समाचारं

ज्ञातव्यं |.15~24°c, बीजिंगस्य 2025 लक्षितचयनं तथा “उत्कृष्टप्रशिक्षणयोजना” कुलम् 1,015 उत्कृष्टस्नातकानाम् नियुक्तिं करिष्यति! नवीन ऊर्जा शुद्धविद्युत्विमानं बडालिंगविमानस्थानके प्रथमं उड्डयनं करोति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina






बीजिंगस्य २०२५ तमे वर्षे लक्षितचयनेन “उत्कृष्टप्रशिक्षणयोजना” इत्यनेन १०१५ उत्कृष्टस्नातकानाम् चयनं कृत्वा नियुक्तिः कृता

"बीजिंगस्य २०२५ लक्षितचयनस्य घोषणा तथा उत्कृष्टविश्वविद्यालयस्नातकानाम् "उत्कृष्टप्रशिक्षणयोजना" भर्ती" इति १९ सितम्बर् दिनाङ्के घोषितम् तेषु लक्षितस्थानांतरणपदानि नगरपालिकास्तरीयानाम्, जिलास्तरीयानाम् एजेन्सीनां तथा नगरपालिकानां तथा गलीपदानां कृते सन्ति, तथा च "उत्कृष्टप्रशिक्षणयोजना" भर्तीपदानि नगरपालिकास्वामित्वयुक्तानां उद्यमानाम् संस्थानां च कृते सन्ति, तथा च ४९५ जनानां नियुक्तिः योजना अस्ति । २५ सितम्बरतः २९ सितम्बरपर्यन्तं ऑनलाइन पञ्जीकरणं भविष्यति।



मम देशे कुलनिर्माण-उद्यमानां संख्या ६० लक्षं अतिक्रान्तवती अस्ति ।

नागरिककार्याणां मन्त्रालयः : केन्द्रसर्वकारः अस्मिन् वर्षे वृद्धानां भोजनसहायतासेवानां विकासाय समर्थनार्थं ३० कोटियुआन्-रूप्यकाणां आवंटनं करिष्यति।

राष्ट्रीयविकाससुधारआयोगः : अपेक्षा अस्ति यत् वर्षे पूर्णे २० लक्षं न्यून उत्सर्जनमानकयात्रीकाराः निष्कासिताः भविष्यन्ति।

ग्राम्यक्षेत्रेषु “स्थानानि किन्तु नामानि नास्ति” नास्ति, देशे च ४३०,००० ग्राम्यस्थाननामानि मानकीकृतानि सन्ति ।

चीनदेशे १०० तः अधिकाः विश्वविद्यालयाः सांस्कृतिकविरासतां सम्बद्धाः प्रमुखाः विषयाः स्थापिताः सन्ति ।

मम देशस्य शिशुमृत्युदरः प्रथमवारं ०.४५% तः न्यूनः अभवत्, मध्यम- उच्च-आय-देशानां उन्नत-स्तरं प्राप्तवान् ।


२०२४ तमस्य वर्षस्य चीन-टेनिस् ओपन-क्रीडायाः आरम्भः कालमेव बीजिंग-नगरे अभवत् ।

२०२४ तमे वर्षे बीजिंग-नगरे साधारणमाध्यमिकव्यावसायिकविद्यालयेषु बीजिंगनगरे ११,०९२ छात्राणां नामाङ्कनं भविष्यति ।

अगस्तमासे बीजिंगनगरे पीएम२.५ इत्यस्य औसतसान्द्रता १६ माइक्रोग्राम/घनमीटर् आसीत्, यत् इतिहासे समानकालस्य सर्वोत्तमम् आसीत् ।

२०२४ तमे वर्षे बीजिंग-प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां पठनप्रतियोगिता "स्मारकस्य अन्वेषणं मातृभूमिस्य प्रशंसा च" इति पूर्णतया प्रचलति ।

उद्यानशैल्याः खण्डाः, नगरीयदर्पणाः च नव प्रमुखक्षेत्रेषु निर्मिताः भविष्यन्ति यत्र लिआङ्गमा नदी, बेक्सियाओहे, सीबीडी, सैन्लितुन् अन्तर्राष्ट्रीय उपभोक्तृक्षेत्रं, ओलम्पिकमध्यक्षेत्रं च सन्ति

नूतनशक्तिशुद्धविद्युत्विमानं बडालिंगविमानस्थानके प्रथमं विमानं कृतवान्, नागरिकाः पर्यटकाः च तस्य अनुभवं कर्तुं शक्नुवन्ति ।


४ अचेतनाः अल्पाः आदतयः शान्ततया भवतः दन्तानाम् क्षतिं कुर्वन्ति!


सुदन्ताः सुभूख इत्यर्थः इति कथ्यते । मुखस्वास्थ्यं सामान्यस्वास्थ्यस्य महत्त्वपूर्णः भागः अस्ति, द्वयोः परस्परं प्रभावः भवति, अविभाज्यः च अस्ति । अद्य अवलोकयामः यत् के के दुर्व्यवहाराः शान्ततया भवतः दन्तानाम् क्षतिं कुर्वन्ति!



स्रोतः - सिन्हुआ न्यूज एजेन्सी, 1999।बीजिंग दैनिक, सीसीटीवी न्यूज, पीपुल्स डेली, सिन्हुआनेट्, स्वस्थ चीन, मोजी मौसमप्रतीक्षतु
सम्पादकः ली युआन

अस्वीकरणम् |.मूलसामग्रीविशेषनिर्देशान् च विहाय पुशपाण्डुलिपिनां पाठः चित्राणि च अन्तर्जालतः प्रमुखमुख्यधारामाध्यमात् च आगच्छन्ति। प्रतिलिपिधर्मः मूललेखकस्य अस्ति । यदि भवान् मन्यते यत् सामग्री उल्लङ्घनम् अस्ति तर्हि तत् विलोपयितुं अस्मान् सम्पर्कयन्तु।

पूर्वं अनुशंसितम्

ज्ञातव्यं |.13~24°c, बीजिंग उच्चविद्यालय योग्यता परीक्षायां परिवर्तनं भवति! गणितस्य, विदेशीयभाषायाः अन्यपरीक्षायाः अवधिः लघुकृतः अस्ति! निवासीपरिचयपत्रं प्राप्तुं बीजिंगनगरे वितरणसेवा आरब्धा! दक्षिणतृतीयचतुर्थरङ्गमार्गयोः मध्ये अन्यत् वाणिज्यिकसङ्कुलं योजितम् अस्ति
ज्ञातव्यं |. द्रष्टुं सज्जाः भवन्तु! "xuanri" अद्य "online" अस्ति! बीजिंग बडालिंग नाइट् ग्रेट् वॉल राष्ट्रियदिवसस्य विशेषप्रदर्शनस्य आरम्भं करिष्यति!
ज्ञातव्यं |. प्रमुखरेलयात्रीपरिवहनसेवानां कृते नवीनविनियमाः कार्यान्विताः सन्ति!


यदि भवद्भ्यः रोचते तर्हि द्रष्टुं क्लिक् कुर्वन्तु!
प्रतिवेदन/प्रतिक्रिया