समाचारं

२०२४ गुइझोउ प्रान्त ए-शेयर सूचीबद्ध कम्पनी विकास रिपोर्ट

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य अहं यत् साझां करोमि तत् अस्ति: 2024 guizhou province a-share listed company development report

कुल प्रतिवेदनम् : ९१ पृष्ठानि

"गुइझोउ प्रान्ते ए-शेयरसूचीकृतकम्पनीनां २०२४ विकासप्रतिवेदनम्" हेजुन् परामर्शदातृभिः गुइझोउ उद्यमनिर्णयसंशोधनसङ्घटनेन च संयुक्तरूपेण निर्मितम् अस्ति यत् एतत् गुइझोउ प्रान्ते सूचीबद्धकम्पनीनां विकासस्य स्थितिं बहुविधात् विश्लेषयति

1. सूचीकृतकम्पनीनां संख्या : 30 अप्रैल, 2024 पर्यन्तं गुइझोउ प्रान्ते 36 ए-शेयरसूचीकृतकम्पनयः सन्ति, ये देशस्य 31 प्रान्तेषु 25 तमे स्थाने सन्ति, येषु 2024 तमस्य वर्षस्य ए-शेयर-कम्पनीनां कुलसंख्यायाः 0.67% भागः अस्ति देशस्य, यः गुइझोउ-प्रान्तस्य सकलराष्ट्रीयउत्पादात् न्यूनः अस्ति राष्ट्रिय-उत्पादस्य अनुपातः १.६७% अस्ति । परितः "१+५" प्रान्तानां तुलने एषा संख्या लघुतमा अस्ति ।

2. सूचीकरणप्रक्रिया : अस्य प्रान्तस्य इतिहासस्य तुलने त्वरणं दर्शयति, परन्तु राष्ट्रियसरासरीयाः चतुर्णां च परितः प्रान्तानां तुलने मन्दतां दर्शयति सूचीकृतानां कम्पनीनां संख्या प्रान्तस्य आर्थिकविकासाय महत् महत्त्वपूर्णा भवति एकतः प्रान्ते उच्चगुणवत्तायुक्तानां उद्यमानाम् संख्यां प्रतिबिम्बयति, अपरतः च प्रान्तस्य धनस्य प्रवेशं प्रभावितं करोति पूंजीविपणनम्।

3. क्षेत्रीयवितरणम् : प्रान्तीयराजधानी गुइयांग् गुरुत्वाकर्षणकेन्द्रम् अस्ति प्रान्तस्य 88 काउण्टीस्तरीय अर्थव्यवस्थासु 70 काउण्टी/जिल्हेषु सूचीकृतकम्पनयः नास्ति। अधिकांश-काउण्टी-जिल्हेषु ए-शेयर-सूचीं प्राप्तुं १-२-कम्पनीः प्रारम्भं कर्तुं शर्ताः सन्ति, तथा च सूचीकृतानां कम्पनीनां संख्यां शून्यात् अधिकं वर्धयितुं काउण्टी/क्षेत्रेषु प्रयत्नाः कर्तुं सम्भावना वर्तते

4. उद्योगस्य लक्षणं उद्योगस्य च निहितार्थाः : गुइझोउ-नगरस्य संसाधन-सम्पन्न-उद्योगाः यथा पर्यटनम्, फास्फोरस-रसायनानि, कोयला-रसायनानि च सशक्ताः सूचीकृताः कम्पनयः न निर्मितवन्तः क्वेइचौ मौताई इत्यस्य विपण्यमूल्यं गुइझोउ-नगरे सूचीबद्धकम्पनीनां कुलविपण्यमूल्ये ८७.७८% भागं भवति ।