समाचारं

ली क्षियाओलु तस्याः पुत्री च विवाहे उपस्थितौ, तियानक्सिन् तस्याः विवाहस्य वलयम् अददात् इति कारणेन तालीवादनं प्राप्तवती, गृहं गच्छन्ती च एकं आवारा बिडालं उद्धारितवती

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव ली क्षियाओलु इत्यनेन सामाजिकमाध्यमेषु एकः उष्णः मातृपुत्री-क्षणः प्रकाशितः, यत्र सा स्वपुत्री तियानक्सिन् च अवकाशदिनेषु कृतानि रोचककार्यं रिकार्ड् कृतवती। अस्मिन् समये ते स्वभगिन्याः विवाहे उपस्थिताः आसन् न केवलं माता पुत्री च विवाहस्य केन्द्रबिन्दुः अभवत्, अपितु ते किञ्चित् विशेषतया हृदयस्पर्शी अपि कृतवन्तः - ते एकं आवारा बिडालं उद्धारितवन्तौ!

विवाहदिने ली क्षियाओलु, तियानक्सिन् च द्वौ अपि सुन्दरं परिधानं कृतवन्तौ । ली क्षियाओलुः लघुसुगन्धितं प्लेड् सूटं, स्थूल-एड़ियुक्तं चप्पलं च धारयति, राजकुमारी इव सुरुचिपूर्णं दृश्यते । तियानक्सिन् गुलाबीवर्णीयं स्कर्टं धारयति स्म यस्य पृष्ठभागे महत् धनुषः बद्धः आसीत्, यत् एतावत् मधुरं आसीत् यत् जनाः स्वस्य लघुगण्डौ चिमटयितुम् इच्छन्ति स्म । तौ केशौ समानरूपेण कङ्कणं कृतवन्तौ, यत्र यत्र हस्तेन हस्तेन गच्छतः तत्र तत्र ध्यानकेन्द्रौ आस्ताम् ।

विवाहे यदा तस्याः भगिनी भ्राता च स्वप्रतिज्ञां पठितवन्तौ तदा ली क्षियाओलू अश्रुपातं कृतवान् सा तत्र गुप्तरूपेण अश्रुमार्जयन् उपविष्टा आसीत्, भगिन्याः सुखाय च यथार्थतया प्रसन्ना आसीत् । अस्मिन् क्षणे तस्याः कुटुम्बप्रेमः केवलं अतिस्पर्शी आसीत् ।

अस्मिन् विवाहे तियानक्सिन् अपि उत्तमं प्रदर्शनं कृतवान् । सा न केवलं सजीवः प्रसन्नः च अस्ति, अपितु विवाहवलयप्रदानस्य महत्त्वपूर्णं कार्यं अपि गृह्णाति । सा वलयपेटिकां हस्ते गृहीत्वा मञ्चं प्रति द्रुतगत्या गच्छन्ती दृष्टा आसीत् तस्याः आत्मविश्वासः प्रेक्षकाणां तालीवादनं प्राप्तवान् । अयं बालकः स्वमातुः अनुसरणं कृत्वा वास्तवतः सुशिक्षितः आसीत् ।

परन्तु विवाहस्य आनन्देन तेषां परितः अल्पजीवनस्य चिन्ता न क्षीणीकृता । गृहं गच्छन्तीव ते एकं क्षतिग्रस्तं लघुकृष्णबिडालं प्राप्नुवन् । तियानक्सिन् तत् त्यक्तुं न सहते स्म, अतः ली क्षियाओलु इत्यनेन स्वपरिवारं बिल्लीपुत्रं पालतूपजीविनां चिकित्सालयं प्रेषयितुं साहाय्यं कर्तुं पृष्टम् । मार्गे तियानक्सिन् मार्गे स्थितानि यानानि सावधानतया पश्यति स्म, यतः तस्य भयेन पुनः बिल्लीपुत्रस्य क्षतिः भविष्यति इति ।

यदा सा चिकित्सालयं प्राप्तवती तदा तियानक्सिन् स्वमातुः सह वैद्यपरीक्षायाः प्रतीक्षां कर्तुं गता । सा बिल्लीपुत्रस्य साहाय्यार्थं स्वस्य जेबधनस्य उपयोगं कर्तुं अपि इच्छति स्म, येन ली क्षियाओलुः हृदये उष्णतां अनुभवति स्म । बालिका एतावता अल्पवयसि दयालुः भवितुम् जानाति यथा मातृत्वेन अवश्यमेव स्वपुत्र्याः दयालुकर्मणां पोषणं कर्तव्यम्।

यद्यपि विवाहः सर्वं दिवसं व्यस्तः आसीत् तथापि ली क्षियाओलु धैर्यपूर्वकं तियानक्सिन् इत्यनेन सह गत्वा बिल्लीपुत्रस्य परीक्षणस्य परिणामं प्रतीक्षते स्म । तौ चिकित्सालयस्य गलियारे स्थितौ, स्वस्य लघु पालतूपजीविनः इव अल्पजीवनस्य चिन्तां कुर्वन्तौ आस्ताम् । एतेन जनाः जीवनस्य प्रति स्वस्य सम्मानं अपि अनुभवन्ति ।

अन्ते अस्थिरोगचिकित्सकः कार्यात् बहिः आसीत् इति कारणतः तेषां कृष्णवर्णीयं बिडालं गृहं नेतुम् अभवत्, परदिने चिकित्सायै गन्तुं योजना कृता । ते बिल्लीपुत्रस्य कृते एकं विशालं कार्डबोर्डपेटिकां सज्जीकृत्य मृदुचटकाभिः आच्छादयित्वा तस्मिन् जलं भोजनं च स्थापयन्ति स्म, येन कृष्णवर्णीयः बिडालः गृहस्य उष्णतां अनुभवति स्म

अस्मिन् विवाहयात्रायां ली क्षियाओलु, तियानक्सिन् च न केवलं सुखं उष्णतां च प्राप्तवन्तौ, अपितु अतीव सार्थकं कार्यं अपि कृतवन्तौ - आवारा बिडालस्य उद्धारः । तेषां दयालुता प्रेम च मार्मिकं भवति, जनान् तेषां अनन्तरं कथानां कृते प्रतीक्षां जनयति च ।