समाचारं

"रोङ्ग" स्वगृहनगरं प्रति आगच्छति, काओहु-वीथितः निवृत्ताः सैनिकाः, सुझोउ-नगरात् गौरवपूर्णतया गृहं प्रत्यागच्छन्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गृहं प्रत्यागत्य दिग्गजानां अभिवादने ठोसकार्यं कर्तुं, सितम्बरमासे सेवानिवृत्तिऋतुः आरभ्य, सूझौ-नगरस्य क्षियाङ्गचेङ्ग-मण्डलस्य काओहु-वीथिकायां भूतपूर्वसैनिकसेवास्थानकं सक्रियरूपेण योजनां कृत्वा पूर्वमेव तैनातवान् यत् सर्वाधिक-निश्छल-परिचर्या-प्रदानं कर्तुं तथा च दिग्गजानां कृते सर्वाधिकं विचारणीयं सेवा, सेवानिवृत्तसैनिकानाम् एकः उत्तमः "परिवारस्य सदस्यः" भवतु।
"प्रियाः सहचराः, गृहे स्वागतम्!" वीथिजनसशस्त्रसेनाविभागस्य कर्मचारी, दिग्गजसेवास्थानकस्य, सेवानिवृत्तसैनिकानाम् परिवाराः च पूर्वमेव विभिन्नेषु उच्चगतिरेलस्थानकेषु प्रतीक्षन्ते स्म, येन २०२४ तमे वर्षे शरदऋतौ चत्वारः सेवानिवृत्ताः सैनिकाः उष्णतां, परिचर्याञ्च अनुभवितुं शक्नुवन्ति स्म प्रथमवारं वीथिः। ते गृहस्य स्वागतार्थं बैनराणि उत्थापयन्ति स्म, "सम्माननीयं निर्वहनम्" इति पट्टिकाः धारयन्ति स्म, पुष्पाणि, आलिंगनानि, अभिवादनानि च प्रेषयन्ति स्म, दृश्यं उष्णं, सामञ्जस्यपूर्णं च आसीत्, पूर्णानुष्ठानस्य भावेन च "नामाङ्कनस्य सम्माननीयस्य च निर्वहनस्य" प्रबलं वातावरणं निर्मितवान् । .
संगोष्ठ्यां स्ट्रीटपार्टीकार्यसमितेः सदस्यः मानवसंसाधनशस्त्रमन्त्रालयस्य च मन्त्री ज़ौ जियान्कियाङ्गः वीथिपक्षतः सेवानिवृत्तसैनिकानाम् हार्दिकं स्वागतं हार्दिकं च अभिवादनं कृतवान्, तेषां दैनन्दिनजीवनस्य विषये विस्तरेण पृष्टवान् तथा सेनायाः प्रशिक्षणं, तेषां सैन्यकथाः अन्वेषणं च सम्यक् श्रुत्वा, सेवानिवृत्तसैन्यकर्मचारिणां भविष्यस्य करियरविकासयोजनानि अपेक्षाश्च इति विषये ध्यानं दत्तवान्। मार्गस्य दिग्गजसेवास्थानकस्य कर्मचारिणः तेभ्यः पञ्जीकरणनिर्देशान् विस्तरेण व्याख्याय पञ्जीकरणप्रक्रियाः पूर्णं कर्तुं सेवास्थानकस्य लॉबीं प्रति मार्गदर्शनं कृतवन्तः। "निवृत्तसैनिककर्मचारिणः देशस्य सुरक्षारक्षकाः सामाजिकविकासस्य प्रवर्धने च महत्त्वपूर्णा शक्तिः सन्ति। " सेवास्थानकं सेवानिवृत्तसैनिककर्मचारिणां सेवायां, विविधानि प्राधान्यपरिचर्यायां, प्राधान्यानि च कार्यान्वितुं निरन्तरं उत्तमं कार्यं करिष्यति उपचारनीतयः, तथा च "द्विगुणसमर्थनकार्यं" प्रभावीरूपेण कार्यान्वितुं व्यवहारे स्थापयन्तु।
औपचारिकताप्रसंस्करणविण्डो इत्यस्य अतिरिक्तं दिग्गजसेवास्थानकं बहुविधकार्यक्षेत्रैः अपि सुसज्जितम् अस्ति यथा क्रियाकलापकक्षाः, दिग्गजमध्यस्थताकक्षाः, कानूनी सहायताकक्षाः च येन दिग्गजानां कृते पेन्शनबीमा तथा चिकित्साबीमासम्बन्धस्थानांतरणं, दिग्गजानां कृते स्थानीयसहायताप्रक्रियाकरणं, तथा दिग्गजानां कृते प्राधान्यव्यवहारः प्रमाणपत्रानुरोधः कौशलप्रशिक्षणसम्बद्धनीतयः इत्यादीनि व्यापकसेवानि सेवानिवृत्तसैनिककर्मचारिणां भूमिकासंक्रमणं यथाशीघ्रं पूर्णं कर्तुं "नवीनयुद्धक्षेत्रे" उत्तमरीत्या एकीकृत्य च सहायतां कर्तुं शक्नुवन्ति। आवश्यकतावशात् सेवानिवृत्तसैन्यकर्मचारिणां कृते सेवास्थानकं द्वारे द्वारे सेवाः अपि प्रदाति, येन "एकस्थानस्य" सेवा "द्वारे ठोकितुं" शक्नोति तथा च सेवानिवृत्तसैनिककर्मचारिभ्यः अधिककुशलं आरामदायकं च सेवानुभवं प्रदाति
तस्मिन् एव काले सेवास्थानकं व्यवस्थितरूपेण जीवितानां कृते अनुदानं, आवश्यकतावशात् सैन्यकर्मचारिणां कृते परिचर्या-सहायता इत्यादीनां कार्याणां प्रचारं कुर्वन् अस्ति न्यायक्षेत्रस्य अन्तः 7 श्रेणीषु 167 प्राधान्यव्यवहारप्राप्तकर्तृभ्यः वितरितम्, प्रत्येकं सेवानिवृत्तः सैन्यकर्मचारिणः बहुस्तरीयसंरक्षणस्य निर्माणार्थं "सैन्यबीमालाभप्रदः" बीमापरियोजनां क्रीतवान्, तथा च 52 सेवानिवृत्तसैन्यकर्मचारिणां नियमितरूपेण भ्रमणं शोकसंवेदनां च कृतवान्, ये प्रमुखप्राथमिकता आसन् प्राप्तकर्तानां तथा विशेषकठिनतां युक्तानां सेवानिवृत्तसैनिककर्मचारिणां कृते दलस्य देशस्य च परिचर्या चिन्ता च तेभ्यः प्रेषयति।
तदतिरिक्तं वयं सेवानिवृत्तसैन्यस्वयंसेवादलानां निर्माणस्य प्रचारं निरन्तरं कुर्मः, सेवानिवृत्तसैनिककर्मचारिणः स्वयंसेवाक्रियाकलापयोः सक्रियरूपेण भागं ग्रहीतुं प्रोत्साहयामः, तथा च पर्यावरणीयक्षेत्रे भागं गृहीत्वा उत्तमसैन्यशैल्याः अधिकं प्रचारं कुर्मः, सेवानिवृत्तसैनिककर्मचारिणां आध्यात्मिकं सांस्कृतिकजीवनं च समृद्धं कुर्मः सुधारः, सुविधासेवाः, सुरक्षानिरीक्षणं, प्रचारक्रियाकलापाः इत्यादयः , येन दिग्गजानां पहिचानस्य, लाभस्य, स्वामित्वस्य च भावः अधिकं पर्याप्तः स्थायित्वं च भवति
प्रतिवेदन/प्रतिक्रिया