समाचारं

बालकः गलाघोटः आसीत्, तस्य चिकित्सायाः तत्कालः आवश्यकता आसीत् यातायातपुलिसः शीघ्रमेव तस्य अनुरक्षणस्य मार्गं स्वच्छं कृतवान् ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : एकः लघुः बालकः दुग्धं प्राप्य तत्कालं चिकित्सायाः आवश्यकतां अनुभवति स्म हानपुलिसः तस्य अनुरक्षणस्य मार्गं स्वच्छं कर्तुं त्वरितम्।

एकः लघुः बालकः दुग्धस्य गलाघोटस्य कारणेन चिकित्सायाः तत्काल आवश्यकता आसीत् यदा तस्य मातापितरौ सायंकाले व्यस्तसमये चिकित्सालयं गतवन्तौ तदा ते जियांग'आन् यातायातपुलिसस्य सदस्याः उत्साहेन साहाय्यं कृतवन्तः तत्क्षणमेव बालकस्य अनुरक्षणार्थं मार्गं स्वच्छं कर्तुं पुलिसमोटरसाइकिलं चालितवान् बालकः संकटात् उद्धारितः। २० सितम्बर् दिनाङ्के लीमहोदयः जियांग्आन्-जिल्लायातायातब्रिगेड्-सङ्घस्य विशेषयात्राम् अकरोत् यत् सः एकं बैनरं प्रस्तुतवान्, पुनः कृतज्ञतां च प्रकटितवान् ।

हानपुलिसस्य द्रुतगतिना अश्वसेनायाः सदस्याः अनुरक्षणस्य मार्गं स्वच्छं कृतवन्तः

२० अगस्तदिनाङ्के सायं प्रायः ६:३० वादने जियाङ्ग-आन्-जिल्लायातायात-दलस्य चालकस्य ली-महोदयस्य साहाय्यार्थं आह्वानं प्राप्तम् । लीमहोदयः अवदत् यत् बालकः दुग्धस्य गलाघोषं कृत्वा चिकित्सायै टोङ्गजी-अस्पताले त्वरितरूपेण प्रेषितः अस्ति। यतः सायं यातायातस्य व्यस्तसमये आसीत्, मार्गस्य स्थितिः च अहं न परिचितः आसम्, अतः अहं यातायातपुलिसस्य साहाय्यं याचितवान् । लीमहोदयस्य स्थानस्य, वाहनचालनस्य च मार्गस्य आधारेण जियांग'आन्-जिल्लायातायात-ब्रिगेड्-संस्थायाः तत्क्षणमेव हान-पुलिस-त्वरक-अश्वसेनायाः सदस्यं याङ्ग-जिक्सुआन्-इत्येतत् सूचितम्, यः जिन्कियाओ-एवेन्यू-इत्यस्मिन् सिन्ग्ये-मार्गस्य समीपे गस्तं कुर्वन् आसीत्

हानपुलिसदलः मातापितरौ लघुबालानां च चिकित्सालयं प्रति अनुसृत्य गतः

याङ्ग जिक्सुआन् तत्क्षणमेव लीमहोदयेन सह सम्पर्कं कृत्वा शीघ्रमेव यातायातस्य मध्ये लीमहोदयस्य वाहनम् अवाप्तवान् । याङ्ग जिक्सुआन् अलार्मं कृतवान्, पुलिस-प्रकाशान् प्रज्वलितवान्, ली-महोदयस्य कारस्य मार्गं स्वच्छं कर्तुं च स्वस्य मोटरसाइकिलं चालितवान्, ली-महोदयस्य कारं टोङ्गजी-अस्पताले प्रेषयितुं केवलं कतिपयानि निमेषाणि एव अभवन् । याङ्ग जिक्सुआन् ली महोदयेन सह बालकं आपत्कालीन-कक्षं प्रति प्रेषितवान् तावत् एव सः चिकित्सालयं त्यक्त्वा कर्तव्यं निरन्तरं कर्तुं स्वपदं प्रति प्रत्यागतवान्

ली महोदयः एकं बैनरं प्रदत्तवान्

२० सितम्बर् दिनाङ्कस्य प्रातःकाले लीमहोदयः जियांग'आन्-जिल्लायातायातदलस्य समीपम् आगत्य पुनः कृतज्ञतां प्रकटयितुं "यातायातपुलिसः स्वशक्तिं दर्शयति, हृदयेन जनानां सेवां च करोति" इति लिखितं बैनरं प्रस्तुतवान् याङ्ग जिक्सुआन् इत्यनेन उक्तं यत् कष्टेषु स्थितानां जनानां साहाय्यं करणं एव अप्रत्याशितरूपेण ली महोदयः तत् सर्वदा मनसि धारयति स्म ।

(टिप्पणी: चित्राणि सामग्रीश्च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्मान् सम्पर्कयन्तु। दूरभाषः 027-85721622।)