदाचित् सः पुनः स्थले स्वयंसेवकरूपेण कार्यं कर्तुं अपि गच्छति । २०२० तमे वर्षे महामारीयाः समये झेङ्ग् जेशी इत्ययं धनिकः नासीत्, सः अपि ५,००,००० युआन् दानं कृतवान्, येन बहवः जनाः स्पृष्टाः । तस्मिन् एव काले झेङ्ग् ज़ेशी पूर्ववत् कृतज्ञः अस्ति ये प्रेक्षकाः तस्य समर्थनं कृतवन्तः ।

"अहं प्रेक्षकाणां कृते अतीव कृतज्ञः अस्मि यत् ते मां स्थूलबिडालम् इति आह्वयन्ति। यदि ते मां स्थूलबिडालम् आह्वयन्ति यावत् अहं न मृतः तर्हि अहं बहु कृतज्ञः भविष्यामि। एवं प्रेक्षकाः भवन्तं जीवनपर्यन्तं स्मरिष्यन्ति। अन्यथा भवतः कथं भवति।" प्रेक्षकमित्राः ये भवन्तं तावत्पर्यन्तं स्मरिष्यन्ति यावत् भवन्तः गच्छन्ति, 'मोटा बिडालः' बिडालः गतः'... यदि एतादृशः दिवसः आगच्छति तर्हि अहं मन्ये मम गौरवः भविष्यति।" - झेङ्ग जेशी।