समाचारं

बालिकायाः ​​शवः समीपस्थे ग्रामे एकस्य प्रस्तरस्य तले प्राप्तः यतः तस्याः सम्पर्कः नष्टः अभवत् तस्याः माता तत् स्वीकुर्वितुं न शक्नोति इति।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सेप्टेम्बर् दिनाङ्के प्रातः ८ वादने शान्क्सी-प्रान्तस्य युन्चेङ्ग-नगरे सार्धद्विवर्षीयायाः बालिकायाः ​​माता सर्वेषां चिन्तायाः धन्यवादः इति सन्देशं स्थापितवती

अक्टोबर्-मासस्य माता अवदत् यत्, “अद्य डोङ्ग-मौरो-महोदयस्य अन्तर्धानस्य ४४तमः दिवसः अस्ति सर्वे न विश्वसिष्यन्ति, अफवाः न प्रसारयिष्यन्ति , अहम् अपि अतीव चिन्तितः अस्मि, एतावत् दुःखितः अस्मि यत् अहं श्वसितुम् न शक्नोमि।”

रुइचेङ्ग-मण्डलस्य जनसुरक्षाब्यूरो-संस्थायाः सूचना जारीकृता : २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २३ दिनाङ्के डोङ्गजियाझुआङ्ग-नगरस्य समीपे गुजिया-ग्रामस्य पश्चिमदिशि स्थितस्य एकस्य चट्टानस्य तलभागे तृणवृक्षेषु एकः शवः प्राप्तः शवः गुलाबी जैकेटं, श्वेतपैन्टं, हरितचप्पलं, रजतकङ्कणं, रक्तपाशं च धारयति स्म । तस्याः परिचयः लापता बालिका इति अभवत् । सम्प्रति जनसुरक्षाअङ्गाः अग्रे अन्वेषणं कुर्वन्ति।

संवाददाता रुइचेन् काउण्टी जनसुरक्षाब्यूरो इत्यस्मै आहूतवान्, ततः कर्मचारिणः अवदन् यत् सम्प्रति प्रकरणस्य अन्वेषणं क्रियते, विशिष्टा स्थितिः च पुलिसप्रतिवेदने यथा दर्शिता तथा अस्ति।

xiaoxiang morning news इत्यनेन पूर्वं ज्ञापितं यत् -

अगस्तमासस्य १२ दिनाङ्के शान्क्सी-प्रान्तस्य युन्चेङ्ग-नगरस्य रुइचेङ्ग-मण्डलस्य मायाओ-ग्रामस्य डोङ्गजियाझुआङ्ग्-प्राकृतिक-ग्रामे एकः द्विवर्षीयः बालिका डोङ्ग-मौरो (अक्टोबर्-उपनाम) तस्याः द्वारात् अन्तर्धानं जातम् अङ्गण।

बालिकायाः ​​बन्धुजनानाम् अनुसारं बालिकायाः ​​पालनं प्रायः तस्याः पितामहेन भवति यदा एषा घटना अभवत् तदा तस्याः पितामही प्रायः १५ निमेषान् यावत् एकान्ते बहिः गत्वा किमपि शब्दं न कृत्वा अन्तर्धानं जातम्।

ज्ञातिजनाः अवदन् यत् घटनासमये कोऽपि अपरिचितः जनः न प्रादुर्भूतः, बालिका अल्पकालं यावत् मौनेन अन्तर्धानं कृतवती इति विचार्य तेषां मतं यत् परिचितस्य अपराधस्य सम्भावना अधिका अस्ति इति एकदा ग्रामपक्षस्य सचिवः पत्रकारैः अवदत् यत् - "ग्रामे अपरिचिताः जनाः नास्ति, अपि च बालकानां लापताः अत्यल्पाः एव सन्ति। पितामही गृहस्य पृष्ठतः मरिचस्य कण्ठान् चिनोति स्म, यत्र बालिका क्रीडति स्म तस्मात् गल्ल्याः ३० मीटर् अपि न्यूनं दूरं, तत्र च परितः अन्ये बालकाः न आसन्” इति ।

स्वपरिवारेण मुक्तस्य लापताव्यक्तिसम्बद्धसूचनानुसारं लापता बालिका डोङ्ग मौरो एकमासेन तृतीयजन्मदिनम् आचरति इति क्षियाओक्सियाङ्ग मॉर्निंग न्यूजस्य संवाददातृभिः बहुवारं तस्याः मातुः, दादी, अन्यैः बन्धुभिः च सम्पर्कं कर्तुं प्रयत्नः कृतः, परन्तु तस्य उत्तरं न प्राप्तम्।