समाचारं

५७ वर्षीयः झाङ्ग मिहानः स्वस्य स्नेहं दर्शयितुं समूहचित्रं स्थापितवान्! सा बहुवर्षेभ्यः कर्करोगेण पीडिता अस्ति, तस्याः विदेशीयपतिः असामान्यः अस्मिता अस्ति ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के महिलागायिका झाङ्ग मी इत्यनेन स्वस्य विदेशीयपतिना सह विवाहस्य वार्षिकोत्सवम् आयोजयितुं उच्चस्तरीयं अपडेट् प्रकाशितम् ।

झाङ्ग मी स्नेहेन लिखितवान् यत् अद्य अस्माकं विवाहस्य वार्षिकोत्सवः अस्ति तथा च जीवने अन्धकारमयक्षणान् जीवनमरणविपदां च अनुभवामः।

झाङ्ग मी इत्यनेन तस्याः पतिना सह एकत्र स्नेहं प्रदर्शयन्तः अनेकाः छायाचित्राः अपि स्थापिताः, येषु द्वयोः परिचयात् आरभ्य झाङ्ग मि इत्यस्य निदानपर्यन्तं गहनदृश्यानि सन्ति

झाङ्ग मी इत्यस्य टॉन्सिल-कर्क्कट-मुख-कर्क्कट-रोगेण पीडितस्य अनन्तरं तस्याः विदेशीयः पतिः तस्याः निकटतया परिचर्याम् अकरोत् इति द्रष्टुं न कठिनम् ।

झाङ्ग मी चक्रचालिकायां आसीत्, किञ्चित्कालं यावत् वक्तुं वा खादितुम् वा न शक्नोति स्म, परन्तु तस्याः विदेशीयः पतिः सर्वदा तया सह सावधानतया सह गच्छति स्म यदा यदा तस्याः समयः भवति स्म तदा तदा सा तया सह वार्तालापं करोति स्म, हसति स्म, सूर्ये स्तम्भयति स्म

आस्पतेः काले तस्याः विदेशीयः पतिः अपि तया सह कतिपयान् मासान् यावत् स्थित्वा शिकायतया विना परिश्रमं कृतवान्, दम्पत्योः गहनः सम्बन्धः आसीत्

यद्यपि दुर्भाग्यं यत् झाङ्ग मी रोगी अस्ति तथापि सा भाग्यशाली अस्ति यत् तस्याः पतिः अस्ति यस्य उत्तरदायित्वस्य प्रबलः भावः अस्ति, सः तां कदापि न त्यक्ष्यति।

उच्यते यत् यदा आपदा भवति तदा ते सर्वे पृथक् पृथक् गच्छन्ति, यदा च ते रोगाक्रान्ता भवन्ति तदापि ते एतावत् सुसंगताः भवितुम् अर्हन्ति।

तदतिरिक्तं झाङ्ग मी इत्यनेन कर्करोगेण सह सफलतया युद्धं कृतम् यद्यपि प्रक्रिया अतीव कठिना दुःखदः च आसीत् तथापि परिणामः उत्तमः अस्ति ।

झाङ्ग मी इत्यनेन स्वस्य अद्यतनं फोटो अपि स्थापितं ५७ वर्षीयायाः स्कन्धपर्यन्तं लघुकेशाः सन्ति, दीर्घं श्वेतवर्णीयं वासः च धारयति सा अतीव लोकप्रियः दृश्यते, उष्णः सुडौलः च आकृतिः च अस्ति।

सा यथार्थतया सुपरमॉडेल् भवितुम् अर्हति सा बहुवर्षेभ्यः कर्करोगेण पीडिता अस्ति, सर्वविधकष्टानि च गता, परन्तु अद्यापि सा एतादृशं उत्तमं आकृतिं निर्वाहयितुं शक्नोति।

एषः वृद्धः इव नास्ति यस्य वयः ६० वर्षाणि समीपे अस्ति, केचन जनाः मन्यन्ते यत् सः ४० वर्षाणि यावत् अस्ति, किम्? कथंपि वेषं धारयति चेदपि सा सुन्दरी इव दृश्यते, सा तत्त्वतः किमपि वृद्धा न दृश्यते ।

ज्ञातव्यं यत् झाङ्ग मि इत्यस्य विदेशीयपतिस्य परिचयः अपि अत्यन्तं असामान्यः अस्ति ।

झाङ्ग मी इत्यस्य तलाकस्य अनन्तरं सा २०१० तमे वर्षे वर्तमानपतिं फ्रेड् इत्यनेन सह मिलितवती ।फ्रेड् कनाडादेशीयः अस्ति सः एकदा वैङ्कूवरपुलिसविभागे कार्यं कृतवान् यद्यपि अन्ते सः योग्यः नासीत् निर्वाचने विजयं प्राप्तवान् ।

तदतिरिक्तं झाङ्ग मी इत्यस्याः जीनाः अपि अतीव प्रबलाः सन्ति तस्याः पुत्री ली लुओयी इत्यस्याः ऊर्ध्वता, रूपं च उत्तराधिकाररूपेण प्राप्तवती, सम्प्रति गायिका, निर्माता च अस्ति ।

यदा रॉय ली २० वर्षीयः आसीत् तदा तस्याः गुप्तविवाहः अभवत्, तस्याः बालकः अपि अभवत् तथापि सा अधुना तलाकं प्राप्य स्वपुत्र्या सह एकान्ते निवसति ।

झाङ्ग मी इत्यनेन अपि स्वस्य पितामहपितामहीनां त्रीणां पीढीनां समूहचित्रं एकस्मिन् फ्रेमे स्थापितं झाङ्ग मी तस्याः पुत्री च केशविन्यासः समानः अस्ति, भगिन्यः इव, तेषां मुखस्य स्वरूपं च प्रतिलिपिकृतं पेस्ट् च केकप्रिण्ट् इव दृश्यते।

तस्मिन् समये झाङ्ग मी राष्ट्रव्यापीरूपेण प्रसिद्धः अभवत् तथा च टीवी-श्रृङ्खलायाः "मिस् जनसंपर्क" इत्यस्य विषयगीतं "स्वप्नसर्च" इति गायन् सुप्रसिद्धः गायकः अभवत्

पश्चात् युवागीतस्पर्धायां अन्ये गायकाः उच्चस्वरगातुं यथाशक्ति प्रयतन्ते स्म, परन्तु सा मृदुतया शान्ततया च गायति स्म, एकस्मिन् एव क्षणे प्रथमपुरस्कारं प्राप्तवती एषा उपलब्धिः तस्मिन् समये मुख्यभूमिसङ्गीतक्षेत्रे अत्यन्तं प्रामाणिकः आसीत्, अधिकं च सुदृढा अभवत् तस्याः स्थितिः ।

अधुना झाङ्ग मी सर्वविधकष्टानि अनुभवितवती, सा च न्यूनचिकित्सादरेण कर्करोगान् पूर्णतया पराजितवती अस्ति मम विश्वासः अस्ति यत् सर्वाणि कष्टानि गत्वा तस्याः सौभाग्यं अद्यापि आगमिष्यति! आशीर्वादं ददातु झांग मि!