समाचारं

रोड्री स्वस्य क्रूसयुक्तं स्नायुबन्धं विदारितवान्! ऋतुः पूर्वमेव समाप्तुं भीतः सः ५ दिवसपूर्वं बहुक्रीडाणां विषये क्रुद्धः शिकायत

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोमवासरे स्पेनदेशस्य "एएस", "मार्का" इत्यादिभिः माध्यमैः क्रमशः पुष्टिः कृता यत् रोड्री स्वस्य क्रूसियट् लिगामेण्ट् विदीर्णः अस्ति, ततः पूर्वं सः ऋतुतः निवृत्तः अभवत्

म्यान्चेस्टर-नगरस्य आर्सेनल-विरुद्धे क्रीडायां रोड्री-इत्यस्य हारः केवलं २ सेकेण्ड्-मध्ये एव हावर्ट्ज्-इत्यनेन पतितः । क्रीडायाः १६ तमे मिनिट् मध्ये दण्डक्षेत्रे स्थानं प्राप्तुं थोमस इत्यनेन सह स्पर्धां कुर्वन् रोड्री भूमौ पतितः तदनन्तरं सः प्रतिस्थापितः अभवत्, अस्मिन् सत्रे रोड्री इत्यस्य तृतीयः एव दृश्यः आसीत्

क्रीडायाः अनन्तरं गार्डिओला अवदत्, "रोड्री बलवान् अस्ति। सः क्षेत्रं त्यक्तवान् यतः सः किमपि अनुभूतवान्। यदि न, तर्हि सः क्षेत्रे एव तिष्ठति। सः विश्वस्य सर्वोत्तमः रक्षात्मकः मध्यक्षेत्रस्य खिलाडी अस्ति , एकः सम्भाव्यः बैलोन् डी'ओर् विजेता। " " .

सिटी-नगरस्य अन्तः बहु आशावादः अस्ति चेदपि सोमवासरे परीक्षणं कृत्वा रोड्री स्वस्य क्रूसियट् लिगामेण्ट् विदारितवान् इति पुष्टिः अभवत् । "एएस" इत्यनेन प्रकाशितं यत् रोड्री ऋतुस्य पूर्वमेव निवृत्तः भविष्यति, चोटस्य अन्तिमविस्तारं सुनिश्चित्य अधिकव्यापकपरीक्षां कर्तुं मैड्रिड्-नगरं गमिष्यति "मार्का" इत्यनेन प्रकाशितं यत् रोड्री अपि बहुभिः स्पेन्-देशस्य वैद्यैः परीक्षां करिष्यति यत् शल्यक्रिया कर्तव्या वा इति निर्णयः भविष्यति ।

ज्ञातव्यं यत् इण्टर-मिलान-विरुद्धे मैच-पूर्व-पत्रकारसम्मेलने रोड्री केवलं उक्तवान् यत् कार्यक्रमः अतीव भारः अस्ति, "वर्षे ६० तः ७० यावत् क्रीडाः क्रीडितुं अतिक्लान्तिः भवति। अहं मन्ये ४० तः ५० यावत् क्रीडाः क्रीडितुं पूर्वमेव सर्वोत्तमा स्थितिः अस्ति ." सीमा। एकदा भवन्तः अधिकानि क्रीडाः क्रीडन्ति तदा भवतः रूपं क्षीणं भविष्यति।”

२०२३-२४ ऋतुकाले रोड्री म्यान्चेस्टर-नगरस्य कृते ५० वारं क्रीडितः । तदनन्तरं सः यूरोपीयकप-क्रीडायां ६ वारं क्रीडितः । २०१९ तमे वर्षे म्यान्चेस्टर-नगरे सम्मिलितस्य रोड्री प्रायः प्रत्येकस्मिन् ऋतौ ५० तः अधिकानि क्रीडाः क्रीडितः, केवलं २०२१-२२ ऋतुः यदा सः ४६ वारं क्रीडितः