समाचारं

१०० स्टॉक्स् कृते अधिकतमं आदेशसमापननिधिः स्वस्य दैनिकसीमाम् अवाप्तवान्: ४८० मिलियन युआन्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समापनपर्यन्तं शङ्घाई समग्रसूचकाङ्कः २८६३.१३ अंकैः बन्दः अभवत्, शेन्झेन् समग्रघटकसूचकाङ्कः ४.३६% अधिकः अभवत्;

दिने सूचीकृतान् नूतनान् स्टॉकान् विहाय अद्य व्यापारयोग्येषु ए-शेयरेषु ५,१६७ स्टॉक्स् वर्धिताः, येषु ९६.७१% भागः अभवत्, १६१ स्टॉक्स् पतिताः, १५ स्टॉक्स् च सपाटाः अभवन् तेषु १०० स्टॉक्स् इत्यस्य समापनमूल्यसीमा अधिका आसीत्, ७ स्टॉक्स् इत्यस्य समापनमूल्यसीमा न्यूना आसीत् ।

सिक्योरिटीज टाइम्स् • डाटाबाओ इत्यस्य आँकडानि दर्शयन्ति यत् दैनिकसीमायुक्तेषु स्टॉकेषु मुख्यबोर्डे ९०, बीजिंग-स्टॉक-एक्सचेंजे १, जीईएम-मध्ये ९ स्टॉक्स् च सन्ति उद्योगानां दृष्ट्या सूचीस्थानां स्टॉक्-सम्बद्धानां शीर्ष-उद्योगाः अबैङ्क-वित्त-सङ्गणक-इस्पात-उद्योगाः सन्ति, येषु क्रमशः १८, १२, ८ च स्टॉक्-स्थानानि सन्ति

दैनिकसीमायुक्तेषु स्टॉकेषु एसटी सैन्शेङ्ग्, *एसटी ज़िन्टोङ्ग् च सहितं ४ स्टॉक्स् एसटी स्टॉक्स् सन्ति । क्रमशः दैनिकसीमादिनानां संख्यातः न्याय्यं चेत्, शुआङ्गचेङ्ग फार्मास्युटिकल् इत्यनेन पङ्क्तिबद्धरूपेण ८ दैनिकसीमाफलकानि बन्दीकृतानि, यत्र सर्वाधिकं संख्यायां क्रमशः दैनिकसीमाफलकानि सन्ति समापनमूल्यसीमायां बन्द-आदेशानां संख्यां दृष्ट्वा निधिषु तियानफेङ्ग-प्रतिभूति-संस्था सर्वाधिकं लोकप्रियं आसीत्, यत्र समापनसीमायां १३९.१७४७ मिलियनं भागाः बन्दाः अभवन्, तदनन्तरं योङ्गहुई-सुपरमार्केट्, हाइटेरा इत्यादयः ११३.७२९४ मिलियनं भागाः, ९१.५७४७ मिलियनं भागाः च अभवन् क्रमशः दैनिकसीमायां निमीलितम्। समापन-आदेशानां दृष्ट्या गणना कृता, hytera, shuangcheng pharmaceuticals, tianfeng securities इत्यादीनां दैनिकसीमायां आदेशं बन्दं कर्तुं अधिकं धनं वर्तते, यत्र क्रमशः 480 मिलियन युआन्, 470 मिलियन युआन्, 418 मिलियन युआन् च भवति (दत्तांशनिधिः) २.

नगरद्वये दैनिकसीमायुक्तानां स्टॉकानां सूची

नोटः- अयं लेखः वार्तापत्रः अस्ति तथा च निवेशसल्लाहस्य गठनं न करोति शेयरबजारः जोखिमपूर्णः अस्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।
प्रतिवेदन/प्रतिक्रिया