समाचारं

बीमाविषये नवीनाः “राष्ट्रीयदशलेखाः” प्रकाशिताः! साधु वस्तुतः "नवीन उत्पादकता" अस्ति?

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के २००६ तमे वर्षे "दशराष्ट्रीयबीमानियमाः" २०१४ तमे वर्षे च नूतनाः "दशराष्ट्रीयबीमानियमाः" अनुसृताःराष्ट्रीयस्तरं निर्दिशतिबीमा-उद्योगस्य विकासस्य मार्गदर्शनं कुर्वन् अन्यः महत्त्वपूर्णः दस्तावेजः

यदा बीमाकोषस्य विषयः आगच्छति तदा बहवः मित्राणि शीघ्रमेव लाभांशक्षेत्रस्य विषये चिन्तयितुं शक्नुवन्ति यतोहि न्यूनव्याजदराणां युगे स्टॉक-बॉण्ड्-प्रदर्शन-मूल्य-अनुपातस्य ढाञ्चे बीमा-निधिः चालितस्य स्टॉक-सम्पत्त्याः आवंटनं निरन्तरं वर्धयति नीतयः द्वारा, तथा च ते अधिकलाभांशयुक्तानि उच्च-लाभांश-लाभांश-समूहानि चयनं कर्तुं अधिकं प्रवृत्ताः सन्ति (बन्धककूपनस्य सदृशाः),अतः अस्मिन् वर्षे बङ्काः, ऊर्जा च सहितस्य अग्रणी-स्टॉकस्य सामर्थ्यस्य कृते अपि महत्त्वपूर्णं वित्तीय-बलम् अस्ति ।

सद्यः एव प्रकाशिताः नूतनाः “दशराष्ट्रीयबीमाविनियमाः” बीमानिधिनां विपण्यां प्रवेशं सम्बोधयन्तिअभिद्योतनएकः प्रौद्योगिकी नवीनता सम्पत्तिः अस्ति

प्राकृतिकदीर्घकालीननिधिः, रोगीपूञ्जी च इति रूपेण बीमानिधिषु विज्ञानस्य प्रौद्योगिकीनवाचारस्य च क्षेत्रे प्रारम्भिकेषु लघुनिवेशेषु महत् लाभः भवति "बीमा-उद्योगस्य उच्च-गुणवत्ता-विकासस्य प्रवर्धनार्थं पर्यवेक्षणस्य सुदृढीकरणस्य जोखिम-निवारणस्य च अनेकाः मताः" (बीमाविषये नवीनाः "राष्ट्रीयदश-लेखाः") स्पष्टतया उक्तं यत् बीमानिधिनां दीर्घकालीननिवेशलाभान् क्रीडायां आनेतव्यम्सच्चा धैर्यपूर्ण पूंजी संवर्धयतु, निधि-पूञ्जी-सम्पत्त्याः सद्चक्रं प्रवर्तयन्तु। वर्धनं करोतुसामरिक उदयमान उद्योग, उन्नत निर्माणनवीनमूलसंरचनादिक्षेत्रेषु निवेशस्य तीव्रता, २.नवीनगुणवत्तायुक्तस्य उत्पादकताविकासस्य सेवां कुर्वन्. बीमानिधिं मार्गदर्शनं कुर्वन्तुप्रौद्योगिकी नवीनता, उद्यम पूंजी, ग्रामीणपुनर्जीवनं तथा च समर्थनं दातुं हरित-निम्न-कार्बन-उद्योगानाम् विकासः।

अतः नीतीनां मार्गदर्शनेन भविष्ये नूतनानां उत्पादकशक्तीनां विकासे सहायतार्थं बीमानिधिः सत्या “रोगीपूञ्जी”रूपेण कार्यं कर्तुं शक्नोतिविज्ञान एवं प्रौद्योगिकी उद्यमितास्थालिकाएतेन महत्त्वपूर्णमध्यमदीर्घकालीनवृद्धिनिधिः प्रवर्तते इति अपेक्षा अस्ति।