समाचारं

प्रसिद्धः संवाददाता : कुई योङ्गक्सी परीक्षणप्रशिक्षणे उत्कृष्टप्रदर्शनस्य आधारेण नेट्स्-सङ्घस्य सह हस्ताक्षरं कृतवान् सः वास्तवतः अदयालुः परिष्कृतः च अस्ति ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के समाचारानुसारं चीनीयपुरुषबास्केटबॉलराष्ट्रीयक्रीडकः कुई योङ्गक्सी अद्यैव द्विपक्षीयसन्धिना नेट्स्-क्लबस्य सदस्यः अभवत्, एकस्मिन् साक्षात्कारे कुई योङ्गक्सी-इत्यस्य एजेण्टः ली कुन् इत्यनेन उक्तं यत् कुई नेट्स्-क्लबस्य सदस्यतायाः कारणात् न, अपितु... कारणं नेट्स् स्वामिनः कै चोङ्गक्सिन् इत्यस्य परिष्कारः परीक्षणेषु खिलाडयः एव प्रदर्शनस्य उपरि अवलम्ब्य।

अधुना एव कुई योङ्गक्सी ब्रुकलिन् नेट्स् इति क्रीडासङ्घस्य सह द्विपक्षीयः अनुबन्धं कृतवान्, सः इतिहासे एनबीए-मञ्चे स्थितः सप्तमः चीनीयः खिलाडी अभवत् । xiao cui जानाति यत् अस्मिन् सीमायां पदानि स्थापयित्वा एव अधिकानि कठिनानि आव्हानानि आरब्धानि सन्ति।

कुई योङ्ग्क्सी इत्यस्य नेट्स्-क्लब-सङ्गठनेन सह हस्ताक्षरस्य कियत् सम्बन्धः बस् त्साई-इत्यनेन सह अस्ति ? अनेके प्रशंसकाः मन्यन्ते यत् कै चोङ्ग्क्सिन् इत्यस्य हस्तक्षेपेण एव हस्ताक्षरं सम्पन्नं जातम्, परन्तु कुई योङ्ग्क्सी इत्यस्य एजेण्टः ली कुन् इत्यनेन उक्तं यत् एतत् न भवति।

ली क्युन् एकस्मिन् साक्षात्कारे अवदत् यत्, "अस्माभिः त्साई चोङ्गक्सिन् महोदयेन सह अन्तरक्रियाः कृताः यतोहि २०१९ तमे वर्षे अस्माभिः दानतारकप्रतियोगिता आयोजिता, तथा च त्साई चोङ्गक्सिन् महोदयः प्रतियोगितायां भागं ग्रहीतुं आगतः। परन्तु जिओ कुई इत्यस्य विषये अस्माकं तस्य सह कोऽपि सम्पर्कः नास्ति .