समाचारं

केन्द्रीयबैङ्कस्य गवर्नरः - मया चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षं वु किङ्ग् इत्यस्मै उक्तं यत् वयं अन्यस्य ५०० अरब युआन् इत्यस्य कृते उद्घाटिताः स्मः।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २४ दिनाङ्के प्रातःकाले राज्यपरिषदः सूचनाकार्यालयेन पत्रकारसम्मेलनं कृत्वा चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग्, राज्यवित्तीयपर्यवेक्षणप्रशासनस्य निदेशकः ली युन्जे, चीनस्य अध्यक्षः वु किङ्ग् च आमन्त्रिताः प्रतिभूति नियामक आयोगः, उच्चगुणवत्तायुक्ता आर्थिकविकासाय वित्तीयसमर्थनस्य स्थितिं प्रवर्तयितुं संवाददातृणां प्रश्नानाम् उत्तरं च दत्तवान्।

चीनस्य जनबैङ्कस्य पान गोङ्गशेङ्गः अवदत् यत् प्रथमवारं चीनस्य जनबैङ्केन पूंजीविपण्यस्य समर्थनार्थं संरचनात्मकमौद्रिकनीतिसाधनं निर्मितम्। तेषु एकं प्रतिभूति-निधि-बीमा-कम्पनीनां कृते स्वैप-सुविधा अस्ति, यत् पात्र-प्रतिभूति-निधि-बीमा-कम्पनीनां समर्थनं करोति यत् ते स्वस्य बाण्ड्-समूहस्य, स्टॉक्-ईटीएफ-इत्यस्य, csi 300-घटकस्य च उपयोगं कोष-बन्धन-केन्द्रीय-बैङ्क-बिलानां च आदान-प्रदानार्थं जमानतरूपेण कुर्वन्ति केन्द्रीयबैङ्कात् अत्यन्तं तरलसम्पत्त्याः कृते एषा नीतिः प्रासंगिकसंस्थानां निधिषु, स्टॉकधारकेषु च प्रवेशं महत्त्वपूर्णतया वर्धयिष्यति। अस्य साधनस्य माध्यमेन संस्थाभिः प्राप्तस्य धनस्य उपयोगः केवलं शेयरबजारे निवेशार्थं कर्तुं शक्यते ।

पान गोङ्गशेङ्ग् इत्यनेन प्रकटितं यत् स्वैपसुविधासञ्चालनस्य प्रथमचरणस्य परिमाणं ५०० अरब युआन् अस्ति, भविष्ये च परिस्थित्यानुसारं स्केलस्य विस्तारः भविष्यति। "मया (चीनप्रतिभूतिनियामकआयोगस्य) अध्यक्षं वु किङ्ग् इत्यस्मै उक्तं यत् यावत्कालं यावत् एषः विषयः सम्यक् क्रियते तावत् भविष्ये वयं अन्यं ५०० अरब युआन्, अथवा तृतीयं ५०० अरब युआन् प्राप्तुं शक्नुमः। अस्माकं (वृत्तिः) उद्घाटिता अस्ति।

स्थिरीकरणनिधिनिर्माणस्य विषये वदन् चीनस्य पीपुल्सबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​प्रश्नानाम् उत्तरे अवदत् यत् एतस्य अध्ययनं क्रियते।