समाचारं

ओपनएआइ इत्यस्य बृहत्तमस्य प्रतियोगिनः एन्थ्रोपिक् इत्यस्य वित्तपोषणमूल्यांकनं २०० अरबं अधिकं भवति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः : zol zhongguancun online

[openai इत्यस्य बृहत्तमस्य प्रतियोगिनः anthropic इत्यस्य वित्तपोषणमूल्यांकनं २०० अरबं अधिकं भवति] ।

अमेरिकन-एआइ-स्टार्टअप-संस्था एन्थ्रोपिक्-संस्था निवेशकैः सह वित्तपोषणस्य नूतन-चक्रस्य कृते वार्ताम् आरब्धवती अस्ति । वित्तपोषणस्य नूतनचक्रस्य अनन्तरं एन्थ्रोपिक् इत्यस्य मूल्याङ्कनं ३० तः ४० अरब अमेरिकीडॉलर् (प्रायः २११.६०३ तः २८२.१३७ अरब युआन्) यावत् भवितुम् अर्हति, यत् अस्मिन् वर्षे पूर्वं वित्तपोषणस्य चक्रं सम्पन्नं कृत्वा मूल्याङ्कनस्य प्रायः द्विगुणं भवति

एन्थ्रोपिक् मुख्यतया स्वस्य जननात्मक एआइ-चैटबोट् क्लाउड् इत्यस्य माध्यमेन राजस्वं जनयति तथा च ओपनएआइ इत्यस्य बृहत्तमः स्टार्ट-अप-प्रतियोगी इति गण्यते । पूर्वप्रतिवेदनेषु सूचितं यत् ओपनएआइ १५० अब्ज अमेरिकीडॉलर् मूल्याङ्केन ५ अरब अमेरिकी डॉलरतः ७ अरब अमेरिकी डॉलरपर्यन्तं संग्रहयिष्यति, यत् अस्मिन् वर्षे प्रथमत्रिमासे अपेक्षया प्रायः द्विगुणं अधिकम् अस्ति

उल्लेखनीयं यत् the information’s लेखे अपि उक्तं यत् openai अमेरिकी-डॉलर् १५० अरब-मूल्याङ्केन धनसङ्ग्रहार्थं वार्तालापं कुर्वन् अस्ति ।