समाचारं

ओलम्पिकविजेता "प्रधानाध्यापकः" इति कार्यं करोति, वाङ्गचुकिन्, सन यिंगशा च बीजिंग-देशस्य हैडियन-नगरस्य अस्मिन् प्राथमिकविद्यालये कार्यरतौ स्तः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के हैडियनमण्डलस्य झोङ्गगुआकुन् क्रमाङ्कस्य ३ प्राथमिकविद्यालये “विशेषशारीरिकशिक्षाशिक्षकयोः” स्वागतं कृतम् । ओलम्पिक टेबल टेनिस मिश्रित युगलविजेता वाङ्ग चुकिन्, सन यिंगशा च परिसरं गत्वा "चीनीस्पोर्ट्स् स्पिरिट् लेक्चर हॉल" परिसरव्याख्याने तथा "चैम्पियन स्पोर्ट्स् क्लास" एथलीट्-क्रीडकानां परिसर-अन्तर्गत-क्रियाकलापयोः भागं गृहीतवन्तौ, तेषां विकासकथाः साझां कर्तुं, अभिप्रायं व्याख्यायन्ते चीनीयक्रीडाभावनायाः, तथा च युवानां क्रीडकानां कृते तत् शिक्षयन्ति skills. प्रदर्शनस्य अनन्तरं क्रीडकाः छात्राः च उपहारस्य आदानप्रदानं कृतवन्तः, ततः "शाटौ" समूहः झोङ्गगुआनकुन् क्रमाङ्कस्य ३ प्राथमिकविद्यालयस्य "स्वास्थ्यमार्गदर्शनप्रधानाध्यापकः" इति नियुक्तः
क्रीडावैचारिकराजनैतिकवर्गे वाङ्गचुकिन्, सन यिंगशा च टेबलटेनिसस्य सम्पर्कात् आरभ्य ओलम्पिकविजेतामञ्चे स्थित्वा यावत् स्वस्य विकासयात्रायाः विषये साझां कृतवन्तौ, ते कठिनतानां, चुनौतीनां च सम्मुखे स्वस्य दृढतायाः परिश्रमस्य च विषये च चर्चां कृतवन्तौ स्वयमेव भङ्गाः उत्कृष्टतायाः अन्वेषणं च। ओलम्पिकविजेताद्वयं छात्रान् वीरतया स्वस्वप्नानां अनुसरणं कर्तुं, अदम्यरूपेण प्रयत्नार्थं च प्रोत्साहितवन्तौ, ते अपि आशां कृतवन्तः यत् छात्राः अधिकक्रीडासु भागं गृह्णन्ति, फिट् रूपेण च "क्रीडाभावना" इत्यस्य यथार्थं अर्थं अवगमिष्यन्ति इति।
पश्चात् वाङ्ग चुकिन्, सन यिंगशा च छात्राणां मध्ये आगतवन्तौ, मूलभूतस्विंग्-निर्देशात् आरभ्य, उच्चस्तरीययुद्धप्रदर्शनपर्यन्तं, तेषां अद्भुतं "अपराधं रक्षां च" वातावरणं चरमपर्यन्तं धकेलितवान् अन्तरक्रियाशीलसत्रे छात्राः उत्साहेन ओलम्पिकविजेतृद्वयं संशयं पृष्टवन्तः, ओलम्पिकविजेताद्वयं धैर्यपूर्वकं एकैकं उत्तरं दत्तवन्तौ दृश्यं उष्णं उष्णं च वातावरणं पूरितम् आसीत्
प्रदर्शनस्य अनन्तरं हैडियनजिल्लासमितेः शिक्षाकार्यसमितेः सचिवः जिलाशिक्षासमितेः निदेशकः च डु रोङ्गझेन् इत्यनेन वांग चुकिन् तथा सन यिंगशा इत्येतयोः कृते "स्वास्थ्यमार्गदर्शनप्रधानाध्यापक" नियुक्तिप्रमाणपत्रं जारीकृतम्। छात्राः ओलम्पिकविजेताभ्यां कृते सावधानीपूर्वकं सज्जीकृतानि उपहाराः अपि प्रदत्तवन्तः, भविष्ये स्पर्धासु निरन्तरं सफलतां देशस्य कृते च गौरवं च कामनाम् अकरोत्। सन यिंगशा उक्तवती यत् सा स्वसन्ततिभ्यः स्वस्य सुलेखकार्यं "वृद्धेः सुखस्य च स्वप्नः" इति निधिरूपेण दास्यति "अहं बालकैः सह संवादं कृत्वा संवादं कर्तुं बहु प्रसन्नः अस्मि। तेषां उत्साहं एकाग्रतां च दृष्ट्वा मम स्वस्य बाल्यकालस्य स्मरणं भवति। एतत् उपहारम् मां बहु स्पृशति।
आयोजनस्य अनन्तरं ओलम्पिकविजेताद्वयं "वर्गसमूहस्थानं" प्रविश्य सहपाठिभिः सह संवादं कृत्वा संवादं कृतवन्तौ । छात्राः दैनिकप्रशिक्षणात् आरभ्य प्रतियोगितामानसिकतापर्यन्तं, व्यक्तिगतवृद्ध्या आरभ्य सामूहिककार्यपर्यन्तं प्रश्नान् पृच्छितुं हस्तान् उत्थापयन्ति स्म
नेटिजनाः एकस्य पश्चात् अन्यस्याः अवदन् यत् "यदा अहं युवा भविष्यामि तदा अहं शिक्षकं सनं, शिक्षकं वाङ्गं च मां पाठयितुं प्रार्थयिष्यामि"!
स्रोतः - बीजिंग हैडियन
प्रतिवेदन/प्रतिक्रिया