समाचारं

अनुशंसित शहरी स्मार्ट ड्राइविंग 2025 स्टार युग ईएस कार खरीद मार्गदर्शिका

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति घरेलु-नवीन-ऊर्जा-वाहन-बाजारे प्रतिस्पर्धा तीव्रा अस्ति बहुकालपूर्वं २०२५ तमस्य वर्षस्य स्टार एरा ईएस इत्यस्य आधिकारिकरूपेण प्रारम्भः अभवत् नूतनकारस्य बुद्धिः, बैटरीजीवनं, वाहनचालननियन्त्रणं, आरामः, सुरक्षा च इति पञ्चसु प्रमुखेषु पक्षेषु अनेके उन्नयनं कृतम् अस्ति । अतः नूतनं कारं कथं चिनोति, "car buying guide" इत्यस्य एषः अंकः भवन्तं उत्तरं दास्यति।

उपर्युक्तं निर्मातुः मार्गदर्शकमूल्यं केवलं 27 अगस्त 2024 दिनाङ्के मूल्यं प्रतिनिधियति यदि किमपि परिवर्तनं भवति तर्हि कृपया आधिकारिकजालस्थलं पश्यन्तु।

२०२५ तमे वर्षे स्टार एरा ईएस इत्यनेन कुलम् ५ विन्यासमाडलाः प्रारब्धाः, यस्य मूल्यपरिधिः १९५,९००-२९९,९०० युआन् अस्ति । कारक्रयणस्य अधिकारस्य दृष्ट्या २०२५ तमे वर्षे स्टार एरा ईएस कारक्रयणस्य अधिकारं प्रदाति यथा अग्रे यात्रिकस्य शून्यगुरुत्वाकर्षणसीटस्य सीमितसमयस्य निःशुल्कं उन्नयनं, प्रथमस्वामिनः कृते आजीवनं वाहनस्य वारण्टी (त्रिविद्युत्, वायुनिलम्बनं च समाविष्टम्), तथा आजीवनं प्रथमस्वामिनः कृते निःशुल्कमार्गपार्श्वसहायता (विवरणार्थं परामर्शं कुर्वन्तु) स्थानीयविक्रेतुः)।

1. वाहनस्य प्रतिरूपस्य संक्षिप्तं वर्णनम्

रूपस्य दृष्ट्या वार्षिकं फेसलिफ्ट् मॉडल् इति रूपेण २०२५ तमे वर्षे स्टार एरा ईएस परिवारस्य सुसंगतं डिजाइनशैलीं निरन्तरं करोति । थ्रू-टाइप् एलईडी लाइट् स्ट्रिप् तथा isd इन्टरएक्टिव् लाइट्स् इत्यनेन अग्रे मुखं प्रौद्योगिक्याः प्रबलं भावः प्राप्यते । कारस्य पार्श्वे स्थितः फास्टबैक् आकारः तस्य स्पोर्टी पक्षं दर्शयति तस्मिन् एव काले सी-स्तम्भक्षेत्रे गुप्ताः द्वारस्य हन्डलाः, प्रकाशमानाः प्रकाशपट्टिकाः च वाहनस्य प्रौद्योगिकीगुणान् अधिकं प्रकाशयन्ति

कारस्य पृष्ठभागे नूतनकारः सपाट-थ्रू-प्रकारस्य टेल्-लाइट्-प्रयोगं निरन्तरं कुर्वन् अस्ति, ये अतीव दृष्टिगोचराः सन्ति । तदतिरिक्तं विद्युत्पृष्ठपक्षः अपि युवानां मध्ये अधिकं लोकप्रियः अस्ति । शरीरस्य आकारस्य दृष्ट्या दीर्घता, विस्तारः, ऊर्ध्वता च ४९४५मि.मी.*१९७८मि.मी.*१४८० (१४६७) मि.मी., चक्रस्य आधारः ३०००मि.मी.

रिम्स् इत्यस्य दृष्ट्या २०२५ तमे वर्षे स्टार एरा ईएस इत्यस्मिन् १९-इञ्च् तथा २१-इञ्च् रिम्स् इत्यस्य द्वौ आकारौ प्रदत्तौ, तथा च मेलयुक्ताः टायर-विनिर्देशाः क्रमशः २४५/५० आर१९, २५५/४० आर२१ च सन्ति तेषु २१-इञ्च्-चक्राणि शीर्ष-अन्त-माडल-मध्ये मानकानि सन्ति, तथा च प्रो-प्रो-प्रो-अर्बन्-स्मार्ट-ड्राइविंग्-माडल-मध्ये वैकल्पिकानि सन्ति ।

शरीरस्य वर्णस्य दृष्ट्या नूतनं कारं कुलम् ५ शरीररङ्गं प्रदाति, यथा वाइल्डर्नेस् ग्रीन, बेसाल्ट् ब्ल्याक्, डॉन रेड्, हल्के नीलवर्णः, अरोरा बैंगनी च तेषु डॉन रेड्, अरोरा पर्पल इति शरीरस्य वर्णद्वयं वैकल्पिकसाधनरूपेण उपलभ्यते, तस्य मूल्यं ५,००० युआन् इति । व्यक्तिगतरूपेण अहं down red तथा aurora purple इति वर्णानाम् अनुशंसा करोमि यद्यपि तेषां अतिरिक्तविकल्पानां आवश्यकता भवति तथापि ते वास्तविककारस्य उपरि अतीव उच्चस्तरीयाः दृश्यन्ते।

आन्तरिकस्य दृष्ट्या २०२५ तमे वर्षे स्टार एरा ईएस इत्यस्य डिजाइनपरिवर्तनं स्पष्टं नास्ति । नूतनकारः अद्यापि इलेक्ट्रॉनिकगियरशिफ्टिंग् इत्यस्य उपयोगं करोति, येन केन्द्रकन्सोल् क्षेत्रे पर्याप्तं भण्डारणस्थानं त्यजति । तदतिरिक्तं १५.६-इञ्च्-प्लवमान-केन्द्रीय-नियन्त्रण-पर्दे, ८.२-इञ्च्-एलसीडी-यन्त्रस्य, hud-हेड-अप-डिजिटल-प्रदर्शनस्य च संयोजनं प्रौद्योगिक्याः भावः निर्मातुं अतीव प्रभावी अस्ति

बुद्धिमान् विन्यासस्य दृष्ट्या २०२५ तमस्य वर्षस्य स्टार एरा ईएस इत्येतत् बृहत् मॉडल् इत्यनेन पूर्णतया सशक्तं गैलेक्सी एआइ स्मार्ट काकपिट् इत्यनेन सुसज्जितम् अस्ति तथा च अस्य संचारक्षमता मानवस्य प्राकृतिकभाषायाः समीपे एव अस्ति तथा च इदं ध्वनिजागरणस्य शब्दरहितं च समर्थयति continuous voice recognition, दृश्यमानं वार्तालापयोग्यं च इत्यादीनि कार्याणि यात्रायां उपयोक्तृभ्यः अधिकानि रोचकाः अनुभवानि आनयन्ति।

शक्तिस्य दृष्ट्या २०२५ तमस्य वर्षस्य स्टार एरा ईएस एकमोटर-द्वय-मोटर-संस्करणयोः उपलभ्यते । तेषु एकल-मोटर-माडलस्य कुल-मोटर-शक्तिः द्वयोः विनिर्देशयोः उपलभ्यते : १८५किलोवाट् तथा २३०किलोवाट्, तदनुरूपं कुल-टोर्क् क्रमशः ३५६n·m तथा ४२५n·m भवति कुल टोर्क् ६६३n·m अस्ति । बैटरी इत्यस्य दृष्ट्या 70kwh, 77kwh, 100kwh इत्यस्य त्रीणि क्षमतायुक्तानि बैटरीणि भिन्नभिन्नविन्यासानुसारं मेलनं कुर्वन्ति तस्मिन् एव काले केचन विन्यासमाडलाः वैकल्पिकं 100kwh बैटरीपैक् समर्थयन्ति ।

2. वाहनस्य आदर्शविन्यासानां प्रकाशनानि अनुशंसाः च

२०२५ तमस्य वर्षस्य स्टार एरा ईएस इत्यस्य प्रवेशस्तरीयं मॉडल् अन्तर्राष्ट्रीयसंस्करणम् अस्ति, यस्य मूल्यं १९५,९०० युआन् अस्ति । यद्यपि एतत् प्रवेशस्तरीयं संस्करणं भवति तथापि अनेके विन्यासाः सन्ति ये दृश्यरूपस्य महतीं सुधारं कर्तुं शक्नुवन्ति, यथा एलईडी उच्च/निम्नपुञ्जप्रकाशाः, अ-उद्घाटनीयाः विहङ्गम-सनरूफः, १५.६-इञ्च्-केन्द्रीय-नियन्त्रण-पर्दे च तदतिरिक्तं, अग्रपङ्क्ति-मोबाइल-फोनानां कृते वायरलेस्-चार्जिंग्, तापित-द्वितीय-पङ्क्ति-आसनानां च सुविधा-आराम-विन्यासाः अपि न गम्यन्ते, तथा च प्रदर्शनं उल्लेखनीयम् अस्ति परन्तु अन्तर्राष्ट्रीयसंस्करणम् अस्मिन् समये अनुशंसितं प्रतिरूपं नास्ति, यतः अन्ये विकल्पाः सन्ति येषां उत्पादक्षमता दृढतराः सन्ति ।

3. अनुशंसितवाहनमाडलस्य विन्यासेषु भेदानाम् विश्लेषणम्

विन्याससारणीनां तुलनां कृत्वा एतत् ज्ञातुं न कठिनं यत् यद्यपि अन्तर्राष्ट्रीयसंस्करणात् एकस्तरं अधिकं प्रो इत्यस्य मूल्यं २०,००० युआन् वर्धितम् अस्ति तथापि बैटरी आयुः, चार्जिंगदक्षता, तथा विन्यासः, उपभोक्तृभ्यः महत् लाभं आनयति। अस्मिन् समये अनुशंसितं प्रो सिटी स्मार्ट ड्राइविंग् अस्मिन् आधारे सहायकवाहनचालनकार्यस्य पूरकं भवति स्वचालितवाहनसहायता नगरीय-राजमार्ग-खण्डयोः l2 स्तरस्य वाहनचालनसहायतां प्राप्तुं शक्नोति, यत् उत्तमं यात्रानुभवं उच्चतरसुरक्षां च प्रदाति

प्रो चतुष्चक्रचालकस्य अनुशंसितमाडलस्य च मूल्यं २३६,९०० युआन् इत्यस्य समानं भवति, पूर्वस्य चतुश्चक्रचालकप्रणालीयुक्तस्य लाभः अस्ति, उत्तरस्य बुद्धिमान् चालनस्य लाभः अस्ति दैनन्दिनजीवने चतुश्चक्रचालकव्यवस्थायाः उपयोगः भवति इति बहवः परिदृश्याः नास्ति इति विचार्य वयं मुख्यं अनुशंसां न कुर्मः । यथा शीर्ष-रेखा uitra प्रमुखस्य, एतत् चतुःचक्रचालनप्रणालीं बुद्धिमान् चालनं च एकीकृत्य अवश्यं, मॉडलस्य मूल्यं अपि वर्धितम् अस्ति यावत् भवतः विन्यासस्य परमं अनुसरणं नास्ति अतिरिक्तं ६३,००० युआन् व्यययन्तु।

एकत्र गृहीत्वा २०२५ तमस्य वर्षस्य स्टार एरा ईएस प्रो नगरीयस्मार्टड्राइविंग् मॉडल् अधिकं अनुशंसायाः योग्यः अस्ति, उपभोक्तारः च कारं क्रीणन्ते सति तस्मै प्राथमिकताम् दातुं शक्नुवन्ति ।