समाचारं

हुनान्-राज्यस्य झूझोउ-नगरे लुसोङ्ग्-सेतु-दुर्घटने माता बालकः च त्रयः जनाः मृताः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर तांग जियान झानलु ज़ी माओ

२३ सितम्बर् दिनाङ्के ७:३६ वादने झूझोउ-नगरस्य लुसोङ्ग-मण्डलस्य लुसोङ्ग-सेतुः पूर्वान्ते बहुवाहनानां टकरावः अभवत् । एकं श्वेतवर्णीयं वाहनम् टैक्सीयानेन पृष्ठतः कृत्वा ततः नियन्त्रणं त्यक्त्वा विपरीतमार्गे गत्वा बहुभिः वाहनैः सह टकरावं कृत्वा ६ जनाः मृताः, अन्ये ७ जनाः घातिताः च अभवन्

जिमु न्यूज इत्यनेन स्थलगतभ्रमणात् ज्ञातं यत् पीडितानां मध्ये त्रयाणां परिवारः अस्ति, यत्र माता ७ वर्षीययोः द्विजयोः युगलयोः सह सा स्वसन्ततिं लुसोङ्ग सेतुसमीपे विपण्यां व्यापारं कर्तुं नीतवती।

२४ सितम्बर् दिनाङ्के प्रातःकाले पीडितेः परिवारस्य सदस्यः जिमु न्यूज इत्यस्मै अवदत् यत् दुर्घटनायां मृताः ज्ञातयः ७ वर्षीयाः द्विजाः तेषां माता च प्रायः समीपे हेजिया स्थानीयशाकविपण्ये व्यापारं करोति स्म लुसोङ्ग सेतुः मृतायाः महिलायाः पतिः गोमांसस्य दुकानं उद्घाटितवान्। दुर्घटनापूर्वरात्रौ सः स्वस्य बालकेन सह स्वपरिवारेण सह रात्रिभोजनं कृतवान्, सर्वे च आनन्दं प्राप्नुवन्ति स्म । सः अवदत् यत् भण्डारस्य समीपे गल्ल्याः प्रायः बालकयुगलं क्रीडति स्म ते एतावन्तः प्रियाः प्रियाः च आसन्, परन्तु सः तान् पुनः कदापि न अपेक्षितवान् । दुर्घटनायाः अनन्तरं "सर्वं कुटुम्बं अराजकम् आसीत्, मम श्वशुरः च रोदनात् जडः आसीत्" इति ।

२४ सेप्टेम्बर् दिनाङ्के प्रातः ९ वादने जिमु न्यूज इत्यस्य एकः संवाददाता शाकविपण्ये दृष्टवान् यत् पीडितायाः पतिना चालितस्य गोमांसस्य दुकानं २० वर्गमीटर् तः न्यूनम् अस्ति, तत् च बन्दम् अस्ति

गोमांसव्यापारे अन्यः व्यापारी झाङ्गमहोदयः पत्रकारैः अवदत् यत् द्विजाः बालकाः अतीव प्रियाः आसन्, अस्मिन् वर्षे एव प्राथमिकविद्यालये प्रवेशं प्राप्तवन्तः। एतत् श्रुत्वा ते सर्वे अतीव दुःखिताः अभवन् । बालस्य मातापितरौ पितामहौ च विपण्यां गोमांसस्य थोकदुकानं चालयन्ति, मुख्यतया थोकविक्रयणं, खुदराविक्रयणं च कुर्वन्ति ।

झाङ्गमहोदयः अवदत् यत् यतो हि थोकविपण्यं प्रातःकाले अतीव प्राक् भवितुम् आवश्यकं भवति, तस्मात् सः प्रायः प्रातः ५ वादने मालक्रयणार्थं गच्छति, यदा तु द्विजयोः मातापितरौ २ वादने वधं, कटनं, परिवहनं च आरभ्यत इति। प्रातःकाले घटिका ।

"अयं व्यापारः वस्तुतः अत्यन्तं कठिनः अस्ति। केवलं किञ्चित् कठिनतया अर्जितं धनं अर्जयितुं विषयः अस्ति।" इदानीं सप्त अष्टवर्षाणि अभवन्। पक्षद्वयस्य सहकार्यं सर्वदा अतीव सुखदं भवति स्म, द्वयोः पक्षयोः परस्परं बहु सम्यक् व्यवहारः भवति, भवेत् मित्रत्वेन वा व्यापारिकसाझेदारत्वेन वा।

समीपे अन्यः स्तम्भस्वामिना पत्रकारैः उक्तं यत् कालः प्रातःकाले तस्याः माता स्वस्य बालकद्वयं विद्यालयं प्रेषयितुं विद्युत्स्कूटरयानं चालयति स्म, दुर्घटनायाः वार्ता आगमनस्य बहुकालं न व्यतीतः, तस्याः पतिः अश्रुभिः दुकानं कुण्डीकृत्य प्रस्थितवान्, पुनः कदापि न आगन्तुम्।

"वयं सर्वे वृद्धाः प्रतिवेशिनः स्मः। अहं तान् विवाहं कृत्वा सन्तानं प्राप्य पश्यन् आसम्।" तस्याः पतिः शाकविपण्यां गोमांसस्य दुकानं चालयति सः प्रातः उत्थाय रात्रौ विलम्बेन तिष्ठति, प्रायः प्रातः ४ वादनात् पूर्वं स्वस्य स्तम्भं उद्घाटयति । वयं दशवर्षेभ्यः अधिकं यावत् व्यापारे स्मः, अस्माकं प्रामाणिकं प्रबन्धनं च बृहत्तरं बृहत्तरं भवति “वयं प्रायः विनोदं कुर्मः यत् अस्मिन् विपण्यां तस्य सर्वोत्तमः व्यापारः अस्ति” इति । मृतायाः महिलायाः मातापितरौ अपि शाकविपण्यां पार्श्वव्यञ्जनानां विक्रयणं कृत्वा स्तम्भं स्थापयित्वा स्वसन्ततिनां परिचर्यायां साहाय्यं कृतवन्तः ते अपि अतीव प्रियाः आसन्, प्रथमश्रेणीयां प्रविष्टाः च आसन्। "एतादृशस्य प्रियस्य लघुबालकस्य कृते किं दुःखम्" इति स्तम्भस्वामिना अवदत्।