समाचारं

रियल मेड्रिड् कृते अभिनन्दनम्! १८ कोटि सुपरस्टारः गोल्डन् बॉल् इति पुरस्कारं प्राप्तवन्तः! ३९ क्रीडासु २४ गोलानि ११ सहायताः च अभवन्, परन्तु प्रशंसकाः तं कूजन्ति स्म

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे गोल्डन् ग्लोब् पुरस्कारस्य घोषणा भवितुं प्रवृत्ता अस्ति तथा बहिः जगत् अपि जानाति यत् रियल मेड्रिड्-क्लबस्य १८ कोटि-सुपरस्टार-विनिसियस्-इत्यनेन अन्ततः गोल्डन्-ग्लोब्-पुरस्कारः प्राप्तः अस्मिन् समये स्पेन्-पक्षः एव प्रथमपृष्ठं कृतवान्, वार्ताम् घोषयन्, यथा प्रति-ऋतु-काले बैलोन्-डी-ओर्-इत्यस्य घोषणायाः पूर्वं भवति । अधिकारी खलु अन्तिमविजेतारं पूर्वमेव वक्ष्यति यत् कोऽपि गोल्डन् ग्लोब् पुरस्कारं प्राप्स्यति।

अस्मिन् समये विनिसियस् गोल्डन् ग्लोब् पुरस्कारस्य अन्तिमविजेता अपि अभवत् आधिकारिकः गोल्डन् ग्लोब् पुरस्कारसमारोहः अक्टोबर् २८ दिनाङ्के घोषितः भविष्यति, विनिसियस् च दिवसस्य केन्द्रबिन्दुः भविष्यति। नाइकः तस्य कृते अनुकूलितं बैलोन् डी’ओर् स्नीकर् अपि सज्जीकरिष्यति । वस्तुतः प्रशंसकाः अतीव आश्चर्यचकिताः न आसन् यदा सः अस्मिन् समये बैलोन् डी-ओर्-पुरस्कारं प्राप्तवान् । दलस्य चॅम्पियन्स् लीग्-विजयस्य बृहत्तमः योगदानकर्ता इति नाम्ना सः स्वाभाविकतया एतत् सम्मानं प्राप्तुं शक्नोति ।

विनिसियस् गतसीजनस्य रियल मेड्रिड्-क्लबस्य कृते ३९ वारं क्रीडितः, २४ गोलानि कृत्वा ११ सहायताः च दत्तवान् । तस्य समग्रप्रदर्शने बहु समस्या नासीत्, परन्तु प्रशंसकानां विश्वासः नासीत् यत् सः गोल्डन् ग्लोब् पुरस्कारं प्राप्तवान्, अनेके बूस् च तं परितः आसन् । एतत् खलु किञ्चित् भ्रान्तिकं, परन्तु सावधानीपूर्वकं विश्लेषणानन्तरं प्रशंसकाः समस्यां वस्तुतः अवगमिष्यन्ति। मुख्यकारणं यत् विनिसियस् इत्यस्य न्यायालयस्य अन्तः अपि च न्यायालयात् बहिः च बहुविवादाः सन्ति ।