समाचारं

ए-शेयर्स्, हाङ्गकाङ्ग-स्टॉक्स् च विस्फोटिताः, स्थिरीकरणनिधिः च अध्ययनं कुर्वन् अस्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रातःकाले ए-शेयर-हाङ्गकाङ्ग-शेयर-बजारयोः दृढं प्रदर्शनं कृतम् ।

२४ सेप्टेम्बर् दिनाङ्के प्रातःकाले ए-शेयराः तीव्ररूपेण अधिकतया उद्घाटिताः, अन्तर्दिवसस्य उतार-चढावस्य, समायोजनस्य च अनन्तरं १०:३० वादनस्य अनन्तरं अपरः प्रबलः वृद्धिः अभवत् । शङ्घाई समग्रसूचकाङ्कः शेन्झेन् घटकसूचकाङ्कः च २% अधिकं, शङ्घाई समग्रसूचकाङ्कः २,८०० बिन्दुषु, चिनेक्स्ट् सूचकाङ्के च ३% अधिकं वृद्धिः अभवत् व्यक्तिगत-भण्डारस्य दृष्ट्या बहवः सशक्ताः स्टॉकाः दैनिकसीमायाः उपरि निरन्तरं प्रहारं कुर्वन्ति स्म, परन्तु एतादृशाः अपि सशक्ताः स्टॉकाः आसन् ये २ निमेषेषु "स्वर्गं पृथिवीं च" इति मञ्चयन्ति स्म

हाङ्गकाङ्ग-शेयर-बजारस्य अपि प्रातःकाले सशक्तं प्रदर्शनं जातम् ।

तदतिरिक्तं प्रेससमयपर्यन्तं एफटीएसई चीन ए५० सूचकाङ्कस्य वायदायां वृद्धिः अपि ३% अधिकं यावत् विस्तारिता अस्ति ।

समाचारे अद्य राज्यपरिषदः सूचनाकार्यालयेन २४ सितम्बर् दिनाङ्के पत्रकारसम्मेलनं कृतम् चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः, राज्यवित्तीयनिरीक्षणप्रशासनस्य निदेशकः ली युन्जे, चीनप्रतिभूतिपत्रस्य अध्यक्षः वु किङ्ग् च नियामक आयोगः, उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य वित्तीयसमर्थनस्य स्थितिं प्रवर्तयति स्म , तथा च संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान्। समागमस्य अनन्तरं पान गोङ्गशेङ्गः सिक्योरिटीज टाइम्स् इत्यस्य एकस्य संवाददातुः प्रश्नस्य उत्तरं दत्त्वा अवदत् यत् स्थिरीकरणकोषस्य अध्ययनं क्रियते!

ए-शेयर्स् विस्फोटिताः, सत्रस्य समये वित्तीयक्षेत्रे च तीव्रः पतनम् अभवत्

अद्य प्रातःकाले ए-शेयर-विपण्यं समग्ररूपेण वर्धितम् आसीत् चत्वारि क्रमशः लाभाः। शेन्झेन् घटकसूचकाङ्कः, चिनेक्स्ट् सूचकाङ्कः च भिन्न-भिन्न-अङ्केषु वर्धिताः ।

क्षेत्राणां दृष्ट्या अधिकांशक्षेत्राणि वर्धितानि, यस्य नेतृत्वं बृहत् वित्तं कृतवान् तेषु विविधवित्तीयक्षेत्रं शीर्षलाभकारिणां मध्ये आसीत् सत्रस्य समये स्वस्य दैनिकसीमाम् आहतवन्तः।

सत्रस्य कालखण्डे दलालीक्षेत्रे तीव्रगतिः अभवत् ।

बैंकक्षेत्रं अपि महत्त्वपूर्णतया सुदृढं जातम्, सत्रस्य कालखण्डे बैंक् आफ् चाङ्गशु, बैंक् आफ् कम्युनिकेशन्स्, चाइना कन्स्ट्रक्शन् बैंक् च शीर्षलाभकारिषु सन्ति

इस्पातक्षेत्रेण अस्य लाभस्य अग्रणी अभवत्, यत्र सत्रस्य कालखण्डे झोङ्गनान् शेयर्स्, अन्याङ्ग स्टील् इत्यादीनां स्टॉक्स् इत्यस्य दैनिकसीमाः अभवन् । पर्यावरणसंरक्षणक्षेत्रं शीर्षलाभकारिषु अन्यतमम् आसीत्, शेन्वु स्वच्छ ऊर्जा, डोङ्गजियाङ्ग पर्यावरणसंरक्षणं, चाइना री कैपिटल पर्यावरणसंरक्षणं च दैनिकसीमाम् अवाप्तवन्तः गृहोपकरणं, वाहनम् इत्यादीनां क्षेत्राणां प्रदर्शनं तुल्यकालिकरूपेण दुर्बलम् आसीत् । अचलसम्पत्क्षेत्रे व्यक्तिगतसमूहेषु स्पष्टं भेदः दृश्यते स्म ।

समाचारस्य दृष्ट्या अद्यतनस्य "एकः बैंकः, एकः सभा, एकः ब्यूरो" इति पत्रकारसम्मेलने पान गोङ्गशेङ्गः अनेकानि वृद्धिशीलमौद्रिकनीतीनि घोषितवान्: प्रथमं, निक्षेपभण्डारानुपातं नीतिव्याजदराणि च न्यूनीकर्तुं। निक्षेप आरक्षित अनुपातं निकटभविष्यत्काले 0.5 प्रतिशताङ्केन न्यूनीकृत्य वित्तीयबाजाराय प्रायः 1 खरब युआनस्य दीर्घकालीनतरलता प्रदास्यति, बाजारस्य तरलतास्थितेः आधारेण, अस्मिन् वर्षे निक्षेपभण्डारानुपातं अधिकं न्यूनीकर्तुं अवसराः चयनिताः भवितुमर्हन्ति . केन्द्रीयबैङ्कस्य नीतिव्याजदरः न्यूनीकृतः, तथा च ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरः ०.२ प्रतिशताङ्कैः न्यूनीकृतः, वर्तमान १.७% तः १.५% यावत्, ऋणविपण्यकोटेशनदरं निक्षेपव्याजदरं च एकत्रैव न्यूनतां गन्तुं मार्गदर्शनं कृतवान्, तथा च वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनं स्थिरं कृत्वा।

द्वितीयं विद्यमानं बंधकव्याजदरं न्यूनीकर्तुं बंधकस्य न्यूनतमं पूर्वभुक्ति-अनुपातं च एकीकृत्य । वाणिज्यिकबैङ्काः विद्यमानं बंधकव्याजदरं नूतनबन्धकव्याजदराणां समीपे न्यूनीकर्तुं मार्गदर्शिताः भविष्यन्ति औसतक्षयः प्रायः ०.५ प्रतिशताङ्कः भविष्यति। प्रथमद्वितीयगृहऋणानां न्यूनतमपूर्वभुगतानानुपातः एकीकृतः भवति, अर्थात् द्वितीयगृहऋणस्य न्यूनतमपूर्वभुगतानानुपातः २५% तः १५% यावत् न्यूनीकरोति मे मासे चीनस्य जनबैङ्केन निर्मितस्य ३०० अरब युआन् किफायती आवासपुनर्वित्तपोषणस्य केन्द्रीयबैङ्कस्य वित्तीयसमर्थनानुपातः ६०% तः १००% यावत् वर्धितः भविष्यति, येन बङ्कानां अधिग्रहणसंस्थानां च कृते विपण्य-आधारितप्रोत्साहनं सुदृढं भविष्यति। वर्षस्य अन्ते देयस्य परिचालनसम्पत्त्याः ऋणस्य विस्तारस्य नीतिद्वयं तथा च "वित्तीय १६" विद्यमानवित्तपोषणं २०२६ तमस्य वर्षस्य अन्ते यावत् विस्तारितं भविष्यति।

तृतीयं तु शेयरबजारस्य स्थिरविकासाय समर्थनार्थं नूतनानां मौद्रिकनीतिसाधनानाम् निर्माणम् । प्रतिभूति-निधि-बीमा-कम्पनीनां कृते स्वैप-सुविधानां स्थापना, तथा च सम्पत्ति-प्रतिज्ञा-माध्यमेन केन्द्रीय-बैङ्कात् तरलतां प्राप्तुं योग्य-प्रतिभूति-निधि-बीमा-कम्पनीनां समर्थनं करणं, निधि-प्राप्त्यर्थं क्षमतां बहुधा वर्धयिष्यति, स्टॉक-धारणां च वर्धयिष्यति स्टॉकपुनर्क्रयणार्थं विशेषपुनर्वित्तपोषणं निर्माय होल्डिङ्ग् वर्धयितुं, सूचीकृतकम्पनीभ्यः प्रमुखशेयरधारकेभ्यः च ऋणं प्रदातुं बैंकान् मार्गदर्शनं कुर्वन्तु, पुनःक्रयणस्य समर्थनं कुर्वन्तु तथा च स्टॉकहोल्डिंग् वर्धयन्तु।

तदतिरिक्तं पान गोङ्गशेङ्गः अपि सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददातुः प्रश्नस्य उत्तरं दत्तवान् यदा स्थिरीकरणनिधिनिर्माणस्य विषयः आसीत् तदा पान गोङ्गशेङ्गः अवदत् यत् सः तस्य अध्ययनं करोति।

अनेकाः प्रबलाः भण्डाराः दैनिकसीमाम् अकुर्वन्, केचन प्रबलाः भण्डाराः २ निमेषेषु "स्वर्गः पृथिवी च" इति मञ्चनं कृतवन्तः ।

व्यक्तिगत-भण्डारस्य दृष्ट्या प्रातःकाले बहवः सशक्ताः स्टॉकाः नित्यसीमाभिः वर्धमानाः आसन् ।

हाइटेरा इत्यस्य इन्ट्राडे सीमा पुनः वर्धिता एषा स्टॉकस्य कृते क्रमशः चतुर्थः इन्ट्राडे सीमा आसीत् ।

हाइटेरा इत्यनेन गतरात्रौ स्टॉकव्यापारे असामान्य उतार-चढावस्य विषये घोषणा जारीकृता यत् कम्पनीयाः मध्यपूर्वव्यापारस्य विस्तारस्य विषये, यस्मिन् निवेशकाः अद्यतने अधिकं ध्यानं दत्तवन्तः, कम्पनीयाः नियमितप्रतिवेदनेषु निवेशकसम्बन्धक्रियाकलापस्य अभिलेखेषु च प्रासंगिकव्याख्यानानि कृतवती अस्ति the past, and it is explained again as follows : कम्पनी विश्वस्य विशेषसञ्चारसाधनानाम् समाधानानाञ्च प्रमुखः प्रदाता अस्ति, विश्वं अधिकं कुशलं सुरक्षितं च कर्तुं निगममिशनस्य पालनम् करोति, विश्वे अस्याः ९० तः अधिकाः शाखाः सन्ति। तथा च तस्य विक्रयसेवाजालं १२० तः अधिकान् देशान् क्षेत्रान् च आच्छादयति । अन्तिमेषु वर्षेषु मध्यपूर्व, दक्षिण एशिया, लैटिन अमेरिका, आफ्रिका इत्यादिषु उदयमानविपण्यदेशेषु, तथैव “एकमेखला, एकः मार्गः” इति क्षेत्रे अपि कम्पनी स्वव्यापारविन्यासं सुदृढं कुर्वती अस्ति वर्षस्य प्रथमार्धे मध्यपूर्वे व्यापारस्य अवसरानां सम्मुखीभूय कम्पनी क्षेत्रे स्वस्य विपण्यविन्यासं अधिकं वर्धितवती, मध्यपूर्वे व्यापारविस्तारं प्रवर्धयितुं विदेशेषु ब्राण्ड्-प्रचारं च कृतवती कम्पनी निवेशकान् अपि स्मारयति यत् नूतनविपण्यविस्तारस्य प्रगतेः अनिश्चितता अस्ति, तथा च कम्पनीयाः कार्यप्रदर्शने प्रभावः द्रष्टव्यः अस्ति निवेशकान् विवेकपूर्णनिर्णयान् कर्तुं निवेशजोखिमेषु ध्यानं दातुं च सल्लाहः दीयते।

शुआङ्गचेङ्ग फार्मास्युटिकल् पुनः एकवारं इन्ट्राडे सीमां मारितवान्, यत् स्टॉकस्य कृते इन्ट्राडे सीमां मारयितुं क्रमशः नवमः व्यापारदिवसः आसीत् ।

शुआङ्गचेङ्ग फार्मास्युटिकल् इत्यनेन गतरात्रौ असामान्यं स्टॉकव्यापारस्य उतार-चढावस्य विषये घोषणा जारीकृता यत् कम्पनी प्रमुखस्य सम्पत्तिपुनर्गठनस्य विषयस्य योजनां कुर्वती अस्ति। २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १० दिनाङ्के कम्पनी पञ्चमस्य संचालकमण्डलस्य १५ तमे बैठकं पञ्चमस्य पर्यवेक्षकमण्डलस्य च १४ तमे सभायाः आयोजनं कृतवती, तथा च "कम्पनीयाः शेयरनिर्गमनस्य योजनायाः, सम्पत्तिक्रयणार्थं नगदस्य भुक्तिं च समर्थनं च संग्रहीतुं योजना" इति समीक्षां कृतवती निधिः तथा सम्बद्धाः लेनदेनयोजनाः". प्रस्तावः" तथा च अस्य लेनदेनस्य सम्बद्धाः अन्ये प्रस्तावाः। कम्पनी हाङ्गकाङ्ग आरा इन्वेस्टमेण्ट् कम्पनी लिमिटेड् तथा विन् एइमिंग लिमिटेड सहित २५ प्रतिपक्षेभ्यः निङ्गबो आरा सेमीकण्डक्टर् कम्पनी लिमिटेड् इत्यस्य क्रयणस्य योजनां करोति यत् सा शेयर्स् निर्गत्य नकदं च भुङ्क्ते समर्थननिधिं संग्रहीतुं 35 विशिष्टनिवेशकानां कृते भागं न ददाति (अतः परं "लेनदेन" इति उच्यते) अयं व्यवहारः सम्बद्धं लेनदेनं प्रमुखं सम्पत्तिपुनर्गठनं च निर्मातुम् अपेक्षितः, पुनर्गठनं सूचीकरणं च न भवति

घोषणायाम् उक्तं यत् उपर्युक्तविषयाणाम् अतिरिक्तं कम्पनी, तस्याः नियन्त्रणभागधारकाः, वास्तविकनियन्त्रकाः च एतादृशाः प्रमुखाः विषयाः नास्ति येषां प्रकटीकरणं कर्तव्यं किन्तु न प्रकटितम्।

परन्तु कतिपये सशक्ताः स्टॉक् अपि सन्ति ये सत्रस्य समये स्वस्य दैनिकसीमाः उद्घाटितवन्तः। उदाहरणार्थं, बाओबियन इलेक्ट्रिक् मार्केट् इत्यत्र "विस्फोटं" कृत्वा शीघ्रमेव पतितः ।

हाङ्गकाङ्ग-शेयर-बजारः निरन्तरं वर्धते, वित्तीय-शेयर-बजारः वर्धते

हाङ्गकाङ्ग-शेयर-बजारस्य प्रातःकाले एव वृद्धिः अभवत्, यत्र हाङ्ग-सेङ्ग-सूचकाङ्कः, हाङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्कः च ३% अधिकं वर्धिताः ।

वित्तीयक्षेत्रे चाइना मर्चेंट्स् बैंक्, चाइना पैसिफिक इन्शुरन्स, बैंक् आफ् कम्युनिकेशन् इत्यादीनां कम्पनीनां हाङ्गकाङ्ग-स्टॉकेषु तीव्रवृद्धिः अभवत् सर्वे ३% अधिकं वर्धिताः ।

हाङ्गकाङ्ग-शेयर-बजारे तीक्ष्ण-उतार-चढाव-युक्तेषु स्टॉक्-मध्ये एकदा मिनिसो-संस्था सत्रस्य समये ४०% समीपे पतितः, ततः स्वस्य हानिः संकुचिता

समाचारस्य दृष्ट्या yonghui supermarket इत्यनेन गतरात्रौ एकां घोषणां जारीकृतं यत् कम्पनीयाः भागधारकाः milk co., ltd., beijing jingdong century trading co., ltd. (अतः "jd world trade" इति उच्यते) तथा suqian hanbang investment management co ., ltd. (jd world trade इत्यनेन सह समन्वयेन कार्यं कुर्वन्) योजनां कृतवान् सम्झौते स्थानान्तरणस्य माध्यमेन, तया पृथक् पृथक् yonghui supermarket co., ltd. (अतः "yonghui supermarket" अथवा "company" इति उल्लिखितस्य स्वस्य धारणानां प्रायः 19.13 स्थानान्तरितम् ")। राजधानी क्रमशः। अस्य व्यवहारस्य समाप्तेः अनन्तरं कम्पनीयाः बृहत्तमः भागधारकः जुन्कै इन्टरनेशनल् इति परिवर्तनं करिष्यति, यत्र कम्पनीयाः कुलम् २९.४०% भागाः सन्ति घोषणायाम् उक्तं यत् जुन्कै इन्टरनेशनल् तथा तस्य वास्तविकः नियन्त्रकः मिनिसो च योङ्गहुई सुपरमार्केट् इत्यनेन सह मिलित्वा गुणवत्तापूर्णे खुदराप्रतिरूपे परिवर्तनं करिष्यन्ति।

ज्ञातव्यं यत् ए-शेयर योङ्गहुई सुपरमार्केट् प्रातःकाले एव स्वस्य दैनिकसीमाम् आहतवान्।