समाचारं

याङ्गमा सहसा "विपण्यस्य उद्धाराय" पदाभिमुखीभूता! २४ सितम्बर् दिनाङ्के अद्य प्रातःकाले चत्वारि प्रमुखाणि वार्तानि आधिकारिकतया आगतानि!

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. केन्द्रसर्वकारः अचानकं "बाजारस्य उद्धाराय" हस्तक्षेपं कृत्वा वेषं कृत्वा व्याजदरेषु कटौतीं कृतवान्!

गतसप्ताहे केन्द्रीयबैङ्केन नूतनवर्षस्य एलपीआर पञ्चवर्षीय एलपीआर च अपरिवर्तितं इति घोषितम्। परन्तु ऋणस्य व्याजदरः ४% तः ३.६५% यावत् न्यूनीभूतः, ३५ आधारबिन्दुना न्यूनता! एषः साधारणः बंधकऋणव्याजदरसमायोजनः नास्ति, एषः केन्द्रसर्वकारेण वेषधारितः व्याजदरे कटौती अस्ति!

अधिकं धनं भवति चेत् स्वाभाविकतया उपभोगः उत्तेजितः भविष्यति। आम्, यदि तरलता न मुक्ता भवति तर्हि विपण्यस्य व्यापारस्य परिमाणं तत् स्थापयितुं न शक्नोति। एषः "उद्धार"-उपायः मार्केट्-अपेक्षायाः अनुरूपः आसीत्, ए-शेयर्स्-इत्यस्य तीव्ररूपेण वृद्धिः अभवत्, एतेन अपि ज्ञायते यत् ए-शेयर्स्-विषये मार्केट्-संस्थायाः निराशावादी-अपेक्षाः न्यूनाः अभवन्, क्रमेण आशावादीः च अभवन्

2. केन्द्रीयबैङ्कस्य 14 दिवसीयविपरीतरेपो दरं 10 आधारबिन्दुभिः न्यूनीकृतम् अस्ति यत् वस्तुतः गत 7 दिवसीयविपरीतरेपोदरकटनस्य अनुरूपम् अस्ति।

केन्द्रीयबैङ्केन ७४.५ अरब युआन् इत्यस्य १४ दिवसीयं विपर्ययपुनर्क्रयणसञ्चालनं कृतम्, यत्र विजयी बोलीदरः १.८५% यावत् न्यूनीकृतः, यत् पूर्वं १.९५% आसीत्; दरः १.७० % अवशिष्टः, पूर्ववत् ।

७ दिवसीयविपरीतरेपो कृते बेन्चमार्कव्याजदरेण जुलैमासे १० आधारबिन्दुभिः न्यूनीकृता इति विचार्य, एतत् १४ दिवसीयव्याजदरसमायोजनं पूर्वसमायोजनस्य निरन्तरता इति वक्तुं शक्यते।